ऋषि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिः, पुं, (ऋषति प्राप्नोति सर्व्वान् मन्त्रान् ज्ञानेन पश्यति संसारपारं वा इति । ऋष् + “इगुप- धात् कित्” ४ । ११९ । इति उणादिसूत्रेण इन् । किच्च ।) ज्ञानसंसारयोः पारगन्ता । शास्त्रकृदा- चार्य्यः । (यथा, ऋग्वेदे १ । १ । २ । “अग्नि ईश्वराणां सुतास्तेषामृषयस्तान् निबोधत । काव्यो वृहस्पतिश्चैव कश्यपश्च्यवनस्तथा । उतथ्यो वामदेवश्च अगस्त्यश्चौषिजस्तथा” ॥ औषिजस्थाने कौशिक इति वा पाठः । “कर्द्दमो बालिखिल्याश्च विश्रवाः शक्तिवर्च्चसः । इत्येते ऋषयः प्रोक्तास्तपसा ऋषिताङ्गताः” ॥ इति । तस्य व्युत्पत्तिर्यथा । “ऋषि हिंसागतौ धातुर्व्विद्यासत्यतपःश्रुतिः । एष सन्निचयो यस्मात् ब्राह्मणश्च ततः त्वृषिः ॥ विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिमृषिस्त्वयम् । ऋषन्ते परमां यस्मात् परमर्षिस्ततः स्मृतः ॥ गत्यर्थादृषतेर्धातोर्नामनिर्वृतिकारणम् । यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता” ॥ इति मत्स्यपुराणे १२० अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषि पुं।

ऋषिः

समानार्थक:ऋषि,सत्यवाक्

2।7।43।1।1

ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती। ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते॥

 : देवर्षिः, अगस्त्यः, शुक्राचार्यः, सप्तर्षयः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषि¦ पु॰ ऋषति ज्ञानेन संसारपारं ऋषी गतौ कि। ज्ञा-नेन संसारपारगते

१ वशिष्ठादौ

२ शास्त्रकृदाचार्य्ये

३ वेदे

४ किरणे च तस्यव्युत्पत्तिर्यथा। ऋषी हिंसा गतौ धातु-र्विद्यासत्यतपःश्रुतिः। एष सन्निचयो यस्मात् ब्राह्मणश्चततस्त्वृषिः। विवृत्तसमकालंतु बुद्ध्व्या वृत्तिमृषिस्त्वयम्। ऋषन्ति परमां यस्मात् परमर्षिस्तत, स्मृतः। गत्यर्थादृषतेर्धातोर्नामनिर्वृत्तिकारणम्। यस्मादेतत् स्वतम्भूतस्तस्माच्चऋषिता मतेति” मत्स्या॰ पु॰

१२

० अ॰
“अजान् ह वै पृश्नींस्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्ते ऋषयोऽपवतु तदृ-षीणामृषित्वम्” ऐत॰ ब्रा॰ हलादिरप्यत्र
“विद्याविदरध-मतयोविषयः प्रसिद्धाः” भरतः।
“सप्त ब्रह्म{??}[Page1452-a+ 38] हर्षिपरमर्षयः। काण्डर्षिश्च श्रुतर्षिश्च राजर्षिश्च क्रमा-वराः” रत्नकोषोक्ते सप्तविध ऋषिर्भवति। तेषां विशेषःत्रिका॰ उक्तः यथा
“व्यासाद्यास्तु महर्षयः। परमर्षयस्तुभेलाद्याः देवर्षयः कणादयः। ब्रह्मर्षयो वसिष्ठाद्याः सुश्रु-ताद्याः श्रुतवर्षयः। ऋतपर्णादयो राजर्षयः काण्डर्षय-स्त्वमी। जैमिन्य द्याः” वसिष्ठाद्याश्च मरीच्याद्याः दश।
“भृगुर्मरीचिरत्रिश्च अङ्गिरा पुलहः क्रतुः। मनुर्दक्षोवसिष्ठश्च पुलस्त्यश्चेति ते दश। ब्रह्मणो मानसाह्येतेउत्पन्नाः स्वयमीश्वराः। परत्वेनर्षयस्तस्माद्भूतास्तस्मा-न्महर्षयः” मत्स्य॰

१२

० अ॰। तेषां पुत्राणां तु तपसैवऋषित्वं यथोक्तं तत्रैव
“ईश्वराणां सुतास्तेषामृषयस्तान्निबोधत। काव्यो वृहस्पतिश्चैव कश्यपश्च्यवनस्तथा। उ-तथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा। कर्द्दमो बाल-खिल्याश्च विश्रवाः शक्तिवर्चसः। इत्येते ऋषयः प्रोक्ता-स्तपसा ऋषितां गताः”। किन्तु मरीच्यादीनामेव ऋषित्वंभूरि प्रसिद्धम्। तएव भोगसमाप्तौ नक्षत्ररूपेण गगनम-ण्डले उत्तरस्यां सारुन्धतीकाः स्थिताबभ्रंम्यन्ते तेषां चगति कालसहितचारादि निरूपितं वृह॰ सं॰ यथा
“सैकावलीव राजति ससितोत्पलमालिनी सहासेव। नाथवतीव च दिग्यैः कौबेरी सप्तभिर्मुनिभिः। ध्रुव-नायकोपदेशान्नरिनर्त्तीवोत्तरा भ्रमद्भिश्च। यैश्चारमहंतेषां कथयिष्ये वृद्धगर्गमतात्। आसन्मघासु मुनयः शासतिपृथ्वीं युधिष्ठिरे नृपतौ। षड्द्विकपञ्चद्वियुतः (

२५

२६ )शककालस्तस्य राज्ञश्च। एकैकस्मिन्नृक्षे शतं शतं ते च-रन्ति वर्षाणाम्। प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः। पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात्। तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च। पुलहः क्रतु-रिति भगवानासन्नानुक्रमेण पूर्वाद्याः। तत्र वसिष्ठं मु-निवरमुपाश्रितारुन्धती साध्वी। उल्काशनिधूमाद्यैर्हताविवर्णा विरश्मयो ह्रस्वाः। हन्युः स्वं स्वं वर्गं विपुलाःस्निग्धाश्च तद्वृद्ध्यै। गन्धर्वदेवदानवमन्त्रौषधिसिद्धय-क्षनागानाम्। पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च। शकयवनदरदपारतकाम्बोजांस्तापसान् वतोपेतान्। हन्तिवसिष्ठोऽभिहतो विवृद्धिदो रश्मिसम्पन्नः। अङ्गिरसोज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः। अत्रेः का-जारभवा जलजान्यम्भोनिधिः सरितः। रक्षःपिशा-वदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य। पुलहस्य तुमूलफलम् क्रतोस्तु यज्ञाः सयज्ञभृतः”। [Page1452-b+ 38] एते च स्वायम्मुव मन्वन्तरे सप्तर्षय आसन् ततोऽधिकार-समाप्तौ नक्षत्ररूपेण नभोमण्डले स्थिताः। मन्वन्तरभेदे तुअन्ये एव सप्तर्षयोभवन्ति यथाह हरि॰।


“मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः। पुलस्त्यश्चवशिष्ठश्च सप्तैते ब्रह्मणः सुताः। उत्तरस्यां दिशि तथाराजन्। सप्तर्षयः स्मृताः। नाभा नाम तथा देवास्त्वासन्स्वायम्भुवेऽन्तरे”।

२ और्वो वशिष्ठपुत्रश्च स्तम्बः काश्यप एव च। प्राणो-वृहस्पतिश्चैव दत्तोनिश्च्यवनस्तथा। एते महर्षयस्तात!वायुप्रोक्ता महाव्रताः।

३ वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः। हि-रण्यगर्भस्य सुता ऊर्ज्जानाम सुतेजसः। ऋषयोऽत्र मयाप्रोक्ताः कीर्त्त्यमानान्निबाध तान्।

४ काव्यः पृयुस्तथैवाग्निर्जन्तुर्धामा च भारत। कपीवानकपीवांश्च तत्र सप्तर्षयोऽपरे।

५ वेदबाहुर्य्यदुध्रश्च मुनिर्वेदशिरास्तथा। हिरण्यरोभा-पर्जन्य ऊर्द्धबाहुश्च सोमजः। सत्यनेत्रस्तथाऽत्रेय एतेसप्तर्षयोऽपरे

६ भृगुर्नभो विवस्वांश्च सुधामा विरजस्तथा। अतिनामासहिष्णुश्च सप्तैते तु महर्षयुः। चाक्षुषस्यान्तरे तात!मनोर्द्देवानिमान् शृणु

७ अत्रिर्वशिष्ठो भगवान् कश्यपश्च महानृषिः गौतमश्चभरद्दाजोविश्वामित्रस्तथैव च। तथैव पुत्रो भगवानृचीकस्यमहात्मनः। सप्तमोजमदग्निश्च ऋषयः साम्प्रत्रं दिवि। मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः। कृत्वा कमदिवं यान्ति ब्रह्मलोकमनामयम्। ततोऽन्ये तपसा युक्ताःस्थानं तत्पूरयन्त्युत। अतीतावर्त्तमानाश्च क्रमेणैतेनभारत!। एतान्युक्तानि कौरव्य! सप्तातीतानि भारत!

८ रामो व्यासस्तथात्रेयो दीप्तिमानिति विश्रुतः। भा-रद्वाजस्तयाद्रोणिरश्वत्थामा महाद्युतिः। गौतमस्यात्मज-श्चैव शरद्वान्नाम गौतमः। कौशिको गालवश्चैव रुरुः का-श्यप एव च। एते श्चप्त महात्मानोभविष्या मुनिसत्तमाः। ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः।

९ मेधातिधिस्तु पौलस्त्वोवसुः काश्यप एव च। ज्योति-ष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा। सवनंश्चैव वा-शिष्ठ आत्रेयो हव्यवाहनः। पौलहः सत्यः इत्येतेमुनयो रौहितेऽन्तरे

१० दशमे त्वथ पर्य्याये द्वितीयस्यान्तरे मनोः। हविष्मान[Page1453-a+ 38] पौलहश्चैव सुकृतिश्चैव भार्गवः। आपोमूर्त्तिस्तथात्रेयोवाशिष्ठश्चाष्टकः स्मृतः। पौलस्त्यः प्रमतिश्चैव नभोगश्चैवकश्यपः। अङ्गिरानभसः सत्यः सप्तैव परमर्षयः।

११ एकादशे तु पर्य्याये तृतीयस्पान्तरे मनोः। तस्य सप्तऋर्षीश्चापि कीर्त्त्य मानान्निबाध मे। हविष्मान् काश्यपश्चापिहविष्मान् यश्चं भार्गवः। तरुणश्च तथात्रेयोवासिष्ठ स्तनय-स्तथा। अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्योनिश्चरस्तथा। पु-लहश्चाग्नितेजाश्च भव्याः भप्त महर्षयः।

१२ चतुर्थस्याथ सावर्ण ऋषीन् सप्तशृणुष्व मे। द्युतिर्व-शिष्ठ पुत्रश्च आत्रेयः सुतपास्तथा। अङ्गिरास्तपसोमूर्त्तिस्तपस्वी काश्यपस्तथा। तपोधनश्च पौलस्त्यः पौलहश्चतपोरविः। भार्गवःसप्तमस्तेषाम्”

१३ त्रयोदशेऽथ पर्याये भव्ये मन्वन्तरे मनोः। अङ्गिरा-श्चैव धृतिमान् पौलस्त्यो हव्यपस्तु यः। पौलहस्तत्त्वदर्शीच भार्गवश्च निरुत्सुकः। निष्प्रकम्पस्तथात्रेयो निर्म्मोहःकाश्यपस्तथा। वेतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः।

१४ चतुर्द्दशेऽथ पर्य्याये भौत्यस्यैवान्तरे मनोः। अग्नीध्रःकाश्यपश्चैव पौलस्त्यो भार्गवस्तथा। भार्गवोह्यतिबाहुश्चशुचिराङ्गिरसस्तथा। युक्तश्चैव तथात्रेयः शुक्रोवाशिष्ठएवच। अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते। सप्तर्षीणां उत्तराह्युदयश्च” शत॰ ब्रा॰

२ ,

१ ,

२ ,

१ । उक्तःयथा
“सप्तर्षीनुह स्म वै पुरर्क्षा इत्याचक्षते अमीह्युत्त-राहि सप्तर्षय उद्यन्ति”। विश्वामित्रसृष्टाः सप्तर्षयस्तु दक्षिणस्यां नभोमण्डले स्थिताःतदुक्तं
“ततो ब्रह्मतपोयोगात् प्रजापतिरिवापरः। स-सर्ज दक्षिणे भागे सप्तर्षीनपरान् पुनः”।
“मनुमेकाग्र-मासीनमभिगम्य महर्षयः”।
“ऋषयो दीर्घसन्ध्यत्वाद्दीर्घ-मायुरवाप्नुयुः”।
“ऋषयःसंयतात्मानः इति च” मनुः।
“वसन्नृ षिकुलेषु सः”
“आकीर्ण्णमृषिपत्नीनाम्” रघुः।
“ऋषीन् ज्योतिर्मयान् सप्त”
“सप्तर्षिहस्तावचितावशेषा-ण्यधो विवस्वान् परिवर्त्तमानः” कुमा॰। वेदमन्त्रस्यप्रथमं

१४ द्रष्टरि च।
“थेन यदृषिणा दृष्टं सिद्धिःप्राप्ता च येन वै। मन्त्रेण, तस्य तत् प्रोक्तमृषि-भावः स उच्यते” योगि या॰। येन ऋषिणा कल्पादौ यो-मन्त्रोदृष्टस्तस्य मन्त्रस्य स ऋषिः। तज्ज्ञानावश्यकत्वमार्ष-शब्दे दर्शितम् तत्र वैदिकमन्त्राणामृषिनिरूपणञ्च सर्वानु-क्रमणिकादौ दृश्यं संक्षेपेण तत्रोक्तमत्रोच्यते।
“सर्व-माग्नेयं” गायत्रं गौतमीयम्, सर्वं सावित्रमौष्णिहं[Page1453-b+ 38] भारद्वाजीयम्, सर्वं सौम्यमानुष्टुभमाथर्व्वणिकम्। सर्वंवार्हस्पत्यं वार्हतमाङ्गिरसम्, सर्वं वारुणं पाङ्क्तमालम्बाय-नीयम्, सर्वमैन्द्रं त्रैष्टुभं याज्ञवल्कीयं, सर्वमादित्यदैवतंजागतम् कौत्सम्। ज्योतिष्टोमे दीक्षाप्रभृति वक्ष्यमाणदीक्षायां भृगुरग्नाविष्णूगायत्री। प्रायणीये, आङ्गिरसो-ऽदितिरुष्णिक्, क्रये विश्वामित्रः सोमोऽनुष्टुप्। आतिथ्यैवसिष्ठो विष्णुर्वृहती, प्रवर्ग्ये कश्यप आदित्यः पङ्क्तिः। उपसत्स्वात्रेय उपसद्देवता त्रिष्टुप्। अग्नीषोमीयेऽग-स्त्योऽग्नीषोमौ जगती। प्रायणीयेऽतिरात्र आग्निवेश्योऽ-होरात्रे अतिजगती, चतुर्विंशत्यहे सौकरायणः संवत्सरःशक्वरी। अतिप्लवे षडहे सावर्णोऽर्द्धमासा मासाश्चेतिशक्वरी, पृष्ठ्ये षडहे सावकायन ऋतवोऽष्टिः, अभिजिति,प्रियव्रतोऽग्निरत्यष्टिः, स्वरसामसु सरस्वत्यापि धृतिः, विषुवतिरौहिणायण आदित्योऽतिधृतिः, विश्वजिति सौभर इन्द्रनिरृतिः कृतिः, गो आयुषोर्वार्क्कलिर्मित्रावरुणौ प्रकृतिः,दशरात्र आचार्यो विश्वेदेवा आकृतिः, दशरात्रिके पृष्ट्येषडहे मावेयो दिशो विकृतिः, छन्दोगेषु श्वौल्वायन इमेलोकाः संकृतिः, दशमेऽहनि पराशरः संवतसरोऽतिकृतिः,महाव्रते शैलिनः प्रजापतिरुत्कृतिः, उदयनीयेऽतिरात्रेभौवनायनो वायुश्छन्दांसि सर्वाणि, ऋषिभिरुपलक्षितंवाक्यमृषयः”। अधिकं हेमा॰ व्रत॰ दृश्यम्। भावे कि।

१५ दर्शने

१६ ज्ञाने च। ऋषिकृत् ऋषिमनाः।

१७ त-न्त्रोक्तमन्त्रस्य प्रथमोपासानेन सिद्धे ऋष्यादिशब्दे पु॰ उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषि¦ m. (-षिः) A Rishi or sanctified personage so called: there are seven orders of these saints, as the Srutarshi, Kandarshi, Paramarshi, Maharshi, Rajarshi, Brahmarshi and Devarshi: the uncompounded name is especially applied to seven sages, of the Brahmarshi order, cotemporary with each MANU; those of the present Manwantara, are MARICHI, ATRI, ANGIRAS, PULASTYA, Pula{??}a KRATU and VASISHTHA: the names of each series differ: specified also form, in astronomy, the asterism of the greater bear: the Rishi of a Mantra or mystic prayer in the Vedis, is the saint by whom it is supposed to have been remembered or recited.
2. A Veda.
3. A ray of light.
4. A saint or sanctified sage in general. f. (-षी) The wife of a Rishi. E. ऋष् to go, इन् Una4di affix, fem. affix ङीष्; who goes beyond the limits of earthly life and wisdom.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषि [ṛṣi] षी [ṣī] कः [kḥ], (षी) कः 1 A Ṛiṣi of a lower degree.

N. of a country or its inhabitants (pl.).

ऋषिः [ṛṣiḥ], [cf. Uṇ.4.119]

An inspired poet or sage, a singer of sacred hymns, (e. g.( )कुत्स, वसिष्ठ, अत्रि, अगस्त्य &c.). (These Ṛiṣis form a class of beings distinct from gods, men, Asuras &c. (Av.1.1.26). They are the authors or seers of the Vedic hymns; ऋषयो मन्त्रद्रष्टारो वसिष्ठादयः; or, according to Yāska, यस्य वाक्यं स ऋषिः, i. e. they are the persons to whom the Vedic hymns were revealed. In every Sūkta the ऋषि is mentioned along with the देवता, छन्दस् and विनियोग. The later works mention seven Ṛiṣis or saptarṣis whose names, according to Śat. Br., are गौतम, भरद्वाज, विश्वामित्र, जमदग्नि, वसिष्ठ, कश्यप and अत्रि; according to Mahābhārata, मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य and वसिष्ठ; Manu calls these sages Prajāpatis or progenitors of mankind, and gives ten names, three more being added to the latter list, i. e. दक्ष or प्रचेतस्, भृगु and नारद. In astronomy the seven Ṛiṣis form the constellation of "the Great Bear"); यत्रा सप्त ऋषीन् पर एकमाहुः Rv.1.82.2.

A sanctified sage, saint, an ascetic, anchorite; (there are usually three classes of these saints; देवर्षि, ब्रह्मर्षि and राजर्षि; sometimes four more are added; महर्षि, परमर्षि, श्रुतर्षि and काण्डर्षि.

A ray of light.

An imaginary circle.

A hymn (मन्त्र) composed by a Ṛiṣi; एतद्वो$स्तु तपोयुक्तं ददामीत्यृषि- चोदितम् Mb.12.11.18;

The Veda; P.III.2.186.

A symbolical expression for number seven.

Life; Bhāg.1.87.5.

The moon. -Comp. -ऋणम् A debt due to Ṛiṣis.

कुल्या a sacred river.

N. of महानदी, N. of सरस्वती; अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् Bhāg. 3.16.13. -कृत् a. making one's appearance; Rv.1.31. 16. -गिरिः N. of a mountain in Magadha. -चान्द्रायणम् N. of a particular observance. -च्छन्दस् n. the metre of a Ṛiṣi, -जाङ्गलः, -जाङ्गलिका the plant ऋक्षगन्धा, (Mar. म्हैसवेल). -तर्पणम् libation offered to the Ṛiṣis.-धान्यम् The grain Coix barbata (Mar. वरी). -पञ्चमी N. of a festival or ceremony on the fifth day in the first half of Bhādrapada (observed by women). -पुत्रकः Southern wood, Artemisia abrotanum (Mar. दवणा).-प्रोक्ता the plant माषपर्णी (Mar. रानउडीद). -बन्धु a. connected or related to the Ṛiṣi; Rv.8.1.6. -मनस्a. inspired; far-seeing, enlightened; Rv.9.96.18.-मुखम् the beginning of a Maṇḍala composed by a Ṛiṣi. -यज्ञः a sacrifice offered to a Ṛiṣi (consisting of a prayer in low voice). Ms.4.21. -लोकः the world of the Ṛiṣis. -श्राद्धम् Funeral oblations for the Ṛiṣis. a figurative expression for insignificant acts which are preceded by great preparation. -श्रेष्ठः (ष्ठम्) The pod of Helicteres isora: also the shrub of tree (Mar. मुरुड- शेंग).

स्तोमः praise of the Ṛiṣis.

a particular sacrifice completed in one day.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषि m. (2. ऋष्Comm. on Un2. iv , 119 ; ऋषति ज्ञानेन संसार-पारम्T. ; perhaps fr. an obsolete ऋष्for दृश्, " to See. ? " See. ऋषि-कृत्) , a singer of sacred hymns , an inspired poet or sage , any person who alone or with others invokes the deities in rhythmical speech or song of a sacred character( e.g. the ancient hymn-singers कुत्स, अत्रि, रेभ, अगस्त्य, कुशिक, वसिष्ठ, व्य्-अश्व) RV. AV. VS. etc.

ऋषि m. the ऋषिs were regarded by later generations as patriarchal sages or saints , occupying the same position in India history as the heroes and patriarchs of other countries , and constitute a peculiar class of beings in the early mythical system , as distinct from gods , men , असुरs , etc. AV. x , 10 , 26 S3Br. AitBr. Ka1tyS3r. Mn. etc.

ऋषि m. they are the authors or rather seers of the Vedic hymns i.e. according to orthodox Hindu ideas they are the inspired personages to whom these hymns were revealed , and such an expression as " the ऋषिsays " is equivalent to " so it stands in the sacred text "

ऋषि m. seven ऋषिs , सप्त ऋषयः, or सप्तऋषयःor सप्तर्षयः, are often mentioned in the ब्राह्मणs and later works as typical representatives of the character and spirit of the pre-historic or mythical period

ऋषि m. in S3Br. xiv , 5 , 2 , 6 their names are given as follows , गोतम, भरद्वाज, विश्वा-मित्र, जमदग्नि, वसिष्ठ, कश्यप, and अत्रि

ऋषि m. in MBh. xii , मरीचि, अत्रि, अङ्गिरस्, पुलह, क्रतु, पुलस्त्य, वसिष्ठare given as the names of the ऋषिs of the first मन्वन्तर, and they are also called प्रजापतिs or patriarchs

ऋषि m. the names of the ऋषिs of the subsequent मन्व्-अन्तरs are enumerated in Hariv. 417 ff.

ऋषि m. afterwards three other names are added , viz. प्रचेतस्or दक्ष, भृगु, and नारद, these ten being created by मनुस्वायम्भुवfor the production of all other beings including gods and men A1s3vS3r. MBh. VP. etc.

ऋषि m. in astron. the seven ऋषिs form the constellation of " the Great Bear " RV. x , 82 , 2 AV. vi , 40 , 1 S3Br. A1s3vGr2. MBh. etc.

ऋषि m. (metaphorically the seven ऋषिs may stand for the seven senses or the seven vital airs of the body VS. xxxiv S3Br. xiv Ka1tyS3r. )

ऋषि m. a saint or sanctified sage in general , an ascetic , anchorite (this is a later sense ; sometimes three orders of these are enumerated , viz. देवर्षिs , ब्रह्मर्षिs , and राजर्षिs ; sometimes seven , four others being added , viz. महर्षिs , परमर्षिs , श्रुतर्षिs , and काण्डर्षिs) Mn. iv , 94

ऋषि m. xi , 236 S3ak. Ragh. etc.

ऋषि m. the seventh of the eight degrees of Brahmans Hcat.

ऋषि m. a hymn or मन्त्रcomposed by a ऋषि

ऋषि m. the वेदComm. on MBh. and Pat.

ऋषि m. a symbolical expression for the number seven

ऋषि m. the moon

ऋषि m. an imaginary circle

ऋषि m. a ray of light L.

ऋषि m. the fish Cyprinus ऋषिL. ; ([ cf. Hib. arsan , " a sage , a man old in wisdom " ; अर्रछ्, " old , ancient , aged. "]) ,

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-- (ety.) got the मन्त्रस् by the pupil of the eye, by observation, by accident and by past and future events. Five groups are distinguished: अव्यक्तात्मा, महानात्मा, (also महात्मा), अहम्कारात्मा, भूतात्मा and इन्द्रियात्मा; also ब्रह्मऋषिस्, देवऋषिस्, राजऋषिस्, महऋषिस्, सप्तऋषिस्, ऋषिकस्--all मन्त्रवित्स्। फलकम्:F1: Br. II. ३२. ७०-95; ३३. ३२, ३४; ३५. ८९ & ९५; M. १२३. २९; १४५. ८१-89. वा. ५९-87.फलकम्:/F Milked the cow Earth when Soma acted as calf; बृहस्- pati was the milkman, the vessel being the Vedas and the essence तपस्; फलकम्:F2: M. १०. १६-7.फलकम्:/F cursed by महादेव in the स्वायम्भुव epoch and freed from it in the Vaivasvata. फलकम्:F3: M. १९५. 3.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚṢI : Agni Purāṇa, Chapter 348 states that the letter “Ṛ” means “sound”. The word “Ṛṣi” is derived from this root. During the period when the art of writing was not known, Vedas, Śāstras and other sacred lore were communicated through the mouth of the Ṛṣis. The voice of Āṛṣa Bhārata itself is the voice of the Ṛṣis. Hindus believe that the Vedas are the outcome of the inspiration, introspection and spiritual vision of the Ṛṣis. There is a Saṁskṛta stanza defining a Ṛṣi, which is given below:

Ūrdhvaretāstapasyāgaḥ
Niyatāśī ca saṁyamī /
Śāpānugrahayoḥ śaktaḥ
Satyasandho bhavedṛṣiḥ //


India has given birth to numerous Ṛṣis. The word “Ṛṣi” may be found throughout the Vedas. Ṛṣis born in all classes of people had lived in India. The general belief is that the number of Ṛṣis may come to about 48,000. It is not possible to know the names of all of them. In the Rāmāyaṇa we find that when Śrī Rāma returned to Ayodhyā after his life in the forest and took up the reign, many Ṛṣis came to Ayodhyā from all parts of the country. Among them, Viśvāmitra, Yavakrīta, Raibhya, Kaṇva and Garga came with their party of disciples from the east; Dattātreya, Namuci, Pramuci, Vālmīki, Soma, Kuṇḍu and Agastya came with their disciples from the south; Vṛṣaṅgu, Kaviṣa, Kaumya, Raudreya, Nārada, Vāmadeva, Saubhari, Aṣṭāvakra, Śuka, Bhṛgu, Lomaśa, Maudgalya and others with their disciples came from the west and Kaśyapa, Vasiṣṭha, Atri, Gautama, Jamadagni, Bharadvāja, Sanaka and party, Śarabhaṅga, Durvāsas, Mātaṅga, Vibhāṇḍaka, Tumburu, the Saptarṣis and others with their party of disciples arrived from the north, according to Uttara Rāmāyaṇa. There are three classes of Ṛṣis--Brahmarṣi, Rājarṣi and Devarṣi. Vasiṣṭha was a Brahmarṣi, Visvāmitra, a Rajarṣi and Kaśyapa, a Devarṣi.


_______________________________
*7th word in right half of page 651 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛṣi, ‘seer,’ is primarily a composer of hymns to the gods. In the Rigveda[१] reference is often made to previous singers and to contemporary poets. Old poems were inherited and refurbished by members of the composer's family,[२] but the great aim of the singers was to produce new and approved hymns.[३] It is not till the time of the Brāhmaṇas that the composition of hymns appears to have fallen into disuse,[४] though poetry was still produced, for example, in the form of Gāthās, which the priests were required to compose themselves[५] and sing to the accompaniment of the lute at the sacrifice. The Ṛṣi was the most exalted of Brāhmaṇas,[६] and his skill, which is often compared with that of a carpenter,[७] was regarded as heaven-sent.[८] The Purohita, whether as Hotṛ or as Brahman (see Ṛtvij), was a singer.[९] No doubt the Ṛṣis were normally[१०] attached to the houses of the great, the petty kings of Vedic times, or the nobles of the royal household. Nor need it be doubted that occasionally[११] the princes themselves essayed poetry: a Rājanyarṣi, the prototype of the later Rājarṣi or ‘royal seer,’ who appears in the Pañcaviṃśa Brāhmaṇa,[१२] though he must be mythical as Oldenberg[१३] points out, indicates that kings cultivated poetry[१४] just as later they engaged in philosophic disputations.[१५] Normally, however, the poetical function is Brahminical, Viśāmitra and others not being kings, but merely Brāhmaṇas, in the Rigveda.

In the later literature the Ṛṣis are the poets of the hymns preserved in the Saṃhitās. a Ṛṣi being regularly[१६] cited when a Vedic Saṃhitā is quoted. Moreover, the Ṛṣis become the representatives of a sacred past, and are regarded as holy sages, whose deeds are narrated as if they were the deeds of gods or Asuras.[१७] They are typified by a particular group of seven,[१८] mentioned four times in the Rigveda,[१९] several times in the later Saṃhitās,[२०] and enumerated in the Bṛhadāraṇyaka Upaniṣad[२१] as Gotama, Bharadvāja, Viśvāmitra, Jamadagni, Vasiṣṭha, Kaśyapa, and Atri. In the Rigveda itself Kutsa,[२२] Atri,[२३] Rebha,[२४] Agastya,[२५] the Kuśikas,[२६] Vasiṣṭha,[२७] Vyaśva,[२८] and others appear as Ṛṣis; and the Atharvaveda[२९] contains a long list, including Aṅgiras, Agastī, Jamadagni, Atri, Kaśyapa, Vasiṣṭha, Bharadvāja, Gaviṣṭhira, Viśvāmitra, Kutsa, Kakṣīvant, Kaṇva, Medhātithi, Triśoka, Uśanā Kāvya, Gotama, and Mudgala.

Competition among the bards appears to have been known. This is one of the sides of the riddle poetry (Brahmodya) that forms a distinctive feature[३०] of the Vedic ritual of the Aśvamedha, or horse sacrifice. In the Upaniṣad period such competitions were quite frequent. The most famous was that of Yājñavalkya, which was held at the court of Janaka of Videha, as detailed in the Bṛhadāraṇyaka Upaniṣad,[३१] and which was a source of annoyance to Ajātaśatru of Kāśī.[३२] According to an analogous practice, a Brāhmaṇa, like Uddālaka Aruṇi, would go about disputing with all he came across, and compete with them for a prize of money.[३३]

  1. i. 1, 2;
    45, 3;
    viii. 43, 13, etc.
  2. i. 89, 3;
    96, 2;
    iii. 39, 2;
    viii. 6. 11. 43;
    76, 6, etc.
  3. i. 109, 2;
    ii. 18, 3;
    iii. 62, 7;
    vi. 50, 6;
    vii. 14, 4;
    93, 1;
    viii. 23, 14, etc.
  4. Geldner, Vedische Studien, 2, 151.
  5. Satapatha Brāhmaṇa, xiii. 4, 2, 8;
    3, 5.
  6. Rv. ix. 96, 6, etc. Cf. Satapatha Brāhmaṇa, xii. 4, 4, 6, where preeminence is assigned to a Brāhmaṇa descended from a Ṛṣi.
  7. Rv. i. 130, 6;
    v. 2, 11;
    29, 15;
    73, 10;
    x. 39, 14. So a poet is a Kāru(if from kṛ, ‘make,’ but usually derived from kṛ, ‘commemorate’), and makes (kṛ, Rv. ii. 39. 8;
    viii. 62, 4) as well as creates (jan, Rv. vii. 15, 4;
    viii. 88, 4) hymns.
  8. Rv. i. 37, 4;
    vii. 36. 1. 9;
    viii. 32, 27;
    57. 6, etc.
  9. Rv. i. 151, 7;
    Geldner, op. cit., 2, 153;
    Oldenberg, Religion des Veda, 380.
  10. Geldner, op. cit., 2, 154, cites the Dānastutis as characteristic of princes in the tradition of the Bṛhaddevatā, etc.
  11. Ibid., 154.
  12. xii. 12, 6, etc.
  13. Zeitschrift dev Deutschen Morgenländischen Gesellschaft, 45, 235. n. 3.
  14. Later on it was deemed quite normal and natural. See the story of Rathavīti Dārbhya, or Dālbhya, himself a royal seer, and Taranta and Purumīḷha, seers and also kings, in Bṛhaddevata, v. 50 et seq.
  15. Cf. Garbe, Philosophy of Ancient India, 73 et seq.;
    Deussen, Philosophy of the Upaniṣads, 16 et seq.;
    Keith, Aitareya Āraṇyaka, 50.
  16. Aitareya Brāhmaṇa, ii. 25;
    viii. 26;
    Śatapatha Brāhmaṇa, i. 7, 4, 4;
    ii. 2, 3, 6;
    5, 1, 4;
    vi, 1, 1, 1, etc.;
    Nirukta, vii. 3, etc.
  17. Aitareya Brāhmaṇa, i. 17;
    ii. 19;
    Śatapatha Brāhmaṇa, i. 6, 2, 7, etc.
  18. Cf. Indische Studien, 8, 167.
  19. iv. 42, 8;
    x. 109, 4;
    130, 7;
    Macdonell, Vedic Mythology, p. 144.
  20. Vājasaneyi Saṃhitā, xiv. 24;
    Av xi. 1, 1. 24;
    xii. 1, 39, etc.
  21. ii. 2, 6.
  22. i. 106, 6.
  23. i. 117, 3.
  24. i. 117, 4.
  25. i. 179, 6.
  26. iii. 53. 10.
  27. vii. 33. 13.
  28. viii. 23, 16.
  29. iv. 29. Cf. xviii. 3, 15. 16.
  30. Zimmer, Altindisches Leben, 345, 346;
    Bloomfield, Journal of the American Oriental Society, 15, 172;
    Religion des Veda, 216 et seq.
  31. iii. 1, 1 et seq.
  32. Bṛhadāraṇyaka Upaniṣad, ii. 1, 1 et seq.;
    Kauṣītaki Upaniṣad, iv. 1 et seq.
  33. Śatapatha Brāhmaṇa, xi. 4, 1, 1 et seq.;
    Gopatha Brāhmaṇa, i. 3. 8 et seq.;
    Geldner, Vedische Studien, 2, 185, 344.

    Cf. Zimmer, Altindisches Leben, 340347;
    Muir, Sanskrit Texts, 3, 120 et seq.
"https://sa.wiktionary.org/w/index.php?title=ऋषि&oldid=493850" इत्यस्माद् प्रतिप्राप्तम्