कलत्रम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

विवाहॆन बन्धॆन गृहस्थाश्रमाय स्वीकृता नारी। सामान्यॆन "सहधर्मम् चरत" इति स्वीकरण वाक्यम्। भार्यमाणा इति पदार्थः।

इतरलिम्गम्[सम्पाद्यताम्]

भर्ता

अनुवादाः[सम्पाद्यताम्]

  1. самка в животной паре
  2. диалект женщина

इत्तालियन्-moglie फ़्रन्च्-Femme, épouse.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलत्रम्, क्ली, (गड सेचने + “गडेरादेश्च कः” । उणां । ३ । १०६ । अत्रन् गकारस्य ककारश्च । डलयो रेकत्वस्मरणात् डस्य लः । यद्वा कलं त्रायते । त्रै + कः । यद्वा कड्यते शिष्यते इति ।) कड--शासने बाहुलकात् अत्रन् । श्रोणिः । भार्य्या । इत्यमरः । ३ । ३ । १७८ ॥ (यथा मेघदूते । ४० । “तां कस्याञ्चिद् भवनवडभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः” ॥) राज्ञां दुर्गस्थानम् । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलत्रम् [kalatram], 1 A wife; वसुमत्या हि नृपाः कलत्रिणः R.8.83; 1.32;12.34; यद्भर्तुरेव हितमिच्छति तत्कलत्रम् Bh.2.68.

The female of an animal.

The hip and loins; इन्दुमूर्तिमिवोद्दाममन्मथविलासगृहीतगुरुकलत्राम् K.189 (where क˚ has both senses); Ki.8.9,17.

Any royal citadel.

The seventh lunar mansion.

"https://sa.wiktionary.org/w/index.php?title=कलत्रम्&oldid=506642" इत्यस्माद् प्रतिप्राप्तम्