कर्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मन् नपुं।

क्रिया

समानार्थक:कर्मन्,क्रिया,कृत्या,लीला

3।2।1।2।1

प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत्. कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः॥

 : मनोव्यापारकर्मः, आह्वानम्, अविमृष्टकृत्यम्, क्रीडा, स्वरूपाच्छादनम्, केशबन्धरचना, भूषणक्रिया, शरीरशोभाककर्मः, गतगन्धस्य_प्रयत्नेनोद्बोधनम्, माल्यादिरचना, यज्ञः, यज्ञार्थं_पशुहननम्, यज्ञकर्मः, दानम्, श्राद्धकर्मः, याचनम्, पूजा, अटनम्, आचमनम्, मौनम्, अभिवादनम्, नैत्यिककर्मः, नियमकर्मः, मुण्डनम्, दूतकर्मः, गजसज्जीकरणम्, युद्धारम्भे_अन्ते_वा_पानकर्मः, युद्धम्, मारणम्, वणिक्कर्मः, मृगया, चोरकर्मः, कलाकौशल्यादिकर्मः, मद्यसन्धानम्, मद्यपानम्, प्रशस्तकर्मः, वशीकरणम्, ओषधीनां_मूलैरुच्चाटनकर्मः, कम्पनम्, प्रीणनम्, सूचीक्रिया, कर्तनम्, अपचयः, ग्राहणम्, शब्दकरणम्, पचनम्, राशीकरणम्, सदृशकरणम्, मारणादिक्रिया, धान्यादीनाम्_बहुलीकरणम्, सूत्रवेष्टनक्रिया, दुर्गप्रवेशनक्रिया, निराकरणम्, जुगुप्सनम्, अम्भसां_रयः, उन्नयनक्रिया, आच्छादनम्, चौर्यादिपरोपद्रवकर्मः, कृच्छ्रादिकर्मः

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मन् [karman], -m. Viśvakarmā; शक्रस्य नु सभा दिव्या भास्वरा कर्मनिर्मिता Mb.2.7.1. -n. [कृ-मनिन् Uṇ.4.144]

Action, work, deed.

Execution, performance; प्रीतो$स्मि सो$हं यद् भुक्तं वनं तैः कृतकर्मभिः Rām.5.63.3.

Business, office, duty; संप्रति विषवैद्यानां कर्म M.4.

A religious rite (it may be either नित्य, नैमित्तिक or काम्य).

A specific action, moral duty.

(a) Performance of religious rites as opposed to speculative religion or knowledge of Brahman (opp. ज्ञान); अपरो दहृने स्वकर्मणां ववृते R.8.2. (b) Labour, work.

Product, result.

A natural or active property (as support of the earth).

Fate, the certain consequence of acts done in a former life; कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी Bh.2.89,94.

(In gram.) The object of of an action; कर्तुरीप्सिततमं कर्म P.I.4.49.

(In Vaiś. Phil.) Motion considered as one of the seven categories of things; (thus defined: एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणं कर्म Vaiś. Sūtra. (It is five-fold: उत्क्षेपणं ततो$वक्षेपणमाकुञ्चनं तथा । प्रसारणं च गमनं कर्माण्येतानि पञ्च च ॥ Bhāṣā P.6.)

Organ of sense. प्रजापतिर्ह कर्माणि ससृजे Bṛi. Up.1.5.21.

Organ of action; कर्माणि कर्मभिः कुर्वन् Bhāg.11.3.6.

(In Astr.) The tenth lunar mansion.

Practice, training; सर्वेषां कर्मणा वीर्यं जवस्तेजश्च वर्धते Kau. A.2.2. -Comp. -अक्षमa. incapable of doing anything. -अङ्गम् part of any act; part of a sacrificial rite (as प्रयाज of the Darśa sacrifice). -अधिकारः the right of performing religious rites. -अनुरूप a.

according to action or any particular office.

according to actions done in a previous existence. -अनुष्ठानम् practising one's duties.-अनुसारः consequence of, or conformity to, acts.

अन्तः the end of any business or task.

a work, business, execution of business.

a barn, a store of grain &c. Ms.7.62 (कर्मान्तः इक्षुधान्यादिसंग्रहस्थानम् Kull.)

cultivated ground.

a worker; कच्चिन्न सर्वे कर्मान्ताः Rām.2.1.52.

अन्तरम् difference or contrariety of action.

penance, expiation.

suspension of a religious action.

another work or action; कर्मान्तर- नियुक्तासु निर्ममन्थ स्वयं दधि Bhāg.1.9.1. -अन्तिक a. final. (-कः) a servant, workman, Rām.1.13.7.-अपनुत्तिः f. removing, sending away of कर्म; जन्मकर्माप- नुत्तये Bhāg.12.2.17. -अर्ह a. fit or suitable to an act or the rite. (-र्हः) a man. -आख्या f. Name received from the act performed; तस्मात् छिन्नगमनो$श्वो$पि छाग इति कर्माख्या भविष्यति । ŚB. on MS.6.8.37. -आजीवः one who maintains himself by some profession (as that of an artisan &c.) -आत्मन् a. endowed with the principles of action, active; कर्मात्मनां च देवानां सो$सृजत्प्राणिनां प्रभुः Ms.1.22. (-m.) the soul. -आयतनम् see कर्मेन्द्रियम्; शव्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः । गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः Bhāg.11.22.16. -आशयः receptacle or accumulation of (good and evil) acts; निर्हृत्य कर्माशयमाशु याति परां गतिम् Bhāg.1.46.32. -इन्द्रियम् an organ of action, as distinguished from ज्ञानेन्द्रिय; (they are: वाक्पाणिपादपायूपस्थानि; Ms.2.99; see under इन्द्रिय also) कर्मेन्द्रियाणि संयम्य Bg.3.6,7. -उदारम् any valiant or noble act, magnanimity, prowess. -उद्युक्त a. busy, engaged, active, zealous.

करः a hired labourer (a servant who is not a slave); आ तस्य गोः प्रतिदानात् कर्मकारी आगबीनः कर्मकरः Mbh. on P.V.2.14. कर्मकराः स्थपत्यादयः Pt.1; Śi.14.16.

Yama. -कर्तृ m. (in gram.) an agent who is at the same time the object of the action;e. g. पच्यते ओदनः, it is thus defined: क्रियमाणं तु यत्कर्म स्वयमेव प्रसिध्यति । सुकरैः स्वैर्गुणैः कर्तुः कर्मकर्तेति तद्विदुः ॥ न चान्तरेण कर्मकर्तारं सकर्मका अकर्मका भवन्ति Mbh. on P.I.3.27 -काण्डः, -ण्डम् that department of the Veda which relates to ceremonial acts and sacrificial rites and the merit arising from a due performance thereof.

कारः one who does any business, a mechanic, artisan (technically a worker not hired).

any labourer in general (whether hired or not).

a black-smith; हरिणाक्षि कटाक्षेण आत्मानमवलोकय । न हि खङ्गो विजानाति कर्मकारं स्वकारणम् ॥ Udb.

a bull. -कारिन् m. a labourer, artisan, workman.-कार्मुकः, -कम् a strong bow. -कीलकः a washerman.-कृत्यम् activity, the state of active exertion; यः प्रथमः कर्मकृत्याय जज्ञे Av.4.24.6. -क्षम a. able to perform any work or duty; आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः R.1.13.-क्षेत्रम् the land of religious acts, i. e. भरतवर्ष; Bhāg.5.17.11. cf. कर्मभूमि. -गतिः f. the course of fate; अथ कर्मगतिं चित्रां दृष्ट्वा$स्य हसितं मया Ks.59.159.-गृहीत a. caught in the very act (as a thief.). -ग्रन्थिःf. a term in Jaina metaphysics connoting 'weakness in the form of वासनाs produced by अज्ञान'. -घातः leaving off or suspending work.

च(चा)ण्डालः 'base in deed', a man of very low acts or deeds; Vasiṣṭha mentions these kinds: असूयकः पिशुनश्च कृतघ्नो दीर्घरोषकः । चत्वारः कर्मचाण्डाला जन्मतश्चापि पञ्चमः ॥

one who commits an atrocious deed; अपूर्वकर्मचण्डालमयि मुग्धे विमुच्च माम् U.1.46.

N. of Rāhu. -चेष्टा active exertion, action. कर्मचेष्टास्वहः Ms.1.66.

चोदना The motive impelling one to ritual acts. ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना Bg.18.18.

any positive rule enjoining a religious act. -च्छेदः The loss caused by absence on duty; Kau. A.2.7. -जः a. resulting from an act; सिद्धिर्भवति कर्मजा Bg.4.12. कर्मजा गतयो नॄणामुत्तमाधममध्यमाः Ms.12.3.

(जः) the holy fig-tree.

the Kali age.

the banian tree.

the effect arising from human acts: संयोग, विभाग &c.

heaven.

hell. -ज्ञ a. one acquainted with religious rites. -त्यागः renunciation of worldly duties or ceremonial acts. -दुष्ट a. corrupt in action, wicked, immoral, disrespectable. -देवः a god through religious action; ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दः Bṛi. Up.4.3.33.

दोषः sin, vice; अवेक्षेत गतीर्नॄणां कर्मदोष- समुद्भवाः Ms.6.61,95.

an error, defect, or blunder (in doing an act); कर्मदोषैर्न लिप्यते Ms.1,14.

evil consequence of human acts.

discreditable conduct.-धारयः N. of a compound, a subdivision of Tatpuruṣa, (in which the members of the compound are in apposition) तत्पुरुषः समानाधिकरणः कर्मधारयः P.I. 2.42. तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः Udb.

ध्वंसः loss of fruit arising from religious acts.

disappointment. -नामन् (in gram.) a participal noun.-नामधेयम् N. of an act or sacrifice. These names are not arbitrary or technical such as गुण and वृद्धि but are always significant; सर्वेष्वेव कर्मनामधेयेषु अर्थसमन्वयेनानुवाद- भूतो नामशद्बो वर्तते, न लौकिकार्थतिरस्कारेण परिभाषामात्रेण वृद्धिगुणवत् ŚB. on MS.1.6.41. -नाशा N. of a river between Kaśi and Bihar. -निश्चयः a decision of action; न लेमे कर्मनिश्चयम् Bm.1.648. -निषद्या a manufactory; Kau. A.2.4. -निष्ठ a. devoted to the performance of religious acts; अग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् Rv.1.8.1; Ms.3.134. -न्यासः renunciation of the result of religious acts.

पथः the direction or source of an action.

the path of religious rites (opp. ज्ञानमार्ग). -पाकः ripening of actions, reward of actions done in a former life; Pt.1.372. -प्रवचनीयः a term for certain prepositions, particles, or adverbs when they are not connected with verbs and govern a noun in some case; literally-the term means, 'Concerned with the setting forth of an action'. According to Indian grammarians it means 'that which spoke of an action (क्रियां प्रोक्तवन्तः)' e. g. आ in आ मुक्तेः संसारः is a कर्मप्रवचनीय; so अनु in जपमनु प्रावर्षत् &c.; कर्म प्रोक्तवन्तः कर्मप्रवचनीया इति Mbh. on P.I.4.83. cf. उपसर्ग, गति and निपात also.

फलम् fruit or reward of actions done in a former life; (pain, pleasure); न मे कर्मफले स्पृहा Bg.4.14;5.12;6.1; ˚फलत्याग Bg.12.11,18.2; ˚फलत्यागिन् Bg.18.11; ˚फलप्रेप्सुः Bg.18.27; ˚फलसंयोग Bg.5.14; ˚फलहेतु Bg.2.47. एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् Ms.11.231.

the fruit of Averrhoa Carambola (Mar. कर्मर); also कर्मरङ्ग. -बन्धः, -बन्धनम् confinement to repeated birth, as the consequence of religious acts, good or bad (by which the soul is attached to worldly pleasures &c.); बुद्ध्या युक्तो यथा पार्थ कर्मबन्धं प्रहास्यति Bg.2.39.-भूः, -भूमिः f.

the land of religious rites, i. e. भरतवर्ष, this world (a place for man's probation); प्राप्येमां कर्मभूमिम् Bh.2.1; K.174,319.

ploughed ground.-मासः the Calendar month of thirty days. -मीमांसा the Mīmāṁsā of ceremonial acts; see मीमांसा. -मूलम् a kind of sacred grass called कुश. -युगम् the fourth (the present) age of the world, i. e. the Kaliyuga.

योगः performance of actions, worldly and religious rites; कर्मयोगेन योगिनाम् Bg.3.3;3.7;5.2;13.24.

active exertion, industry; Ms.1.115. -वचनम् (with Buddhists) the ritual. -वज्रः an epithet of a Śūdra. -वशः fate considered as the inevitable result of actions done in a former life. -वाटी a lunar day (तिथि). -विपाक = कर्मपाक. -शाला a work-shop.-शील, -शूर a. assiduous, active, laborious; cf. कर्म- शीलस्तु कर्मठे । Nm. -शौचम् humility. -श्रुतिः f. The word expressive of the act; कर्मश्रुतेः परार्थत्वात् MS.11. 2.6. (read या अत्र कर्मश्रुतिः दर्शपूर्णमासाभ्यामिति सा परार्था तृतीया-योगात् &c. शबर). -सङ्गः attachment to worldly duties and their results. तन्निबध्नाति ... कर्मसङ्गेन Bg.14.7.-सचिवः a minister. -संन्यासिकः, -संन्यासिन् m.

a religious person who has withdrawn from every kind of worldly act.

an ascetic who performs religious deeds without looking to their reward.-साक्षिन् m.

an eyewitness; वह्निर्विवाहं प्रति कर्मसाक्षी Ku.7.83.

one who witnesses the good or bad actions of man; आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृप- कर्मसाक्षिन् Rām.3.63.16. (There are nine divinities which are said to witness and watch over all human actions; सूर्यः सोमो यमः कालो महाभूतानि पञ्च च । एते शुभाशुभ- स्येह कर्मणो नव साक्षिणः ॥) -सिद्धिः f. accomplishment of any business or desired object; success. स्वकर्मसिद्धिं पुनरा- शशंसे Ku. -स्थानम् a public office, a place of business.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मन् n. ( आm. L. ) , ( कृUn2. iv , 144 ), act , action , performance , business RV. AV. S3Br. MBh. etc.

कर्मन् n. office , special duty , occupation , obligation (frequently ifc. , the first member of the compound being either the person who performs the action [ e.g. वणिक्-क्] or the person or thing for or towards whom the action is performed [ e.g. राज-क्, पशु-क्] or a specification of the action [ e.g. शौर्य-क्, प्रीति-क्]) S3Br. Mn. Bhartr2. etc.

कर्मन् n. any religious act or rite (as sacrifice , oblation etc. , esp. as originating in the hope of future recompense and as opposed to speculative religion or knowledge of spirit) RV. AV. VS. Ragh. etc.

कर्मन् n. work , labour , activity (as opposed to rest , प्रशान्ति) Hit. RPra1t. etc.

कर्मन् n. physicking , medical attendance Car.

कर्मन् n. action consisting in motion (as the third among the seven categories of the न्यायphilosophy ; of these motions there are five , viz. उत्-क्षेपण, अव-क्षेपण, आ-कुञ्चन, प्रसारण, and गमन, qq. vv.) Bha1sha1p. Tarkas.

कर्मन् n. calculation Su1ryas.

कर्मन् n. product , result , effect Mn. xii , 98 Sus3r.

कर्मन् n. organ of sense S3Br. xiv (or of action See. कर्मे-न्द्रिय)

कर्मन् n. (in Gr. )the object (it stands either in the acc. [in active construction] , or in the nom. [in passive construction] , or in the gen. [in connection with a noun of action] ; opposed to कर्तृthe subject) Pa1n2. 1-4 , 49 ff. (it is of four kinds , viz. a. निर्वर्त्य, when anything new is produced e.g. कटं करोति, " he makes a mat " Page258,3 ; पुत्रं प्रसूते, " she bears a son " ; b. विकार्य, when change is implied either of the substance and form e.g. काष्ठं भस्म करोति, " he reduces fuel to ashes " ; or of the form only e.g. सुवर्णं कुण्डलं करोति, " he fashions gold into an ear-ring " ; c. प्राप्य, when any desired object is attained e.g. ग्रामं गच्छति, " he goes to the village " ; चन्द्रं पश्यति, " he sees the moon " ; d. अनीप्सित, when an undesired object is abandoned e.g. पापं त्यजति, " he leaves the wicked ")

कर्मन् n. former act as leading to inevitable results , fate (as the certain consequence of acts in a previous life) Pan5cat. Hit. Buddh. , (See. कर्म-पाकand -विपाक)

कर्मन् n. the tenth lunar mansion VarBr2S. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मन् न.
(कृ + मन्) वह यज्ञिय कृत्य जो फलोत्पादन में समर्थ हो, ‘फलयुक्तानि कर्माणि’, का.श्रौ.सू. 1.2 (मनगढ़न्त धर्म का विलोम); विधि द्वारा निर्दिष्ट, हि.श्रौ.सू. 1.1.6। कर्मादि (कर्मणः आदिः) किसी कार्य का प्रारम्भ, मा.श्रौ.सू. 1.1.1.4।

"https://sa.wiktionary.org/w/index.php?title=कर्मन्&oldid=495240" इत्यस्माद् प्रतिप्राप्तम्