कान्ता

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • कान्ता, जाया, पत्नी, पली, भार्या, वल्लभा, नारी, प्रिया, हृदयेशा, सुरता, ऊढा, गृहिनी, जनिः, जनी, दयिता, त्रिणीता, धूता, पाणिप्रणयिनी, पुरंधिः, पुरंध्री, प्राणेशा, प्राणेश्र्वरी, प्रेष्ठा, प्रियतमा, रामा, रमणा, योषणा, योषिता, ललना, वाशिता, विलासिनी, विरा, श्रृङ्गारिणी, सधर्मचारिणी, सहचरी, सती, स्त्री, ग्ना, पतिः, प्रणयिनी, रमा, रमणी।

लिङ्ग[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

इतरलिम्गम्[सम्पाद्यताम्]

  • कान्तः

प्रयॊगः[सम्पाद्यताम्]

"कान्ता सम्मिततया उपदेशयुजॆ" काव्यप्रयोजन बिषयॆ दण्डि
कश्चित् कान्ता विरहगुरुणा स्वाधिकारात् प्रमत्तः [१]

अनुवादाः[सम्पाद्यताम्]

<referances/>

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्ता, स्त्री, (काम्यते असौ । कम् + णिच् + कर्म्मणि क्त + टाप् ।) नारी । (यथा शृङ्गारतिलके ६ । “झटिति प्रविश गेहं मावहिस्तिष्ठ कान्ते ! ग्रहणसमयवेला वर्त्तते शीतरश्मेः । अयि ! सुविमलकान्तिं वीक्ष्य नूनं स राहु- र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय” ॥) प्रिय- ङ्गुवृक्षः । इति मेदिनी ॥ सर्व्वाङ्गसुन्दरी स्त्री । इत्यमरः । २ । ६ । ३ ॥ (गङ्गा यथा, काशीखण्डे २९ । ४३ । “कूटस्था करुणा कान्ता कूर्म्मयाना कलावती” ॥) वृहदेला । रेणुका । नागरमुस्ता । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्ता स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।2।3

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्ता [kāntā], 1 A beloved or lovely woman.

A mistress, wife in general; कान्तासखस्य शयनीयशिलातलं ते U.3.21; Śi.1.73.

The Priyaṅgu creeper.

Large cardamoms.

A kind of perfume.

The earth.-Comp. -अङ्घ्रिदोहदः the Aśoka tree; see अशोक. (cf. also कान्ताचरणदोहदः.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्ता f. a beloved or lovely woman , wife , mistress Katha1s.

कान्ता f. of कान्तSee.

  1. मेघदूतम् स्लॊकम् १
"https://sa.wiktionary.org/w/index.php?title=कान्ता&oldid=495717" इत्यस्माद् प्रतिप्राप्तम्