एव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एव, व्य, (अयनमिति । इण् + “इणशीभ्यां वन्” । १ । ५२ । उणादिः वन् ।) अवधारणम् । यथा । त्वमेव जानासि । तत्पर्य्यायः । एवम् २ तु ३ पुनः ४ वा ५ । इत्यमरः ॥ व ६ च ७ । इति सुभूतिः ॥ सादृश्यम् । इति भरतः । नियोगः । वाक्यपूरणम् । चारनियोगः । विनिग्रहः । इति मेदिनी ॥ (अनि- योगः । यथा “अद्येव” इति मुग्धबोधव्याकरणम् । एवकारस्त्रिविधः । विशेष्यसङ्गतः विशेषेण- सङ्गतः क्रियासङ्गतश्चेति । तत्र विशेष्यसङ्ग- तस्य एवकारस्य अन्ययोगव्यवच्छेदोऽर्थः । पार्थ- एव धनुर्द्ध्वर इत्यादौ विशेषणे धनुर्द्ध्वरे पार्था- न्ययोगव्यवच्छेदाबोधात् । धनुर्द्ध्वरपदस्य उत्कृष्ट- धनुर्द्ध्वरे लाक्षणिकत्वात् तथैव तात्पर्य्यात् । पार्थान्ययोगस्तादात्म्यम् । विशेषणसङ्गतस्य एव- कारस्य अयोगव्यवच्छेदोऽर्थः । शङ्खः पाण्डुर- एव इत्यादौ विशेष्ये शङ्खे पाण्डुरत्वायोग- व्यवच्छेदबोधात् । क्रियासङ्गतस्य एवकारस्य चात्यन्तायोगव्यवच्छेदोऽर्थः । सम्भवाभिप्रायके नीलं सरोजं भवत्येव इत्यादौ अन्वयितावच्छेदक- सरोजत्वसामानाधिकरण्येन सरोजनीलभवन- कर्त्तृत्वात्यन्तायोगव्यवच्छेदबोधादिति सम्प्रदायः ॥) गमनकर्त्तरि त्रि । इति सिद्धान्तकौमुदी (यथा ऋग्वेदे ६ । ५१ । २ । “ऋजुमर्तेषु वृजिन च पश्यन्नभिचष्टे सूरो अर्य एवान्” ॥ अश्वे पुं, यथा, ऋग्वेदे । १ । १५८ । ३ । “उप वामवः शरणम् गमेयं शूरो नाज्म पतयद्भिरेवः” ॥ “एवैरश्वैः” इति भाष्यम् । गमने क्ली । यथा, ऋग्वेदे १ । १२९ । ३ । “एवेन सद्यः पर्य्येति पार्थिवम्” । “एवेन गमनेन” । इति । भाष्यम् ॥)

एवम्, व्य, साम्यम् । सादृश्यम् । यथा । अग्निरेवं विप्रः । अग्निरिवेत्यर्थः । तत्पर्य्यायः । वत् २ वा ३ यथा ४ तथा ५ इव ६ । वत्स्थाने व इति केचित् पठन्ति । अयं प्रकारः । (यथा, कुमारे । ६ । ८४ । “एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी” ॥) तत्पर्य्यायः । इत्थम् २ । अवधारणम् । इत्यमरः ॥ यथा । एवमेतत् । अस्य पर्य्यायः एवशब्दे लि- खितः । अङ्गीकारः । अर्थप्रश्नः । परकृतिः । पृच्छा । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एव अव्य।

निश्चयार्थः

समानार्थक:एवम्,तु,पुनर्,वा,एव

3।4।15।2।5

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्. स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एव¦ अव्य॰ इण्--वन्।

१ सादृश्ये,

२ अनियोगे,

३ वाक्यभूषणे,

४ चारनियोगे,

५ विनिग्रहे,

६ परिभवे

७ ईषदर्थे च। विशेष्यसङ्गतः

८ अन्ययोगव्यवच्छेदे। यथा पार्थ एवधनुर्द्ध्वरः इत्यादौ पार्थान्यपदार्थे प्रशस्तधनुर्द्धरत्वम्व्यवच्छिद्यते। विशेषणसङ्गतः

९ अयोगव्यवच्छेदे यथाशङ्खः पाण्डर एवेत्यादौ शङ्खे पाण्डरत्वायोगो व्यवच्छि-द्यते। क्रियासङ्गतः

१० अत्यन्तायोगव्यवच्छेदे यथा नीलंसरोजं भवत्येवेत्थादौ सरोजे नीलत्वात्यन्तायोगो व्यव-च्छिद्यते।

११ गन्तरि त्रि॰।
“एवेत्यवधारणानियोगौ-पम्यनियोगेषु” इत्युक्त्वा गणरत्ने यथाक्रममुदा-हृतम्।
“अहमेब ददामि। अद्येव। इहैव। श्रीस्तएव-[Page1541-a+ 38] मेऽस्तु। अद्यैव गच्छ। अत्रानियोगोऽनवधारणम्।
“एवे चानियोगे” वार्त्ति॰। तत्र क्वेव भोक्ष्यसे” इत्यत्रपररूपैकादेशः। एतद्योगे च
“न च वाहाहैवयुक्ते” पा॰न वस्नसाद्यादेशः।
“ब्राह्मणस्यैव कर्म्मैतदुपदिष्ट मनो-षिभिः”।
“स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वय” मनुः।

१२ एवमित्यर्थे च।
“एवा न इन्द्रोतिभिः” ऋ॰

४ ,

३३ ,

७ , एवा एवम् भा॰। अत्र वेदे
“एवा नु दूर्वेप्रतनु” इत्यादि वत् दीर्घः। तत्र गन्तरि
“एवा न देव्या-दितिरनर्वा” तैत्ति॰

३ ,

१ ,

१ ,

५ ,
“एवा गमनशीला” भा॰। शीघ्रगन्तृत्वात्

१३ अश्वे पु॰।
“शूरोनाम पत-यद्भिरेवैः” ऋ॰

१ ,

१५

८ ,

२ ,
“एवैरश्वैः” भा॰। करणेभावे वा वन्।

१४ गमनसाधने

१५ गमने च।
“एवेनसद्यः पर्य्येति पार्थिवम्” ऋ॰

१ ,

१२

८ ,

३ ,
“एवेनगमनसाधनेन गमसेन वा” भा॰।

एव¦ त्रि॰ एवमस्त्यस्य अच् अव्य॰ टिलोपः। एवंक्रियमाणप्रकारे
“सुदानूनेवया मरुतः”

५ ,

४१ ,

१६ , एवया एवंक्रिय-माणप्रकारेण” भा॰ तृतीयस्थाने याच्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एव¦ mfn. (एवः एवा एवं) Going, moving. ind. As, like, &c.: see एवम्। E. इण् to go, Unadi affix वन्: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एवम् [ēvam], ind.

Thus, so, in this manner or way; (referring to what precedes as well as to what follows); अस्त्येवम् Pt. 1 it is so; एवंवादिनि देवर्षौ Ku.6.84; ब्रूया एवम् Me.13 (what follows); एवमस्तु be it so, amen; यद्येवम् so; ।कमेवम् why so; मैवम्, मा मैवम् oh, not so, (do not do so) एवम् has sometimes an adjectival force; एवं वचनम् such words.

Yes, quite so (implying assent); सीता-अहो जाने तस्मिन्नेव काले वर्ते । राम- एवम् U.1; एवं यदात्थ भगवन् Ku.2.31. It is also said to have the senses of.

likeness.

sameness of manner;

affirmation or determination;

command; or it is often used merely as an expletive. (In the Vedas एवम् occurs very rarely; its place being usually taken up by एव).-Comp. -अवस्थ a. so situated or circumstanced.-आदि, -आद्य a. of such qualities or kind, such and the like; एवमादिभिः Ś.5; Ku.5.29. -कान्तम् A column connected with one, two or three minor pillars and having a lotus-shaped base; एकोपपादसंयुक्तं द्वित्र्युपपादेन संयुतम् । एवंकान्तमिति प्रोक्तं मूले पद्मासनान्वितम् ॥ Mānasāra 15.242-3. -कारम् ind. in this manner. -काल a. containing so many syllabic instants. -क्रतु a. Ved. thus minded. -गत a. being in this condition or so circumstanced; एवं गते under these circumstances. -गुण a. possessing such virtues; पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि Ś.1.12. -नामन् a. so called, bearing this name. -प्रकार, -प्राय a. of such a kind; वयमपि न खल्वेवंप्रायाः क्रतुप्रतिघातिनः U.5.29; Ś.7.24. -भत a. of such quality or description, so, such. -रूप a. of such a kind or form. -वादः such an expression. एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी K. -विद्, -विद्वस् a. knowing so or such, well-informed. -विधa. of such a kind, such. -वीर्य a. possessing such a power. -वृत्त, -वृत्ति a. behaving such; of such a kind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एव ind. (in the संहिताalso एवा)( इUn2. i , 152 ; fr. pronom. base एBRD. , probably connected with 2. एव) , so , just so , exactly so (in the sense of the later एवम्) RV. AV.

एव ind. indeed , truly , really (often at the beginning of a verse in conjunction with other particles , as इद्, हि) RV.

एव ind. (in its most frequent use of strengthening the idea expressed by any word , एवmust be variously rendered by such adverbs as) just , exactly , very , same , only , even , alone , merely , immediately on , still , already , etc. ( e.g. त्वम् एव यन्ता ना-न्यो ऽस्ति पृथिव्याम्, thou alone art a charioteer , no other is on earth , i.e. thou art the best charioteer MBh. iii , 2825 ; तावतीम् एव रात्रिम्, just so long as a night ; एवम्एवor तथै-व, exactly so , in this manner only ; in the same manner as above ; तेनै-व मन्त्रेण, with the same मन्त्रas above ; अपः स्पृष्ट्वै-व, by merely touching water ; तान् एव, these very persons ; न चिराद् एव, in no long time at all ; जप्येनै-व, by sole repetition ; अभुक्त्वै-व, even without having eaten ; इति वदन्न् एव, at the very moment of saying so ; स जीवन्न् एव, he while still living , etc. ) RV. etc. MBh. etc.

एव ind. (sometimes , esp. in connection with other adverbs , एवis a mere expletive without any exact meaning and not translatable e.g. त्व् एव, चै-व, एव च, etc. ; according to native authorities एवimplies emphasis , affirmation , detraction , diminution , command , restrainment) ;([ cf. Zd. aeva ; Goth. aiv ; Old Germ. eo , io ; Mod. Germ. je.])

एव mfn. ( इ) , going , moving , speedy , quick TBr. iii Un2.

एव m. course , way (generally instr. pl. ) RV.

एव m. the earth , world VS. xv , 4 ; 5 ([ Mahi1dh. ])

एव m. a horse RV. i , 158 , 3 ([ Sa1y. ])

एव m. pl. way or manner of acting or proceeding , conduct , habit , usage , custom RV.

एव m. ([ cf. Gk. ? , ? ; Lat. aevu-m ; Goth. aivs ; O.H.G e7wa and Angl.Sax. e7u , e7o , " custom " , " law " ; Germ. ehe.])

"https://sa.wiktionary.org/w/index.php?title=एव&oldid=494040" इत्यस्माद् प्रतिप्राप्तम्