कफोणिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफोणिः, पुं, (कं सुखं स्फोरयति । स्फुर स्फुरणे सञ्चलने च ण्यन्तात् अच इः । अथवा केन सुखेन फणति स्फुरतीति वा । स्फुर, फण वा + इन् उमयतः पृषोदरादित्वात् साधुः ।) भुजमध्य- ग्रन्थिः । कनुइ इति भाषा ॥ तत्पर्य्यायः । कुर्परः २ । इत्यमरः । २ । ६ । ८० ॥ (कुर्परशब्दे ऽस्य विशेषो ज्ञेयः ॥)

"https://sa.wiktionary.org/w/index.php?title=कफोणिः&oldid=494865" इत्यस्माद् प्रतिप्राप्तम्