ऐक्यम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

  1. एकता

अनुवादाः[सम्पाद्यताम्]

आम्गलम्:

  1. co-operation
  2. unity

मलयाळम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्यम्, क्ली, (एक + भावे ष्यञ् ।) एकस्य भावः । एकता । एकत्वम् । एकीभावः । यथा । शारदा- याम् । “गुरोर्ल्लब्ध्वा पुनर्व्विद्यामष्टकृत्वो जपेत् सुधीः । गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया ॥ प्रणमेद्दण्डवद्भूमौ गुरुं तं देवतात्मकम्” । इति दीक्षातत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्यम् [aikyam], 1 Oneness, unity, harmony; तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन R.1.82; U.6.33.

Unanimity.

Identity, sameness.

Especially, the identity of the human soul or of the universe with the Deity.

An aggregate, whole.

(In alg.) The product of the length and depth of the portions or little excavations differing in depth (Colebrooke). -Comp. -आरोपः Equalization; Kuval.

"https://sa.wiktionary.org/w/index.php?title=ऐक्यम्&oldid=506630" इत्यस्माद् प्रतिप्राप्तम्