कारागार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारागारम्, क्ली, (कारैव आगारं कारायै बन्धनाय आगारं वा ।) बन्धनगृहम् । यथा । “रिपुः कारा- गारं कलयति च तं केलिकलया” । इति तन्त्रसारे श्यामास्तोत्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारागार¦ न॰ कारायाबन्धनस्यागारं गृहम् बन्धनागारे(जेलखाना)
“रिपुः कारागारं कलयति च तं केलि-कलया” कर्पूरस्तवः। कारागृहादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारागार¦ n. (-रं) A gaol, a place of confinement. E. कारा confinement, and अगार or आगार a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारागार/ कारा-- ( कारा-ग्) n. a gaol or place of confinement Das3. Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=कारागार&oldid=495898" इत्यस्माद् प्रतिप्राप्तम्