कलम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलमः, पुं, (कलते कलयति वा अक्षरं प्रकाशयति जनयति वा । कल + “कलिकर्द्दोरमः” । उणां । ४ । ८४ इति अमः ।) स्वनामख्यातलिपिसाधनवस्तु । तत्पर्य्यायः । लेखनी २ वर्णतूली ३ अक्षरतूलिका ४ । इति जटाधरः ॥ स्वनामख्यातशालिधान्य- विशेषः । (यथा, रघुः । ४ । ३७ । “आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्द्धयामासुरुत्खातप्रतिरोपिताः” ॥) अस्य गुणाः । रक्तदोषत्रिदीषनाशित्वम् । चक्षु- र्हितकारित्वम् । कषायत्वञ्च । इति राजवल्लभः ॥ “रक्तशालिर्महाशालिः कलमः षष्टिकोऽपरः” । इति हारीते प्रथमस्थाने १० अध्याये ॥ (“शूकजेषु वरस्तत्र रक्ततृष्णात्रिदोषहा ॥ महांस्तस्यानुकलमस्तञ्चाप्यनु ततः परे” ॥ इति वाभटे सूत्रस्थाने ६ अध्याये ॥) चौरः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम¦ पु॰ कलते अक्षराणि कल--कमच्।

१ लेखन्याम् जटा-धरः

२ धान्यभेदे च राजव॰। स च
“कलमःकलिविख्यातोजायते स वृहद्वने। कश्मीरदेश एवोक्ती महा-तण्डुलगर्भकः” इति भावप्र॰ उक्तदेशजः।

३ उत्खात-प्रतिरोपितधान्यभेदे च।
“आपादपद्मप्रणताः कलमा इवते रघुम्। फलैः संवर्द्धयमासुरुत्खातप्रतिरोपिताः” रघुः
“कलमगोपबधूर्न मृगव्रजम्” माघः
“तत्रलोहितकशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपु-ष्पाण्डकपुण्डरीकमहाशालिशीतभीरुकलोध्रपुष्पकदीर्घशूक-काञ्चनकमहिषमस्तकहायनकदूषकमहादूषकप्रभृतयः शा-लयः। मधुरा वीर्य्यतः शीता लघुपाका बलावहाः। पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः। तेषांलोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः। चक्षुष्योवर्णबलकृत् स्वर्य्यो हृद्यश्रमापहः। व्रण्यो ज्वरहरश्चैव सर्व-दोषविषापहः। तस्मादल्पान्तरगुणाः क्रमशः शालयोऽव-राः” सुश्रुते तस्य गुणा उक्ताः। अस्य च रोपितधान्यत्वेनगुणविशेषःभावप्र॰ उक्तो यथा
“रोपितास्तु नवा वृष्याःपुराणा लधवः स्थिराः। तेभ्यस्तु रोपिता भूयः शीघ्रपाकाःगुणाधिकाः”। अस्य शिला पिङ्गलवर्ण्णा
“कपोलदेशे कल-माग्रपिङ्गलाः” इति कुभारे पिङ्गलोपमानत्वेन वर्णनात्। [Page1780-b+ 38] कलयति परेस्वं कल--अमच्।

४ चौरे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम¦ m. (-मः)
1. Rice which is sown in May and June, and ripens in December or January; a white rice growing in deep water: see शालि।
2. A pen, a reed for writing with.
3. A thief, a rogue. E. कल् to count, &c. and अम Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलमः [kalamḥ], [Uṇ.4.84]

Rice which is sown in MayJune and ripens in December-January; प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः Rām.4.14.16. सुतेन पाण्डोः कलमस्य गोपिकाम् Ki.4.9,34; Ku.5.47; आपादपद्मप्रणता कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ॥ R.4.37. कलयता कलमावन- कामिनीकलमनोहरगानममन्यत Rām. Ch.4.72.

A pen, a reed for writing with.

A thief.

A rogue, rascal.-Comp. -गोपवध, -गोपी a woman employed to guard a rice-field; Śi.6.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम m. (1. कल्Un2. iv , 84 ), a sort of rice (sown in May and June and ripening in December or January) Sus3r. Ragh. etc.

कलम m. a reed for writing with ;([ cf. Lat. calamus ; Gk. ? ; and Arab. ?])

कलम m. a thief L.

"https://sa.wiktionary.org/w/index.php?title=कलम&oldid=495318" इत्यस्माद् प्रतिप्राप्तम्