उन्मादिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मादिन्¦ त्रि॰ उद् + णिनि स्त्रियां ङीप्। उन्मत्ते
“रक्षेदुन्मादिनं यत्नात्” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मादिन्¦ mfn. (-दी-दिनी-दि) Mad, intoxicated. E. उन्माद and इनि aff. [Page125-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मादिन् [unmādin], a. Mad, intoxicated. उन्मादिनो मातुलपुत्रकस्य कथं सहामो वनकण्टकित्वम् Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मादिन्/ उन्-मादिन् mfn. insane , mad , intoxicated Katha1s.

उन्मादिन्/ उन्-मादिन् mfn. causing madness , bewitching

उन्मादिन्/ उन्-मादिन् m. N. of a merchant Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उन्मादिन्&oldid=236453" इत्यस्माद् प्रतिप्राप्तम्