उपरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि, व्य, (ऊर्द्ध्वे ऊर्द्ध्वायां ऊर्द्ध्वात् ऊर्द्ध्वायाः ऊर्द्ध्वं ऊर्द्ध्वां वा वसत्यागतो रमणीयं वा । “उपर्य्युपरि- ष्टात्” । ५ । ३ । ३१ । इति ऊर्द्ध्वस्योपादेशो रिल् प्रत्ययश्च ॥) ऊर्द्ध्वम् । इति व्याकरणम् ॥ उपर इति भाषा । (“त्वय्यासन्ने नयनमुपारस्पन्दि शङ्के मृगाक्ष्याः । मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति” ॥ इति मेघदूते उत्तरमेघे ३४ श्लोकः । “अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता” । इति रघुः । २ । ६० ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि¦ अव्य॰ ऊर्द्ध + रिल् उपादेशश्च। प्रथमापञ्चमीसप्तम्य-न्तार्थवृत्तेः ऊर्द्धशब्दस्यार्थे। ऊर्द्ध्वंपुरम् उर्द्ध्वा वा वसतिःऊर्द्ध्वात् पुरात् ऊर्द्ध्वायावा वसतेरागतः ऊर्द्ध्वेपुरे ऊर्द्ध्वायांवा वसतौ वसति इत्याद्यर्थे सर्व्वत्र उपरीत्येव।
“तदु-पर्य्यपि वादरायणः” शा॰ सू॰।
“नीचानाः स्थुरुपरिवुध्नएषामस्मे” ऋ॰

१ ,

२४ ,

७ ,
“अधः स्विदासीदुपरिस्विदासीत्।

१० ,

१२

९ ,

५ ,
“तत्पाणिमात्मोपरिपातुकन्तु” नैष॰।
“त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः” मेध॰।
“अवाङ्मुखस्योपरि पुष्पवृष्टिः”
“परस्पर-स्योपरि पर्य्यचीयत” रघुः।
“छित्त्वा मांसानि-शस्त्रेण यदिवोपरिजोभवेत्” सुश्रु॰।
“उपरिजतरुजानियाचमानाम्” किरा॰।
“मिथ्या तत्सत्यादुपरिप्रुता भङ्गेन” यजु॰

७ ,

३ , अस्य सामीप्ये द्वित्वं उपर्य्युपरि समीपोर्द्ध्वेअव्य॰
“उपय्युपर्य्यम्बुमुचां वितानैः” माघः।
“अभिस-र्व्वतसोःकार्य्या धिक्युपर्य्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषुतथान्यत्रापि दृश्यते” इत्युक्तेः तद्योगे सम्बन्धिनिद्वि तीया।
“उपर्य्युपरि लोकं हरिः” सि॰ कौ॰। उपर्य्युपरि गच्छन्तः शैलराजमुदङ्मुखाः” भा॰ आ॰

४३

४ अ॰। बाहुलकात् क्वचिन्न।
“उपर्य्युपरि वुद्धीनांचरन्तीश्वरबुद्धयः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि¦ ind. On, upon, above. E. उप and रि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि [upari], ind.

As a separable preposition (usually with gen., rarely with acc. or loc.) it means (a) Above, over, upon, on, towards; (opp. अधः) (with gen.); गतमुपरि घनानाम् Ś.7.7; अवाङ्मुखस्योपरि वृष्टिः पपात R.2.6; अर्कस्योपरि Ś.2.9; प्रासादानाम् Māl.7.5; U.5.2; Śi.16. 9.12.37; so ˚स्थापनम्, ˚स्थित &c.; with loc. उपर्येव स लङ्कायाम् Rām.; or acc. यन्त्राण्युपरि यन्त्राणि ibid. oft. at the end of comp.; रथ˚, तरुवर˚, तद्˚. (b) At the end of, at the head of; सर्वानन्दानामुपरि वर्तमाना K.158. (c) Beyond, in addition to; पणस्योपरि संस्थाप्य व्ययम् Y.2.253; भुक्तस्यो- परि Suśr. (d) In connection with, with regard to, towards, upon; परस्परस्योपरि पर्यचीयत R.3.24; Śānti. 3.23; तस्योपरि क्रुद्धः, ममोपरि दुष्टबुद्धिः &c.; तवोपरि प्रायोपवेशनं करिष्यामि on your account. (e) After; मुहूर्तादुपरि उपाध्याय- श्चेदागच्छेत् P.III.3.9 Sk. उपरि joined to उपरि (with acc. or gen. or by itself) means (a) Just above; लोकानुपर्युपर्यास्ते माधवः Vop. (b) higher and higher, far high, high above; उपर्युपरि सर्वेषामादित्य इव तेजसा Mb.

(As a separable adverb) It means (a) high above, upon, towards the upper side of (opp. अधः); त्रिदशा- न्विनिहत्याशु स्वयं स्थास्याम्यथोपरि Rām.7.29.6. उपर्युपरि पश्यन्तः सर्व एव दरिद्रति H.2.2; so उपरि या; ˚स्थापन, ˚स्थित &c.; oft. in com. स्वमुद्रोपरिचिह्नितम् Y.1.319. (b) Besides, in addition, further, more; शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः Mb. (c) Afterwards; यदा पूर्वं नासीदुपरि च तया नैव भविता Śānti.2.7; सर्पिः पीत्वोपरि पयः पिबेत् Suśr.; उपर्युपरि more and more, repeatedly, continuously. [cf. Zend upairi, upara; Gr. huper; L. super; Old Germ. obar; Germ. uber; Eng. over; Hind. upar].-Comp. -आसनम् sitting on high. -करः A tax paid by temporary tenants. -काण्डम् The third division of the Maitrāyaṇī Saṁhitā. -गत a. gone up, ascended.-चर a. moving above (as a bird). -रः N. of the king Vasu. -चित a. piled over or above. -ज a. produced above, elevated, high. -तन, स्थ a. upper, higher.-तलम् Upper part; उपरितलनिपातितेष्टकः Mk.3.22. -प्रुतa. Ved. coming from above; Vāj.7.3. -बुध्न a. Ved. raised above the ground; Rv.1.73.8. -बृहती A variety of बृहती metre. -भागः the upper portion or side.-भावः being above or higher. -भूमिः f. the ground above. -मर्त्यम् ind. Ved. above men; अवो देवमुपरि- मर्त्यं कृधि Rv.8.19.12. -शयनम् a place of rest. यदु- परिशयनमाहरन्ति स्वर्गमेव तेन लोकमवरुन्द्धे Av.9.6.9. -श्रेणिकa. being in the upper line or series. -ष्ठ (स्थ) a. Above, staying up; पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् Rām.7.16. 5. -सद् a. lying or sitting above; Vāj.9.35. (m.) a class of gods. -सद्यम् sitting above. -स्थायिन् a. Standing higher, prominent. -स्पृश् Reaching above, elevated; वसवो रुद्रा आदित्या उपरिस्पृशम् Rv.1.128.9.-कः A provincial governor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि ind. (as a separable adverb) above , upon , on , upwards , towards the upper side of (opposed to अधस्and , नीचाe.g. उपरि-या, to go upwards ; sometimes written with a following word as if compounded with it See. below)

उपरि ind. besides , in addition to , further( सहस्रं शतान्य् उपरि चा-ष्टौ, 1000 and 800 in addition)

उपरि ind. afterwards( e.g. उपरि पयः पिबेत्, he should drink milk afterwards)

उपरि ind. उपर्य् उपरि, higher and higher

उपरि ind. repeatedly , continuously RV. etc. (As a separable preposition , with acc. loc. , or gen. )over , above , upon , on , at the head of , on the upper side of , beyond( e.g. उपरि शैलं-गम्, to go over the mountain ; उपरि लङ्कायां सम्प्राप्तः सः, he arrived over लङ्का; उपर्य् उपरि सर्वेषाम् अतिष्ठत्, he stood at the very head of all ; आत्मानं तस्य उपरि क्षिप्त्वा, having thrown himself upon him)

उपरि ind. in connection with , with reference to , with regard to , towards (with gen. e.g. ममो-परि विकारितः, changed in feeling with regard to me ; पुत्रस्यो-परि क्रुद्धः, enraged towards his son)

उपरि ind. after (with abl. e.g. मुहूर्ताद् उपरि, after a minute ; See. also तद्-उपरिetc. ) RV. etc. ; ([ cf. Zend upairi ; Goth. ufar ; Old Germ. obar ; Mod. Germ. ber ; Eng. over ; Gk. ? ; Lat. super.])

उपरि may stand first in a compound , as in the following examples:

"https://sa.wiktionary.org/w/index.php?title=उपरि&oldid=493101" इत्यस्माद् प्रतिप्राप्तम्