कवरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवरा, स्त्री, (कवर + अजादित्वात् टाप् ।) खर- पुष्पा । इति शब्दचन्द्रिका । वावुइ इति भाषा ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवरा f. ( Sch. on Pa1n2. 4-1 , 42 )the plant Ocimum gratissimum L.

"https://sa.wiktionary.org/w/index.php?title=कवरा&oldid=267807" इत्यस्माद् प्रतिप्राप्तम्