औघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औघ¦ पु॰ वहति पुंसि संज्ञायां घ पृषो॰ ततः स्वार्थेऽण्। जलसंघाते
“औघ इमाः सर्व्वाः प्रजा निर्वोढा” शत॰ब्रा॰

१ ,

८ ,

१ ,

२ ,
“वहतीत्यौघ उदकसंघातः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औघः [aughḥ], [ओघ-स्वार्थे अण्] Flood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औघ m. (fr. ओघ-वह्) , flood , stream S3Br. (See. ओघ.)

"https://sa.wiktionary.org/w/index.php?title=औघ&oldid=494189" इत्यस्माद् प्रतिप्राप्तम्