कनक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनकम्, क्ली, (कनति दीप्यते इति । कनी दीप्तौ + कृञादिभ्यो वुन् ।) स्वर्णम् । इत्यमरः । २ । ९ । ९४ ॥ (यथा, मेघदूते । २ । “तस्मिन्नद्रौ कतिचिदबला विप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः” ॥)

कनकः, पुं, (कनति दीप्यते यः । कनी दीप्तौ + कृञा- दिभ्यो वुन् ।) पलाशवृक्षः । नागकेशरवृक्षः । धूस्तूरवृक्षः । (यथा, इन्द्रजालतन्त्रे । “कपालं मानुषं गृह्य कनकस्य फलानि च” ॥) काञ्चनालवृक्षः । कालीयवृक्षः । चम्पकवृक्षः । इति मेदिनी ॥ कासमर्द्दवृक्षः । कणगुग्गुलुवृक्षः । इति राजनिर्घण्टः ॥ लाक्षातरुः । इति शब्दमाला ॥ (शिवः । यथा, महाभारते । १३ । १७ । ९२ । “उपकारः प्रियः सर्व्वः कनकः काञ्चनच्छविः” ॥ यदुवंशीयस्य दुर्द्दमस्य पुत्त्रः । यथा, हरिवंशे ३३ । ६ । “दुर्द्दमस्य सुतो धीमान् कनको नाम नामतः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनक नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।94।1।3

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनक¦ न॰ कनी दीप्तौ कृञादि॰ वुन्।

१ स्वर्ण्णे अमरः।

२ पलाशवृक्षे

३ नागकेषरे

४ धस्तूरे

५ काञ्चनालवृक्षे

६ कालीय-वृक्षे

७ चम्पकवृक्षे च पु॰ मेदि॰।

८ कासमर्द्दवृक्षे पु॰ राजनि॰

९ लाक्षातरौ शब्दमा॰।
“सुप्तः सन् कनकपलाशकर्ण्णिकारान्” सुश्रु॰।
“सौदामन्या कनकनिकषस्निग्धया दर्शयोर्व्वीम्”
“नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः”। अन्वेष्टव्यैःकनकसिकतामुष्टिनिक्षेपगूढै” मेध॰
“कनककुण्डलवान्किरिटी” विष्णुध्यानम्
“कनकचषकमेतद्रोचनालोहितेन” माघः।
“अद्यापि तां कनकचम्पकदामगौरीम्” चोर-प॰। कूर्मविभागे बृह॰ सं॰
“अपरस्याम् मणिसान्वित्यु-क्रम्य तारक्षितिबृद्ध्ववैश्यकनकशकाः” इत्युक्ते

१० पश्चिम-देशस्थदेशभेदे पु॰। कनकस्येम् परिमाणम् अण्। कानकतत्परिमाणे निष्कादौ त्रि॰। काञ्चनोत्पत्तिकथा चअग्निरेतःशब्दे

५९ पृष्ठे उक्ता। भावप्र॰ तदुत्पत्तिगुणा-दिकमुक्तं यथा
“पुरा निजाश्रमस्थानां सप्तर्षीणां जिता-त्मनाम्। मरीचिरङ्गिराअत्रिः पुलस्त्यः पुलहः क्रतुः। वशिष्टश्चेति सप्तैते कीर्त्तिताः परमर्षयः। पत्नीर्बि-लोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः। कन्दर्पदर्पविध्वस्त-चेतसो जातवेदसः। पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात्। कृत्रिमञ्चापि भवति तद्रसेन्द्रस्य येधतः। तारं शुल्वोत्थितंस्निग्धं कोमलं गुरु हेम सत्। (सत् उत्तमम्) तच्छेतं कठिनंरूक्षं विवर्णं समलं दलम्। दाहे च्छेदे सितं स्वेतंकषे त्याज्यं लघु स्फुटम्। सुवर्णं शीतलं वृष्यं वल्यंगुरु रसायनम्। स्वादुतिक्तञ्च तुवरं पाके च स्वादुपिच्छिलम्। पवित्रं वृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम्। हद्यम्धयुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत्। विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित्। बल्यं सवीर्य्यंहरते नराणां रोगव्रजान् शोषयतीह काये। असौख्यकृच्चा-पि सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्य्यात्। असम्यग्मारितंस्वर्णं वलं वीर्य्यञ्च नाशयेत्। करोति रोगान् मृत्युञ्चतद्धन्याद्यत्नतस्ततः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनक¦ n. (-कं) Gold. m. (-कः)
1. The name of a tree which bears red flowers, (Butea frondosa:) see पलाश।
2. Thorn apple, (Datura metel, &c.)
3. Another plant, (Mesua ferrea:) see नागकेशर।
4. Mountain ebony, (Bauhinia variegata, &c.) see काञ्चनाल।
5. A black sort of agallochum.
6. A shrub yielding a yellow fragrant flower, (Michelia champaca.) E. कन to shine, अक Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनकम् [kanakam], Gold; कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.12; Me.2,39,67.

कः The Palāś tree.

The Dhattūra tree (several other plants as गुग्गुळ, चन्दन, चम्पक &c.)

Mountain ebony. -Comp. -अङ्गदम् a gold bracelet. -अचलः, -अद्रिः, -गिरिः, -शैलः epithets of the mountain Sumeru; अधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् Bv.2.9. -अध्यक्षः the treasurer. -आह्वः the धत्तूर tree. (-ह्वम्) = नागकेशर. -आलुका a golden jar or vase.-आह्वयः the Dhattūra tree. (-यम्) a flower. -कदली A species of plantain; क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Me.79. -कारः A goldsmith. -क्षारः borax. -टङ्कः a golden hatchet. -दण्डम्, -दण्डकम् (golden-sticked) the royal parasol. -दण्डिका a golden sheath for a sword &c.; Mu.2. -निकषः a streak of gold (rubbed on a touch-stone). -पट्टम् Gold brocade cloth; पीतं कनक- पट्टाभं स्रस्तं तद्वसनं शुभम् Rām.5.15.45. -पत्रम् an earornament made of gold; जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या Ch. P.1. -परागः gold-dust. -पर्वतः The mountain Meru; Mb.12. -पलः a kind of fish. (-लम्) a weight of gold (equal to 16 Maṣakas or about 28 grains). -प्रभ a. bright as gold. (-भा) the महाज्योतिष्मती plant. -प्रसवा the स्वर्णकेतकी plant. -भङ्गः a piece of gold. -रम्भा the स्वर्णकदली plant.

रसः a yellow orpiment.

fluid gold. -शक्तिः N. of Kārttikeya. -सूत्रम् a gold necklace; काक्या कनकसूत्रेण कृष्णसर्पो विनाशितः Pt.1.27. -स्थली 'a land of gold', gold mine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनक n. (Comm. on Un2. ii , 32 )gold MBh. Sus3r. S3ak. etc.

कनक m. thorn-apple Sus3r.

कनक m. Mesua Ferrea Bhartr2.

कनक m. several other plants (Michelia Campaka , Butea Frondosa , Bauhinea Variegata , Cassia Sophora , a kind of bdellium , a kind of sandal-wood) L.

कनक m. a kind of decoction Car.

कनक m. N. of particular ग्रहs or केतुs AVPar.

कनक m. N. of several men

कनक m. pl. N. of a people VarBr2S.

कनक mfn. of gold , golden Sam2hUp. 44 , 1.

कनक See. under कन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a संहिकेय Asura. Br. III. 6. २०.
(II)--a son of Durmada (Durdama-मत्स्य प्।); father of कृतवीर्य and three other sons, कार्तवीर्य, कृत- varma and कृत. Br. III. ६९. 8; M. ४३. १२; वा. ९४. 7-9.
(III)--a son of हृदिक. Br. III. ७१. १४१.
(IV)--a son of बृहति. Br. III. ७१. २५६.
(V)--a king who ruled over स्त्रीराष्ट्र, Bho- jaka and other kingdoms. Br. III. ७४. १९९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KANAKA : A big forest on the southern base of Mahā- meru. Añjanādevī gave birth to Hanūmān in this forest. (Uttara Rāmāyaṇa).


_______________________________
*7th word in right half of page 383 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कनक&oldid=494676" इत्यस्माद् प्रतिप्राप्तम्