एकवचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवचन¦ न॰ एकमेकत्वमुच्यतेऽनेन वच--करणे ल्युट्

६ त॰। व्याकरणोक्ते एकत्वसंख्यावाचके
“द्व्येकयोर्द्विवचनैक-वचने” पा॰ उक्ते स्वादौ तिङादौ च।
“एकत्वबोधकाश्च[Page1480-a+ 38] सु अम् टा ङे ङसि ङस् ङि इत्येवं रूपाः तिप् सिप्मिप् ते से इ इत्येवं रूपाश्च प्रत्ययभेदाः
“अथोनेदेक-वचनेन बहुवचनं व्यवायामेति” शत॰ ब्रा॰

१३ ,

५ ,

१ ,

१८ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवचन/ एक--वचन n. the singular number S3Br. Pa1n2. etc.

"https://sa.wiktionary.org/w/index.php?title=एकवचन&oldid=493943" इत्यस्माद् प्रतिप्राप्तम्