कारा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारा, स्त्री, (कीर्य्यते क्षिप्यते दण्डार्हो यस्याम् । कॄ विक्षेपे भिदादित्वात् अङ् । “ऋदृशोऽङीति” ७ । ४ । १६ । गुणे दीर्घत्वं निपात्यते ।) कारागा- रम् । तत्पर्य्यायः । बन्धनालयः २ इत्यमरः । २ । ८ । ११९ ॥ दूती । प्रसेवकः । सुवर्णकारिका । बन्धनम् । इति मेदिनी ॥ पीडा । इति त्रिकाण्ड- शेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारा स्त्री।

बन्धनगृहम्

समानार्थक:कारा,बन्धनालय

2।8।119।1।4

प्रग्रहोपग्रहौ बन्द्यां कारा स्यात्बन्धनालये। पूंसि भूम्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम्.।

अवयव : बन्दिशाला

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारा¦ स्त्री कृ--हिंसायां भिदा॰ भावे अङ
“ऋदृशोऽङि” पा॰गुणः
“काराबन्धने” पा॰ ग॰ दीर्घनिर्द्देशात् दीर्घः।

१ बन्धने मेदि॰

२ पीडायां त्रिका॰ पा॰ ग॰ बन्धनशब्दस्यबन्धनाधारपरत्वे

३ बन्धनागारे अमरः। कुत्सितमृच्छतिऋ--अच् कोः का।

४ दूत्याम्

५ प्रसेवके।

६ स्वर्ण्णकारि-कायाञ्च मेदि॰।

७ शब्दे च। काराधुनी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारा [kārā], 1 Imprisonment, confinement.

A prisonhouse, a jail; Mv.6.25.

Part of a lute below the neck.

Pain, affliction.

A female messenger.

A female worker in gold.

A sound.

An instrument for drawing the sound of the lute. -Comp. -अगारम्, -गृहम्, -वेश्मन् n. a prison-house, a jail; कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् R.6.4, Śānti.4.1. -गुप्तः a prisoner. -पालः a guard of a prison, jailor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारा f. (1. कृ?) , a prison Vikr. Das3.

कारा f. binding , confinement g. भिदा-दि

कारा f. the part of a lute below the neck (for deadening the sound) L.

कारा f. pain , affliction L.

कारा f. a female messenger L.

कारा f. a female worker in gold L.

कारा f. a kind of bird L.

"https://sa.wiktionary.org/w/index.php?title=कारा&oldid=272752" इत्यस्माद् प्रतिप्राप्तम्