कर्बुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्बुर पुं।

राक्षसः

समानार्थक:राक्षस,कौणप,क्रव्याद्,क्रव्याद,अस्रप,आशर,रात्रिञ्चर,रात्रिचर,कर्बुर,निकषात्मज,यातुधान,पुण्यजन,नैरृत,यातु,रक्षस्

1।1।60।1।3

रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः। यातुधानः पुण्यजनो नैरृतो यातुरक्षसी॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

कर्बुर पुं।

नानावर्णाः

समानार्थक:चित्र,किर्मीर,कल्माष,शबल,कर्बुर,शार

1।5।17।1।5

चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे। गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति॥

पदार्थ-विभागः : , गुणः, रूपम्

कर्बुर नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।94।2।5

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्बुर¦ पु॰ कर्ब--गतौ मद्गुरा॰ उरच्।

१ चित्रवर्णे शवले इतरवर्णेनसह संपर्कादस्य तथात्वम्।

२ तद्वति त्रि॰
“पवनैर्भस्य कपोत-कर्बुरम्” कुमा॰। ओष्ठमध्योऽप्ययं बवयोरभेदात् दन्त्यमध्यो-ऽपीति शब्दचि॰।

३ पापे नरकादिगतिहेतुत्वात्तस्य तथा-त्वम्।

४ नादेयनिष्पावधान्ये राजनि॰ कर्बुरवर्णत्वा-त्तस्य तथात्वम्।

५ जले न॰ मेदि॰ नीचगतित्वात्तस्यतथात्वम्। कर्व--दर्पे, मद्गुरा॰ उरच् दन्त्यमध्यः।

६ स्वण्णेन॰ मेदि॰ इतरधातुभ्यस्तस्योत्कर्षेण दर्पयोगात्तथात्वम्। तन्नामनामके

७ धूस्तूरे च अम॰।

८ शठ्याम् अमरटीका

९ राक्षसे पु॰ अमरे पाठान्तरम् दर्पयुक्तत्वात्तस्य तथात्वम्।

१० कृष्णपृक्कायां (पारुल) स्त्री टाप् मेदि॰

११ वर्वरायां(वावुइ तुलसी) स्त्री जटा॰ गौरा॰ ङीष् कर्वुरी।

१२ दुर्गायां स्त्री त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्बुर¦ mfn. (-रः-रा-रं) Variegated, of a spotted or variegated colour. f. (-रा)
1. Trumpet flower, (Bignonia suave-olens.)
2. A sort of basil, (Ocymum gratissimum:) see वर्वरी। f. (-री) A name of the goddess DURGA. n. (-रं)
1. Gold.
2. Water.
3. Datura, (the fruit.) m. (-रः)
1. A demon, an imp or goblin.
2. A variegated colour.
3. A plant, (Curcuma riclinata, Rox.) See शठी।
4. Sin.
5. Rice growing amidst inundation. E. कब to tinge or dye, उरच् Unadi affix and र inserted, or कर्ब to go, &c. and उरन् affix, also long कर्बूर; it is also often read with the dental व, but perhaps erroneously.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्बुर mf( आ)n. variegated , of a spotted or variegated colour Sus3r. Hit. Kum. etc.

कर्बुर m. sin L.

कर्बुर m. a रक्षस्L.

कर्बुर m. Curcuma Amhaldi or Zerumbet L.

कर्बुर m. a species of Dolichos L.

कर्बुर m. Bignonia suaveolens L.

कर्बुर m. = बर्बराL.

कर्बुर n. gold L.

कर्बुर n. thorn-apple L.

कर्बुर n. water L.

"https://sa.wiktionary.org/w/index.php?title=कर्बुर&oldid=495212" इत्यस्माद् प्रतिप्राप्तम्