काल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल त् क कालोपदेशे । इति करिकल्पद्रुमः । (अदन्तचुरां--परं--सकं--सेट् ।) यथा अचकालत् कालमियत्तया गणकः । एतावती वेलेति कथित- वानित्यर्थः । इति दुर्गादासः ॥

कालम्, क्ली, (ईषत् कृष्णत्वं लाति गृह्णाति । ला + कः धातुषु कुत्सितरूपतया अलति वा । अल् + अच् । कोः कादेशः ।) लौहम् । इति वाचस्पति- रित्यमरटीकायां भरतः ॥ कक्वोलकम् । इति राजनिर्घण्टः ॥ कालीयकम् । इति शब्दचन्द्रिका ॥

कालः, पुं, (कलयति आयुः । कल् संख्याने पचा- द्यच् ततः प्रज्ञाद्यण् । यद्वा कालयति सर्व्वाणि भूतानि । कल् प्रेरणे ण्यन्तात् पचाद्यच् ।) क्षण- दण्डमुहूर्त्तप्रहरदिनरात्रिपक्षमासायनवत्सरादिः । इति दुर्गादासः ॥ तत्पर्य्यायः । दिष्टः २ अनेहा ३ समयः ४ । इत्यमरः । १ । ४ । १ ॥ “जन्यानां जनकः कालो जगतामाश्रयो मतः । परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः” ॥ (यथा विष्णुपुराणे । १ । २ । १४ । “परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ! । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम्” ॥) अस्य गुणाः । सङ्ख्या १ परिमितिः २ पृथक्त्वम् ३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥ “अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतः । कलनात् सर्व्वभूतानां स कालः परिकीर्त्तितः” ॥ इति तिथ्यादितत्त्वम् ॥ * ॥ (“कालस्तु त्रिविधो ज्ञेयोऽतीतोऽनागत एव च । वर्त्तमानस्तृतीयस्तु वक्ष्यामि शृणु लक्षणम् ॥ कालः कलयते लोकं कालः कलयते जगत् । कालः कलयते विश्वं तेन कालोऽभिधीयते ॥ कालस्य वशगाः सर्व्वे देवर्षिसिद्धकिन्नराः । कालो हि भगवान्देवः स साक्षात्परमेश्वरः ॥ सर्गपालनसंहर्त्ता स कालः सर्व्वतः समः । कालेन कल्प्यते विश्वं तेन कालोऽभिधीयते ॥ येनोत्पत्तिश्च जायेत येन वै कल्प्यते कला । सोऽन्तवच्च भवेत्कालो जगदुत्पत्तिकारकः ॥ यः कर्म्मणि प्रपश्येत प्रकर्षे वर्त्तमानके । सोऽपि प्रवर्त्तको ज्ञेयः कालः स्यात् प्रतिपालकः ॥ येन मृत्युवशं याति कृतं येन लयं व्रजेत् । संहर्त्ता सोऽपि विज्ञेयः कालः स्यात् कलनापरः ॥ कालः सृजति भूतानि कालः संहरते प्रजाः । कालः स्वपिति जागर्त्ति कालो हि दुरतिक्रमः ॥ काले देवा विनश्यन्ति काले चासुरपन्नगाः । नरेन्द्राः सर्व्वजीवाश्च काले सव्व विनश्यति ॥ त्रिकालात् परतो ज्ञेय आगन्तुर्गतचेष्टकः । तथा वर्षाहिमोष्णाख्या स्त्रयः काला इमे मताः ॥ तथा त्रयोऽन्येऽपि ज्ञेया उद्यन्मध्यास्तरूपिणः । सूक्ष्मोऽपि सर्व्वगः स वै व्यक्ताद्व्यक्ततरः शुभः” ॥ इति प्रथमस्थाने ४ अः । हारीतेनोक्तम् ॥) यमः । (यथा गोः रामायणे । ३ । ३५ । ४३ । “आपतन्तीञ्चतां दृष्ट्वा कालदण्डोपमां गदाम्” ॥) कृष्णवर्णः । कृष्णगुणवति त्रि । इत्यमरः । १ । ५ । १४, १६ । (यथा गोः रामायणे । ६ । ६७ । २ । “उद्यतायुधनिस्त्रिंशे रथे च समलङ्कृते । कालाश्वयुक्ते महति स्थितः कालान्तकोपमः” ॥) मृत्युः । (यथा भागवते । ९ । ९ । २ । “दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान् भगीरथस्तस्य पुत्त्रस्तेपे स सुमहत् तपः” ॥) महाकालः । इति मेदिनी ॥ शनिः । इति दीपिका ॥ कासमर्द्दः । रक्तचित्रकः । रालः । कोकिलः । इति राजनिर्घण्ठः ॥ (सर्व्वकलनात् शिवः । यथा महाभारते । १३ । १७ । ४७ । “गजहा दैत्यहा कालो लोकधाता गुणाकरः” ॥ कालनियन्तृत्वात् विष्णुः । यथा महाभारते । १३ । १ । ४९ । ५८ । “ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः” ॥ पर्व्वतविशेषः । यथा गोः राभायणे । ४ । ४४ । २१ । “ततो महाश्रमं गत्वा देवगन्धर्व्वसेवितम् । कालं नाम सदा शान्तं गमिष्यथ शिलोच्चयम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

1।1।59।1।1

कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः। राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्रप आशरः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

काल पुं।

समयः

समानार्थक:काल,दिष्ट,अनेहा,समय,त्रुटि,वेला

1।4।1।1।1

कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः। प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः॥

अवयव : अह्नोऽष्टमभागः

 : दिवसः, तिथिः, सन्ध्या, दिवसः_पूर्वो_भागः, दिवसः_अन्त्यो_भागः, दिवसः_मध्यो_भागः, रात्रिः, रात्रिप्रारम्भः, रात्रिमध्यः, प्रहरः, अष्ठदशनिमेषाः, त्रिंशत्_काष्टाः, त्रिंशत्_कलाः, पञ्चदशदिनानि, पक्षद्वयौ, द्वौ_मासौ, त्रिभिरृतुभिः-षण्मासैः, द्वाभ्यामयनाभ्यां_नाम-द्वादशमासाः, एकसप्तति_देवयुगम्, अह्नोऽष्टमभागः, वर्तमानकालः, जीवावच्छिन्नकालः, षट्_क्षणकालः, त्रेतायुगम्, कृतयुगम्, कलियुगम्, द्वापरयुगम्, दीर्घकालः, कस्मिंश्चित्काले, अतीतकालः, प्रभातम्, तदानीम्, एकस्मिन्_काले, सर्वस्मिन्_काले, अस्मिन्काले

पदार्थ-विभागः : , द्रव्यम्, कालः

काल पुं।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

1।5।14।1।5

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल¦ कालोपदेशे (इयत्तया कालनिश्चयार्थोप्रदेशे) अद॰चु॰ उभ॰ सक॰ सेट्। कालयति ते अवकालत्--त,कलयाम्--बभूव--आस--चकार--चक्रे। कालयिष्यति--ते

काल¦ पु॰ ईषदलति अल--अच् कोः का॰।

१ कृष्णबर्ण्णेतस्य वर्ण्णेषु ईषद्भूषकत्वात् तथात्वम्। अस्त्यर्थेअर्श आद्यच्।

२ तद्वर्ण्णयुक्ते त्रि॰।

३ लौहे न॰ वाच-स्पतिः। धातुषु तस्य कृष्णत्वात् तथात्वम्।

४ कक्कोले न॰राजनि॰

५ कालोयके गन्धद्रव्यभेदे न॰ शब्दच॰। तयौ-र्ग्रन्धद्रव्येषु कृष्णत्वात्तथात्वम्।

६ कोकिले पुंस्त्री॰[Page1982-b+ 38] राजनि॰ तस्य पक्षिषु कृष्णत्वात्तथात्वम् स्त्रियां ङीष्।

७ राले

८ रक्तचित्रके

९ क समर्द्दे (कालक सेन्दा) वृक्षे चपु॰ राजनि॰।

१० शनिग्रहे मेदि॰ कृष्णत्वात्तस्य तथात्वम्। कलयतिसर्व्वं चु॰ कल--अच्
“कालसमयवेलास्विति” पा॰निर्द्देशात् नि॰ उपधार्दर्धः।

११ यमराजे

१२ महाकालेशिवे मेदि॰।

१३ परमेश्वरे
“कालोऽस्मि लोकक्षयकृत्-प्रवृद्धः”
“कालः कलयतामहम्” इति च गीता
“ऋतुःसुदर्शनः कालः परमेष्ठी परिग्रहः विष्णुस॰।
“त्रयीम-योऽयं भगवान कालात्मा कालकृद्विभुः” सू॰ सि॰। स्वनामख्याते परत्वापरत्वधीहेतौ न्यायादिमतसिद्धे



४ द्रव्यभेदे। तन्निरूपणं कणादसूत्रे उपस्करवृत्तौ च यथा(
“अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काल-लिङ्गानि” क॰ सू॰। (
“इतिशब्दो ज्ञानप्रकारपरः प्रत्येकमभिमम्बध्यते तथा-चापरमिति प्रत्ययो युगपदितिप्रत्ययः चिरमितिप्रत्ययःक्षिप्रमितिपत्ययः काललिङ्गानीत्यर्थः अपरस्मिन्नपर-मित्यनेन परस्मित् परमित्यपि द्रष्टव्यं, तेनायमर्थः--बहुतर-तपनपरिस्पन्दान्तरितजन्मनि स्थापिरे युवानमवधिं कृत्वाऽपरत्वमुत्पद्यते तच्चापरत्वमसमवायिकारणसापेक्षम्, न चरूपाद्यसमवायिकारणं व्यभिचारात् त्रयाणां गन्धादीनांवायौ परत्वाद्यनुत्पादकत्वात् स्पर्शस्याप्युष्णादिभेदेन भिन्नस्यप्रत्येकं व्यभिचारात् न चावच्छिन्नपरिमाणं तथा तस्यविजातीयानारम्भकत्वात् तपनपरिस्पन्दानाञ्च व्यधिकरण-त्वात् तदषच्छिन्नद्रव्यसंयोग एवासमवायिकारणं परिशि-ष्यते तच्च द्रव्य पिण्डमार्त्तण्डोभयसंयुक्तं विभु स्यात्आकाशस्य तत्स्वाभाव्यकल्पने क्वचिदपि भेर्य्यभिधातात्सर्व्वभेरीषु शब्दोत्पत्तिप्रसङ्गः। तथाच कालस्यैव मार्त्त-ण्डसंयुक्तस्य पिण्डेन संयोगोऽपरत्वासमवायिकारणंकाल एव मार्त्तण्डक्रियोपनायकः आत्मनश्च द्रव्यान्त-रधर्म्मेषु द्रव्यान्तरावच्छेदाय स्वप्रत्यासत्त्यतिरिक्तसन्निक-र्षापेक्षत्वात् अन्यथा वाराणसीस्थेन महारजनारुणिम्नापाटलिपुत्रेऽपि स्फटिकमणेरारुण्यप्रसङ्गात्। कालस्य तुतत्स्वभावतयैव कल्पनादयमदोषः। कालेनापि रागसंक्रमःकथं न इति चेत् नियतक्रियोपनायकत्वेनैव तत्सिद्धेः एवंस्थविरमवधिं कृत्वा यूनि परतोत्पत्तिर्निरूपणीया। युग-पदिति युगपज्जायन्ते युगपत्तिष्ठन्ति युगवत् कुर्व्वन्तिइत्यादि--प्रत्ययानाञ्च एकस्मिन् काले एकस्यां सूर्य्यगतौएकस्मिन् सूर्य्यगत्ववच्छिन्नकाले इत्यर्थः, न चाप्राप्ता ए[Page1983-a+ 38] सूर्य्यगतयो विशेषणतामनुभवन्ति। न च स्वरूपप्रत्ययासन्ना-एव ताः तस्मादेतावृशविशिष्टप्रत्ययान्यथानुपपत्त्या विशेषणप्रापकं यद् द्रव्यं स कालः” उपस्करवृत्तिः। (
“ननु सिध्यतु कालः, स तु नित्यो द्रव्यं वेति नप्रमाणमत आह”। (
“द्रव्यत्वमित्यत्वे वायुना व्याख्याते” क॰ सू॰। (
“यथा वायुपरमाणोर्गुणवत्त्वाद्द्रव्यत्वम् अद्रव्यद्रव्यत्वाच्चनित्यत्वं तथा कालस्यापीत्यर्थः” उप॰। (
“तथापि सन्तु बहवः काला इत्यत आह”। (
“तत्त्वम्भावेन” क॰ सू॰। ( व्याख्यातमिति बिपरिणतेनान्वयः। चिरादिप्रययानांकाललिङ्गानां सर्व्वत्राविशेषादनेकत्वेऽप्यारत्मनामिव विशेष-लिङ्गाभावात् सत्तावदेकत्वं कालस्येत्यर्थः। नन्वेवंक्षणलव-मुहूर्त्तेयामदिवसाहोरात्रपक्षमासर्त्वयनसंवत्सरादिभेदेनभूयांसः कालास्तत् कथमेकः इति चेन्न भेदभानस्य उपा-धिनिबन्धनत्वात् यथा एक एव स्फटिकमणिर्ज्जवाता-पिञ्जाद्युपाध्यपरागेण भिन्न इव भासते तथैक एव कालःसूर्य्यस्पन्दाद्यवच्छेदभेदेनतत्तत्कार्य्यावच्छेदकभेदेन च भिन्न इवभासत् इत्ययुपगमात् तथाच कालोपाध्यव्यापकः कालो-पाधिः, स्वाधेयकादाचित्काभावप्रतियोग्यनाधारः कालोवा क्षणः प्रतिक्षणं कस्यचिदुत्पत्तेः कस्यचिद्विनाशादेत-दध्यवसेयम्। क्षणद्वयञ्च लवं इत्याद्यागमप्रसिद्धम्। ननुतथाप्यतीतानागतवर्त्तमानभेदेन कालत्रयस्तु, श्रधूयते हि
“त्रेकाल्यमुपावर्त्तते”
“त्रैकाल्यासिद्धिः” इत्यादीति चेन्नत्रैकाल्यव्यवहारात् येन हि वस्तुना यः कालोऽवच्छि-द्यते स तस्य वर्त्तमानः यत्प्रागभावेन यः कालोऽवच्छि-द्यते स तस्य भविष्यत्कालः यत्प्रध्वं सेन यः कालोऽवच्छि-द्यते स तस्यातीतकालः तथाचावच्छेदकत्रित्वाधीनः काल-त्रित्वव्यवहारः” उपस्करवृत्तिः!(
“इदानीं सर्व्वोत्पत्तिमतां कालः कारणमित्याह”। (
“नित्यष्वभावादनित्येषु भावात् कारणे कालाख्ये-ति” क॰ सू॰। इतिशब्दो हेतौ इतिहेतोः कारणे--सर्व्वोत्पत्तिमत्कारणेकालः इत्याख्या। हेतुमाह नित्येष्वभावात् अनित्येषुभावादिति नित्येषु आकाशादिषु युगपज्जातः चिरंजातःक्षिप्रं जातः इदानीं जातः दिवा जातः रात्रौ जातइत्यादिप्रत्ययस्याभावात् अनित्येषु घटपटादिषु यौगपद्या-दिप्रत्ययानां भावात् अन्वयव्यतिरेकाभ्यां कारणं काल[Page1983-b+ 38] इत्यथः। न केवलं यौगपद्यादिप्रत्ययबलात् कालस्य सर्व्वो-त्पत्तिमन्निमित्तकारणत्वम् अपि तु पुष्पफलादीनां हैमन्ति-कवासन्तिकप्रावृषेण्यादिसज्ञाबलादेव तदध्यवसेयम्
“उप॰। भाषामुक्तावल्योश्च सङ्क्षेपेण तन्निर्ण्णयो यथा(
“जन्यानां जनकः कालोजगतामाश्रयोमतः। ”(
“परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः” भाषा। (
“कालं निरूपयति जन्यानामिति तत्र प्रमाणं दर्श-यितुमाह जगतामिति तथाहि इदानीं घटैत्यादिप्रतीतिःसूर्य्यपरिस्पन्दादिकं यदि विषयीकरोति तदा सूर्य्यपरि-स्पन्दादिना घटादेः सम्बन्धोवाच्यः स च संयोगादिर्नसम्भवतीति कालएव तत्सम्बन्धघटकः कल्प्यते इत्थञ्चतस्याश्रयत्वमपि सम्यक्। प्रमाणान्तरं दर्शयति परापर-त्वेति परत्वापरत्वबुद्धेरसाधारणं निमित्तं क लएव पर-त्वापरत्वयोरसमवायिकारणसंयोगाश्रयोलाघवादतिरिक्तःकल्प्यतैति भावः। नन्वेकत्य कालस्य सिद्धौ क्षणदि-नमासवर्षादिसमयभेदोन स्यादतआह क्षणादिरिति काल-स्त्वेकोऽपि उपाधिभेदात् क्षणादिव्याहारविषयः। उपा-धिस्तु स्वजन्यविभागप्रागभावावच्छिन्नं कम्म, पूर्ब्बसंयो-गावच्छिन्नविभागोवा पूर्ब्बसंयोगावच्छिन्नौत्तरसंयोगप्राग-भावो वा उत्तरसंयागावच्छिन्नं कर्म्म वा। नचोत्तर-संयोगानन्तरं क्षणव्यवहारी न स्यादिति वाच्यं कर्म्मा-न्तरसत्त्वादिति। महाप्रलये क्षणादिव्यवहारोयद्यपि, तदा-ऽनायत्त्या ध्वं सेनोपपादनायः। दिनादिव्यवहारस्तु तत्त-त्क्षणकूटैरेवेति” मुक्ताबली। ( तार्किकशिरोमणिना रघुनाथशिरोमणिना च पदार्थ-निरूपणप्रकरणे
“तत्र दिक्कालौ नेश्वरादतिरिच्येते” इति वदता विभुरूपस्यैकस्य कालस्य खण्डनं कृवम्। रघुदेवरामभद्राभ्यां तद्विवृतं ततः संक्षिप्य पदार्थतत्त्वसारेच जयनारायणतर्कपञ्चाननेन दर्शितं यथा(
“दिक्कालौ नेश्वरादतिरिक्तौ प्राच्यां घट इदानीं घटःइत्यादिव्यवहारस्य ईश्वरात्मकविभुविषयकत्वेनैवोग्रपत्तेः,नच तयोर्भिन्नविषयकत्वमनुभवसिद्धमिति वाच्यं तथा सतिप्राच्यां घटः प्रतीच्यां घटः इदानीं घटः तदानीं घटइत्यादेरपि भिन्नभिन्नविषयकत्वानुभवात् कालदिशोरपिबहुत्वाङ्गोकारप्रसङ्गात्, तथा च उपाधिभेदादेकया दिशाएकेन कालेन च यथा भवतां बहूनां व्यवहाराण अपप्रत्ति-स्तथाऽस्माकमपि एकेनेश्वरेणागमानुमानाप्यां सिद्धेनसर्व्वेषामेव तादृशव्यवहाणासुपधिभेदादुषपत्ति सम्भवति,[Page1984-a+ 38] सुर्य्यक्रियादौ स्वमंयुक्तेश्वरसंयोगि{??}पनाश्रितत्वादिसम्बन्धेनघटादेः सत्त्वसम्भवेन तत्सम्बन्धघटकतयाऽप्यति रक्तकाला-द्यसिद्धेः। अयवा क्षणा एवातिरिक्ताः इदानामित्यादि-व्यवहारविषयाः, विभागप्रागभावावच्छिन्नकर्म्मणः क्षण-त्वासम्भवात् भाबिकर्म्मान्तरजन्यविभागान्तरप्रागभावावच्छि-न्नस्य कर्म्मणः क्षणचतु यादिस्थायित्वेन तादृशस्योपाधित्वामम्भवात् नच विभागे स्वजन्यत्वं विशेषणीयम्,स्ववाननुगमादनन्गप्तापत्तेः, विभागजननादिदशायामुपा-ध्यन्तरस्य वाच्यतया तावताप्यननुगमाच्च, एवञ्चोपाधीना-मतिरिक्तानां क्षणिकपदार्पम्वरूपाणां क्षणानामवश्याभ्युपेय-तया तेरे। तादृशाः सर्व्वे व्यवहारा उपपादनीयाः किम-तिरिक्तेन कालेवेति”। सांख्यमते तस्य काशलर्भावः न पृथकतत्त्वान्तरत्वं तदे-तत्सांख्यसूत्रभाष्ययोर्दर्शितम्(
“खण्डदिक्कालयोः सृष्टिमाह” भा॰। (
“दिक्कालाबाकाशादिभ्यः” सां॰ सू॰। (
“नित्यौ यौ दिक्कालौतावाकाशप्रकृतिभूतौ पकृतेर्गुणविशे-षवेव। अतो दिक्कालयोर्विभत्वोपपत्तिः।
“आकाशवत्सवगतश्च नित्य” इत्य दिश्रुत्यक्तं विभुत्वं चाकाशस्योपपन्नम्। यौ तु खण्डदिक्कालौ तौ तु तचदुपाधिसयोगादाकाशाद-त्पद्येते इत्यथः आदशब्देनोपाधिग्रहणादिति। यद्यपितत्तदुपाधिविशिष्टाकाशमेब खण्डदिक्क लौ तथापि षिशि-ष्टस्यातिरिक्तताभ्युपगमवादेन वैशेषिकनये श्रोत्रस्य कार्य्य-तावत् तत्काभापमत्रोक्तम्” प्र॰ भा॰। (
“अतपदं दर्शयिष्यमाणमाधवग्रन्थे च वाचस्पतिमतेनकालखण्डनं तु नित्यपिभुकालखण्डनपरं तथाहि
“उपाधिभिद्यते न तु तद्वानिति” सा॰ सू॰ उपाधिभेदेचधर्म्मिभेदासम्भवस्य व्यास्थापनात् धर्म्मिणः कालस्य एक-त्वेन उपाधिना भेद्{??}म्भवात् उपाधिना नाऽनागतादिभेदव्यवहारसम्भवः तथा च क्रियादेरेव उपाधिभूतस्या-नागतादिव्यवहारोपपादकतया तस्यैव कालत्वम्। अत-एव क्रियैव काल इत्यभियुक्तोक्तिः। कालमाधवीये च माधवेन शङ्कापूर्व्वकं कालश्चेत्थं न्यरूपि(
“ननु{??}यमुद्यमः सफलः कालस्य गगनकुसुमायमान-त्वात तदेतत्परमरहस्यमभिजानानः कपिलमहामुनि-स्तत्त्वानि निर्विवेक्तुकामः कालमुपेक्ष्यान्यान्येव पञ्चविं-शतितत्त्वानि विवेच
“मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृ-तिविछतयः सप्त। षाडशकस्तु विकारा न प्रकृतिन विकृतिः[Page1984-b+ 38] पुरुषः” इति। न चैतेष्वेव तत्त्वेषकालम्यान्तर्भावो मुनिनाविवजित इति शङूनीयम् त्वदभिमतम्य कालम्य पञ्च-विंशतितत्त्वानां चान्यादृशानि लक्षणानि। सत्वरजस्त-मोगुणानां साम्यावस्था मलप्रकृतिर्मदहङ्कारपञ्चतक्तात्रा-ख्यानां स्वप्तानां प्रकृतिविकृतीनाम् मध्येत्ध्यवसायहेतुर्म-त्तत्त्वव अभिमानहेतुरहङ्कारः। शब्दस्पर्शरुपरसगन्धात्म-कानि पञ्चतन्यात्राणि पृथिव्यादिपञ्चमहाभूतानांमेकादशे-न्दियाणाञ्च षोडशविकाराणां लक्षणानि प्रसिद्धानि। अप्रकृतिरविकृतिः पुरुषश्चिदात्मकः। न ह्येवंलक्षणकेष् तत्त्वेषुकालम्यान्तर्भावः सम्भ व्यते नापि षड्वंशं तत्त्वान्तरं मुनि-रनुभन्यते। कथं तर्हि मुनिप्रणीतानि तत्त्वानि आर्याभिःसंगृह्णान ईश्वरकृष्णौ बहिःकरणान्तःकरने विचिन्वन्कालं व्याजहार?
“सांप्रतकालं बाह्य त्रिकालमाभ्यन्तरकरणमिति”। परप्रसिद्ध्यापरो बोधनीय इति न्यायेनायंव्यवहारो न तु ससिद्धान्ताभिपायेणेति वदामः। अतएवैतद्वचो व्याचक्षाणा वाचस्पतिमिश्रास्तत्त्वकौमुह्यामेव-माहुः
“कालस्तु वैशेषिकाभिभत एको नानागतातीतादिभेदं प्रवर्त्तयितुमर्हति। तस्मादयं यैरुपाधिभेदैरतीताना-गतादिभेदभावं प्रतिपद्यते सन्तु तएवोपाधयो व्यवहार-हेतवः कृतमन्तर्गडुना कालेनेति सांख्याचर्याः”। तस्वान्नकालरूपतत्त्वान्तराभ्युपगम इति। अथोच्येत--भूतकालोवर्त्तमानकालों भविष्यत्काल इति एवं त्रिष्वपि भूतादि-ष्वनुगतः कालप्रत्यय एकमनुगतं कालत्वमन्तरेणानुप-पन्न इति तन्न पदार्थप्रत्ययवदुपपत्तेः यथा भवन्मतेद्रव्यपदार्थो गुणपदार्थ इति षट्सु भावेषु चतुर्ष्वभावेष्वनु-गतः पदार्थप्रत्यय एकमनुगत पदार्थशब्दवाच्यं तत्त्वा-न्तरमन्तरेणाप्युपपन्नः। तथा कालप्रयोगोऽपि कुतोनोपपद्येत!। तस्मान्निस्तत्त्वं काल निर्णेतुं महानयमु-द्यमः प्रेक्षावच्छिरोमणेर्माधवाचार्यस्य न कथञ्चिदप्यपपन्नइत्येवं प्राप्ते ब्रूमः आयुष्मतश्चे तस्येवं निरूढकालतत्त्वे यःप्रद्वषः स कस्य हेतोः? इतिवक्तव्यम्। कि कपिलमहामुनि-ना निराकृतत्वात्?

१ किंवा सांख्यशास्त्रप्रणोतेषुतत्त्वेषु असं-गृहीतत्वात्?

२ उत लक्षणाभावात्?

३ आहोस्वित्प्रमाणाभावान्?

४ अथवा प्रयोजनामावात्?

५ , अथवा तत्त्वगतपञ्च-विंशतिसं ख्याभ्यासपाटवेनाभ्यसितात् श्रद्धाजाड्यात्?

६ , नप्रथमः कालनिराकरणसूत्रस्य मुनिना प्रणीतस्यानुप-लम्भात्। न द्वितीयः अतिप्रसङ्गात् ऋग्वेदप्रोक्तानाज्योतिष्टोमादीनामायुर्वेदधनुर्वेदगान्धर्ववेदप्रोक्तानासैत्रध-[Page1985-a+ 38] पस्त्रस्वरादीनां मासंगृहीतत्वेन तेष्वपि भावतः प्रद्वेषःफन वार्य्येत?। अय तेषां विषशष्याऽमंग्रहेऽपि सुखदुःख-मोहात्मकत्वेन गुणत्रयान्तर्गतत्वादस्त्येवार्थात् संग्रहैय-च्यते तर्हि कालस्याप्यसौ न दण्डवारित इति बुद्धिंसमाधतस्व। कालस्य गुणवयपरिणामत्वे सावयवत्वमनित्यता च घटादेरिव प्रसज्येतेति चेत्? नित्यनिरप्तयवकालतत्त्वाभिनिवेशवतो वैशेषिकादेः पतत्वयं वज्रप्रहारःशिरसि। वेदवादिनां तु न कापि क्षतिः। कालस्योत-पत्तिसावयत्वयोः प्रत्यक्षश्रुतावपलभ्यमानत्वात। तैत्ति-रोयश खायां नारायणीये कालोत्पत्तिराम्नायते
“सर्व्वेनिमेषजिज्ञिरे विद्य्तः पुरुषादधि कलामुहूर्त्ता काष्ठा-श्चाहोरात्राश्च सर्वशः। अर्द्धसामा मामा ऋतवः संव-त्सरश्च कल्पत्तामिति” तम्यामेव शास्वयामारुणक्र्तुकचयनब्राह्मणे मावयवत्वं श्रूयते उक्तोवेषो वासांसि च क ला-बयवानामितः प्रतीच्येषिति”। इतोस्मादनुवाकात्प्रनो-च्येष् अधस्तनेषु अ{??}वाकेष कालावयवानामृत्नां ध्यातव्योबेष उक्तः वस्त्राणि चोक्तानीत्यथः। नित्यत्वनिरवयव-त्वाभिधायिनो वैशेषिकादिशास्त्रस्य
“अमृता देवता” इतिबदापेक्षिकनित्यतायामन्तर्द्धानशक्त्युपेतयक्षराक्षसादिवत् सं-ऋर्शयोग्यावयवश्वन्यताथा च तात्पर्ये वर्णनीयम्। (
“अथ मन्यसे महता तपसा शिवमाराध्य तत्प्रसादलब्बसर्वज्ञत्वपदः कणादमुनिर्वेदवात्पर्यं मम्यग्वेत्तीति वेद्स्यैव मन्दमतिप्रतीतादर्थादर्थान्तरं नेतव्यसिति। एवमपियस्य प्रसादादयं सर्वंज्ञतामलभत सएव शिवो मुख्यःसर्वज्ञ इति तन्मतानुसारेण कणादमतस्यैवात्यथानयनम-त्यन्तमुचितम्। शिवो हि शैवेषु आगमेषु षटत्रिं शत्-तत्त्वानि निरूपयत् कालवत्त्वस्योत्पत्तिमङ्गीन्चकार। निखिलशैवागमसारमार्य्याभिः संगृह्णानो भोजराजःशुद्धानि पञ्च तत्त्वःनि शिवशक्तिसदाशिवेश्वरविद्याख्यानिनिर्दिश्येतराणि निर्दिशन्मायाकार्यत्वोक्तिपूर्वकमेव कालंनिरदिक्षत्
“पुंसो जगतः कृतये मायातस्तत्त्व पञ्चकं भवति। कालो नियतिश्च तथा कला च विद्या च रागश्च” इतितानि मायासहितान्येकादश तत्त्वानि सांख्यप्रसिद्धपञ्च-विंशतितत्त्वानि चोद्दिश्य विवृण्वन्निदमाह
“नाना-विधशक्तिमयी सा जनयति कालतत्त्वमेवादौ। भावि भवद्-भूतमयं कलयति जगदेष कालोऽतः” इति। तट्टीकाकारइत्थं व्याचख्यौ।
“नन्वेष कालो नैयायिकादिभिनित्यो-ऽभ्यपगतः अत आह माविभवद्भूतमयमिति। भूतादि[Page1985-b+ 38] रूपेण त्रिविधत्वात् अचेतनत्वेनास्यानित्यतं सिद्धमितिभावः। केन क र्येणास्य सिद्धरतआह
“कलयवि जगदेषकालोऽतः” इति। चिरक्षिप्रादिप्रत्ययोपाधिद्वारेण कल-यत्याक्षिपतत्यर्थऽइति। इत्थ प्रत्यक्षश्रुतिसहकृतशैताप्तमैःकणादशास्त्रस्य बाधे सति उत्तरमामांसागतडितीया-ध्यायप्रथमाधिकरणन्यायोऽनुगृह्यते तस्य च न्यायस्यसंग्राहकौ श्लोकौ
“सांख्यस्मृत्यःस्ति सङ्कोचो न वा येदस-मन्वये। धर्मे वेदः सावकाशः सङ्कोच्योऽनवकाशया। प्रत्य-क्षश्रुतिमूलाभिर्मन्वादिस्मृतिभि स्मृतिः अमूलाकापिलोबाध्या न सङ्कोचऽनया ततः” इति। अयमर्थः। ऋग्वे-ददि भरग्निहोत्रादिधर्मो ब्रह्मणो जगत्कर्तृत्वं च प्रतिपाद्यते। सांख्यस्मृत्यादिस्तु पधानस्य जगत्कारणत्वप्रतिपाटयति तत्र तया स्मृत्या वेदस्य सङ्कोचोऽस्ति। वेति संशये स्मृतेर्जगत्कारणत्वमन्तरेणानवकाशत्वात् प्राबल्यवेदस्य तु धर्मेऽपि चरितार्थचाद्दौर्बल्यम्। ततः स्मृत्य-नुसारेण वेदः सम्कुचित इति पूर्व्वः पक्षः। प्रत्यक्षश्रुतिभि-र्बह्व भिरनुगृहीताबह्व्यो मन्वादिमृतयो ब्रह्मकारणता-माचक्षते सांख्यस्मृतिस्त्वेका मूलहीना चेति दुर्बलत्वात्सैव बाध्या अतो नास्ति वेदस्य सङ्कोच इति सिद्धान्तइति। अथ तार्किकत्वाभिमानग्रहगृहीतः सन परवशएवं ब्रूषे भूतादोनामौपाधिकानां कालविशेषाणामेवो-त्पत्तिर्न तु निरुपाधिकस्य मुख्यस्य कालस्येति तर्हिकपर्दिकान्वेषणाय प्रवृत्तश्चिन्तामणिमलभतेत्येवंवासिष्ट-रामायण प्रोक्तस्याभाणकम्य त्वमेव विषयोऽभूः। यतः साध-र्य्यवैधर्म्यज्ञानाय द्रव्य दीन्यन्विष्यन् परब्रह्मतत्त्वमवागमः। व्यवहारहेतूनां भूतादिकालविशेषाणामाधारः स्वयं व्या-हारातीतो नित्यो निरचयवो मुख्योयः कालः स परमा-त्मैव। तथाच श्वेताश्वतरा आमनन्ति।
“यः कालकालोगुणी सर्वविद्य” इति। आस्तां नित्यत्वानित्यत्वसावयवत्व-चिन्ता। सर्वथाप्यस्ति सांख्यतत्त्वेषु आर्थिकः कालसर्ग्रहःसाक्षात्संग्रहाभावस्तु ज्योतिष्टोमादिवत् प्रकृतिपुरुष-विवेकानुपयोगादित्यवगन्तव्यम्। तृतीयचतुर्थपक्षौ तु भवतोवैशेषिकपरिचयगन्धोऽपि नास्तीति प्रकटयतः। वैशेषिकग्रन्थेषु सर्वेष्वपि कालप्रकरणेषु तल्लक्षणस्य तत्साधकानुमा-नस्य च पपञ्चित्वात् प्रमाणान्तराणि तु कालसाधकानिश्रुत्यैवोपन्यस्तानि तथा च तैत्तिरीया आरुणकेतुकेमन्त्रमामनन्ति
“स्मृतिः प्रत्यक्षमैतिह्यम् अनुमानश्चतुष्टयम्। एतैरादित्यमण्डलै सर्व्वैरेव विधास्यते” इति। तत्र स्मृति[Page1986-a+ 38] अनुमेयश्रुतिमूलं मन्वादिशास्त्रं प्रयक्षं श्रोत्रग्राह्योऽकृत्रिमो वेदाख्योऽक्षरराशिः, योगिप्रत्यक्ष{??}औपनिषदा-भिमतं साक्षिप्रत्यक्षं वा। ऐतिह्यमितिहासपुराणादिकेज्योतिःशास्त्रस्याप्यत्रान्तर्भावो द्रष्टव्यः। अनुमीयते स्व-मूलभूतं स्मृतिवाक्यमनेनेत्येनुमानः शिष्टाचारस्तस्य चस्मृत्यनुमापकत्वं। भट्टाचार्यर्विस्पष्टमभिहितम्।
“आचाराच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनमिति, तदेवंस्मृत्यादीनां चतुष्टयं सफलम्, एतैश्चतुर्भिः सर्वैरप्यादि-त्यमण्डलं प्रमीयत इति मन्त्रस्यार्थः। ननु स्मृत्यादीनिमण्डलसाधकत्वेनात्रोपन्यस्तानि न तु कालसाधकत्वे-नेति चेत् मैवं मण्डलस्य सार्वजनीनप्रत्यक्षसिद्धत्वेनतत्र स्मृत्याद्यनुपयोगात्, कालविवक्षयेवात्र कालनिर्वा-हकमण्डले तान्युपन्यस्तानि, तथा च मण्डलद्वाराकालः प्रमीयते। कालविवक्षा चोत्तरमन्त्रेष्वतिस्फुटातत्रानन्तरो मन्त्रएवमाम्नायते,
“सूर्य्यो मरीचिमादत्तेसर्वस्माद्भुवनादधि, तस्याः पाकविशेषेण स्मृतं कालविशेषण-मिति” तस्यायमर्थः। भुवनगतं सर्व्वभूतजातमधिकृत्य-रसवीर्यपाकादिभिस्तत्तदनुग्रहसमर्थं मरीचिं सूर्य्यंस्वीकरोति तत्कृतेन भूतपाकभेदेन निमेषादिः परार्द्ध-पर्य्यन्तः कालविभेदोऽस्माभिरवगतो भवतीति। कालप्रतिपादकानि च स्मृत्यादीत्युदाहरामः। तत्र मनुः
“कालंकालविभक्तिञ्चेति” सृष्टिप्रकरणे कालं व्यवजहार। याज्ञवल्क्योऽपि,
“श्राद्धकालः प्रकीर्त्तितः” इति। एवमन्या-स्वपि स्मृतिषूदाहार्य्यम्। श्रुतिष्वपि
“कृतं स्वप्ने विचि-नोति कालः” इति बह्वृचाः।
“अहमेव कालोनाहं काल-स्येति” तैत्तिरीयाः।
“का च सन्ध्या कश्च सन्ध्यायाः काल” इति सामगाः। योगशास्त्रेऽपि संयमविशेषाद्धारणाध्या-नसमाधित्रयरूपाद्योगिनोऽतीतादिकालं प्रत्यक्षतः पश्य-न्तीति” अभिहितम् तथा च पातञ्जलभूत्रम्
“परिणाम-त्रयसंयमादतीतानागतादिज्ञानमिति”। सांक्षिप्रतक्षमपि,अहमस्मिनकाले निवसामि, इत्यनुभवस्तावत्सार्वजनीनः। नचासौ बाह्येन्द्रियकृतः कालस्य रूपादिहीनत्वात्। नापिमानसस्तार्किकैस्तदनङ्गीकारात्। नाप्यनुमानादिजन्यःअपरोक्षप्रत्ययत्वात्। अतः सामग्र्यभावऽप्यपरोक्षदर्शना-त्साक्षिप्रत्यक्षमेतदित्यौपनिषदामन्यन्ते। इतिहासेऽपिमहाभारते
“प्रहरौ घटिकान्यूनौ प्रहरौ घटिकाधिकौ। स कालः कुतपोज्ञेय पितॄणां, दत्तमक्षयमिति”। पुरा-णेऽपि
“अनादिरेष भगवान्कालोऽसन्ताऽजरः परः” इति[Page1986-b+ 38] शिष्टाश्च पौर्णमास्याख्यकाले स्वस्वकलोचितान् देवविशेषेभ्यःक्षीरदध्यादिसमर्प्यणादिकान्धर्म्मविशेषान्भानुवारादिका-लविशेषे च समाचरन्ति। तदेवमनेकप्रमाणप्रमिते कालेप्रमाणाभावरूपश्चतुर्थः पक्षः कथमाशङ्क्येत?। नापिप्रयोजनाभावादिति पञ्चमः पक्षो युज्यते। तार्किकैस्ता-षत् सर्वोत्पत्तिनिमित्तकारणत्वमुद्धोषितम्। लोके कृष्या-द्युपयोगःःकालविशेष्य कृषीवलादिभिर्व्यवह्रियते। गृह-प्रवेशप्रयाणाद्युपयोगो ज्योतिःशास्त्रप्रसिद्धः। श्रौतस्मा-र्त्तकर्नोपयोगस्तु प्रदर्शयिष्यते। तस्मात् सांख्यश्रद्धाजाड्यकृ-तस्रव प्रद्वेष इत्ययं षष्टः पक्षः परिशिप्यते। तथाच पापात्मनः स्वस्य बुद्ब्यपराधं पुण्यात्मनि माधवाचार्ये समारोपयन् कया वा शिक्षया न दण्ड्योऽसि। तदेवं कालस्यप्रत्याख्यातुमशक्यत्वान्निर्णयोद्यमः सफल इति स्थितम्। ननुकतरकालोऽत्र निर्णीयते। किं केवलः कालः किं वाकालकालः। ननु किमित्यप्रसिद्धभाषया भीषयसि, नभीषयाम्यहं किञ्चास्त्येव कलयितव्यभेदात्कालद्वैविध्यम्। येन प्राणिदेहादयोऽतीतवर्त्तमानादिरूपेण कलयितव्याःस केवलः कालः। स च तत्त्वप्रकाशवचनेन पूर्व्वम् उदा-हृतः
“कलयति जगदेष कालोऽतः” इति। तादृशोऽपिकार्य्योत्पत्तिस्थितिविनाशकारिणा येन कलयितव्यः सकालकाल इति। स च वासिष्ठरामायणेदशितः
“कालेपि कल्य्ते येनेति श्रुतिश्च भवति
“स विश्वकृद्विश्वविदात्म{??}निर्ज्ञः कालकालो गुणी सर्वविद्यः प्रधानक्षत्रज्ञः इति
“गुणी ससारमोक्षस्थितिबन्धहेतुरिति” च कूर्मपुराणेऽपि
“अनादिरेष भगवान् कालोऽनन्तोऽजरः परः। सर्वगत्वात्स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः। ब्रह्माणो बहवो रुद्राअन्ये नारायणादयः। एकोहि भगवानीशः कालःकविरिति स्मृतः। ब्रह्मनारायणेशानां त्रयाणां प्राकृतो-लयः। प्रोच्यते कालयोगेन पुनरेव च सम्भवः। परंब्रह्म च भूतानि वासुदेवोऽपि शङ्करः। कालेनैव चसृज्यन्ते सएव ग्रसते पुनः। तस्मात् कालत्मकं विश्वं सएव परमेश्वरः” इति। विष्णुधर्मोत्तरेऽपि।
“अनादिनि-धनः कालो रुद्रः सङ्कर्षणः स्मृतं। कलनात्सर्वभुतानां सकालः परिकीर्त्तितः। कर्षणात् सर्व्वभूतानां स तु सङ्क-षणः स्मृतः। सर्वभूतशमित्वाच्च स रुद्रः परिकीर्त्तितःअनादिनिधनत्वन स महान् परमेश्वर” इति ज्योतिःशस्त्रेऽपि
“भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मकाइति। तत्रैवं सति द्वयोर्मध्ये कालकालोत्र न निर्णेतक[Page1987-a+ 38] तस्य धर्मानुष्ठानेष्वहेतुत्वेम हेयत्वादनुपादेयत्वाच्च। यस्त्वितरो मासपक्षतिथ्यादिरूपः सोऽपि ज्योतिःशास्त्रेसम्यङ्निर्णीत इति कृतमनया कालनिर्णयप्रवृत्त्येति प्राप्तेब्रूमः उमयमप्यत्र निर्णेतव्यं कालकालस्य जगदीश्वरस्यसर्व्वेषु कर्मारम्भेषु अनुस्मर्त्तव्यत्वात् अतएव शिष्टाःपुण्याहवाचनादावीश्वरमनुस्मरन्ति।
“सर्वेषु कालेषु समस्तदेशेष्वशेषकार्येषु तयेश्वरेश्वरः। सर्वैःस्वरूपैर्भगवाननादिमा-न्ममास्तु माङ्गल्यविवृद्धये हरिः। यस्य स्मृत्या च नामोक्त्यातपोयज्ञक्रियादिषु। न्यूनं संपूर्णतां याति सद्योवन्दे तम-च्युतमिति”। मासादिरूपभेदस्य तु स्वरूपेण ज्योतिषेनिर्णीतत्वेऽपि श्रौतस्मार्त्तकर्मविशेषेण सह कालस्याङ्गा-ङ्गिभावी निर्णेतव्यः। यद्यप्यसौ हेमादिप्रभृतिषु ग्रन्थेषुनिर्णीतस्तथाप्यनेकत्र विप्रकीर्णस्यैकत्र संग्रहार्थमत्र यत्नःक्रियते। तदेवं चिकीर्षितस्य ग्रन्यस्य कालरूपो विषयःसंग्रहरूपं प्रयोजनं चास्तीति अयं ग्रन्थ आरभ्यते”।
“नित्यो जन्यश्च कालौ द्वौ तयोराद्यः परेश्वरः। सोऽवाङ-मनसगम्योऽपि देही भक्तानुकम्पया” नित्यकालस्य पर-मेश्वरत्वे प्रमाणं पूर्वमेवोपन्यस्तम्। परमेश्वरस्य चावा-ङ्मनसगोचरत्वे सर्वे वेदान्तास्तदनुसारिस्मृतिपुराणानितत्त्वविदनुभवश्च प्रमाणम्। भक्तानुग्राहिमूर्तिस्वीकारश्च तलवकाराख्ये सामवेदशाखाविशेषे कस्यां चिदाख्यायिकाया-माम्नायते तस्यां ह्यास्त्यायिकायामेवमुक्तम्--अग्निवाय्विन्द्रादयो देवा ईश्वरानुगृहीताः सर्व्वत्र विजयमानाःस्वकीयमेव तत्सामर्थ्यमित्यमिमन्यन्ते स्म। तान् बोधायितुम-वाङ्मनसगम्यं परमेव ब्रह्म पूज्यां चक्षुर्गम्यां काञ्चिन्मूर्त्तिंध{??}रयित्वा प्रादुर्बभूव। तया सह वादं कृत्वापि राजस-चित्तावग्निवायू तद्ब्रह्मतत्त्वं नैव बुबुधाते इन्द्रस्तु सात्विकचित्तोबुबुधे इति। वासिष्ठरामायणेऽपि शुक्रोपाख्यानेशुक्रं मृतमवलोक्य तत्पिता भृगुः क्रुद्धो मारयितारं कालंशप्नुमुद्यत तदानीं कालोऽनुग्रहीतुमीदृशेन रूपेणाविर्ब-भूवेति पठ्यते
“अथाकलितरूपोऽसौ कालः कवलितप्रजः। आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ। बहुपाशधरःश्रीमान् कुण्डली कवचान्वितः। ऋतुषट्कमयोदारवक्त्र-षट्कसमन्वितः। मासद्वादशकोद्दासभुजद्वादशकोद्भटः। स्वाकारसमया बह्व्या वृतः किङ्करसेनय। स उपेत्य प्रण-म्यादौ कुपितं तं महामुनिम्। कल्पक्षुब्धाव्धिगम्भीरंसान्त्वपूर्व्वमुवाच ह्। त्वमत्यन्ततपा विप्र! वयं नियति-प्रालका तेन संपूज्यसे पूज्य। साधो! नेतरवीक्षया। मा[Page1987-b+ 38] तपः क्षपयाऽबुद्ध! कल्पकालमहानलैः। यो न दग्धोऽस्मिमे तस्य किं त्वं शपेन धक्ष्यसि?। संसारावलयो ग्रस्तानिगीर्णारुद्रकोटयः। भुक्तानि विष्णुवृन्दानि केन शप्तावयं मुने!। भोक्तारो हिवयं ब्रह्मन् भोजनं युष्मदादयः। स्वयं नियतिरेषा हि नावयोरेतदोक्षितमिति”। न च भक्ता-नुजिघृक्षया स्वेकृता मूर्त्तिरीदृश्येवेति कश्चिन्नियमोस्तिसर्वात्मकस्य परमेश्वरस्य भक्तचित्तप्रियायाः सर्वस्या अपिमूर्त्ते स्वकीयत्वात् अतएव भगवद्गीतायाम्
“यो यो यांयां तनु भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलांश्रद्धां तामेव विदधाम्यहम्। स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहि-तान् हितानिति”। विष्णुरुद्रादिवत् अचेतनमूर्त्तयोऽपितत्तत्फलविशषार्थिभिरोश्वरत्वेनोपास्याः। तदेतदृग्वेदेसमाम्नायते।
“एतं ह्येव बह्व्यच महत्युक्थे मीमांसन्तएतमग्नावध्वर्यव, एतं महाव्रतेच्छन्दोगा, एतमस्याम्(पृथिव्याम्) एतं दिव्येतं वायावेतमाकाश एतमोषधीष्वेतंवनस्पतिष्वेतं छन्दस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्विति” वाज-सनेयिनोऽपि मण्डलब्राह्मणे
“तमेतमग्निमध्वर्यव उपा-सत इत्यारम्य पठन्ति
“विषमिति सर्पाः, सर्प इति सर्प-विदः, उर्गिति देवः, रयिरिति मनुष्याः, मायेत्यमुराः,स्वधेति पितरो, देवजन इति देवजनविदो रूपमिति गन्धर्वा,गन्धैत्यप्सरसस्तं यथायथोपासते तदेव भवतीति”। तैत्ति-रीयाश्च पठन्ति
“क्षेम इति वाचि, योगक्षेमम् इति प्राणा-पानयोरित्यादि”। परब्रह्मण्यारोपितं यद्यावज्जगद्रूपम्अस्ति तेन सर्व्वेणःप्युपासनया परमेश्वरो रूपवान्भवतीति-हिरण्मयाधिकरणतेजोमयाधिकरणयोः प्रपञ्चितम्। एवंच सति यो यदा यत्कर्म्मारभते स तदा तत्कर्म्मोपयुक्तांकालात्मकस्येश्चरस्य मूर्त्तिमिष्टदेवंतारूपेणानुस्मरेत्। अतएव मन्त्रशास्त्रेषु नानाविधानि ध्यानान्युपदिष्टानि। लोके-ऽप्याविद्वदागोपालाङ्गनं सर्वोऽपि जन एकैकां देवतां स्वेच्छयापूजयति तदेतद्भगवानाह
“यजन्ते सात्विकादेवान् यक्षरक्षां-सि राजसाः प्रेतान् भूतगणांश्चान्थे यजन्ते तामसा जनाः” इति तस्म दारभ्यमाणकर्म्मफलप्रदोनिजेष्टदेवतारूपोनित्यःकालः कर्म्मारम्भेषु अनुस्मर्त्तव्य इति सिद्धम्। ( अथ जन्यं कालं निरूपयामः। ननु कालस्य जन्यत्वेसति कथं प्रलये कालव्यवहारः। प्रलयत्वस्य जन्या-नधिकरणत्वरूपत्वात्। प्रलयोऽतीतः प्रलयोभावीतिकालनित्यत्ववादिनस्तवापि समोदोषः। नित्यस्य कालस्य[Page1988-a+ 38] तपनपरिस्यन्दाद्युपाधिभिः परिच्छेदे सत्येतावान्काल इति कालेयत्ता वर्ण्णयितव्या। न च प्रलयेतदुपाधयः सन्ति। अतस्तव कथं प्रलयकाले इयत्तानि-र्ण्णयः। अथ सत्कार्य्यवादाभ्युपगमेनोपाधयोऽपि वासनारूपेण सन्ति तर्हि कालेऽपि तत्समानं, न चैतावता नित्यता-प्राप्तिः उपाधिषु तदनङ्गीकरात्। अथ मन्यसे इयत्तार-हितेऽपि प्रलयकाले सृष्टिकालेयत्तावासनावशादियत्ता व्यव-ह्रियते। तत्रोपाध्यायत्वादिर्दृष्टान्तः। यथा कश्चिन्माणवकःत्रिंशद्वर्षवयस्कादध्येतुमुपक्रम्य संवत्सरमधीत्यास्मदुपाध्यायएकत्रिंशद्वर्षवयस्क इत्यध्ययनरहितेऽप्यतोते वयस्य्वपाध्यायत्वंव्यवहरति। तद्वदियत्ताव्यवहारः। एवं तर्ह्यनेन न्यायेनकालरहितप्रलये कालव्यवहारः किं न स्यात्?। कालरहितंच प्रलयादिकं वस्त्वस्तोति माण्डूक्यादिश्रुतयोऽभ्युप्रगच्छन्ति। तथा च श्रूयते,
“यच्चान्यत्त्रिकालातीतं तद-प्योङ्कार एवेति”। प्राभाकराश्चापूर्व्वस्य कालत्रयासंसृष्टा-ङ्काञ्चिदवस्थाभाहुः। तस्मात्कालः सुखेन जन्यतां स चसामान्यविशेषाभ्यान्द्विविधः। तस्य चोभयविधस्येश्वरा-ख्यान्नित्यात्कालादुत्पत्तिं मनुराह
“कालं कालविभक्तिञ्चनक्षत्राणि ग्रहांस्तथा। सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छ-न्निमाः प्रजाः” इति। तत्र यः सामान्यकालः स विशेषानु-गतत्वात्तदपेक्षया नित्योग्रहगत्यादिभिरनुमेयो भूतोत्पत्ति-निमित्तकारणमिति तार्किकज्यौतिषिकादयः प्रतिपेदिरे। तत्र ज्यौतिषिका एवमाहुः
“प्रभवविरतिभध्यज्ञानबन्ध्यानितान्तं विदितपरमतत्त्वा यत्र ते योगिनोऽपि। तमह-मिह निमित्तं विश्वजन्मात्ययानामनुमितमभिवन्दे भग्रहैःकालमीशम्। युगवर्षमासदिवसाः समं प्रवृत्तास्तु चैत्रशुक्लादेः। कालोऽयमनाद्यन्तो ग्रहर्भरनुमीयते क्षेत्र” इति कालविशे-षेषु च संवत्सरः प्राधानभूतः। अन्ये सर्व्वे गुणभूताः। तथाचारुणकेतुके समाम्नायते
“नद व प्रभवा काचिद-क्षय्या स्यन्दते यथा। तां नद्योभिसमायन्ति सह, सा ननिवर्त्तते। एवं नानासमुत्थानाः कालाः संवत्सरंश्रिताः। अणुशश्च महान्तश्चसर्व्वेसमवयन्ति तम्। स तैःसर्व्वैः समाविष्ट ऊहः सन्न निवर्त्तते” इति। अयमर्थः। भागीरथीगोदावर्यादिका नदीव कालः कुतश्चिदुत्पत्ति-स्थानादुत्पद्यते। तच्चोत्पत्तिस्थानं सांख्योक्तं प्रकृतिःशिवागमोक्तमाया वा श्रुतिस्मृत्युदिता नित्यकालात्मकईश्वरो वा भविष्यति। यथा तां गङ्गादिकां महानदीमन्यां स्वल्पनद्योऽभितः प्रविशन्ति सा च प्रविष्टैर्नद्यन्तरैः[Page1988-b+ 38] सह विस्तीर्णा प्रवहत्प्रवाहा सती न कदाचित् शुष्यति। एवं नानाविधरूपैः समुत्पन्नाः कालभेदाः संवत्सराख्यंप्रधानं कालमाश्रिताः। तत्र निमेषाद्या अयनपर्यन्ताःकालभेदाः संसत्सरादणवो, युगाद्याः परार्द्धपर्यन्ताः संव-त्सरान्महान्तस्ते सर्व्वे तं संवत्सरं सम्यक् प्रविशन्ति। अणूनामवयवत्वेन प्रवेशः। महतान्तु संवत्सरावृत्तिनिष्पाद्या-नामध्यक्षः संवत्सरैति तत्र प्रवेशोऽभिधीयते। तथाचयेदाङ्गज्योतिषग्रन्थे पठ्यते
“पञ्चसंयत्सरमयं युगाध्यक्षंप्रजापतिम्। दिनर्त्वयनमासाङ्ग” प्रणम्य शिरसा स्थितइति। स च संवत्सरस्तेरणुभिर्महद्भिश्च सर्व्वैः समाविष्टो-ऽतिदीर्घः सन्नस्मिन् जगति त च्छिद्यत इति। नन्वणुत्वंनिमेषे पर्यवसितं महत्त्वोतु परार्द्धे तथा च तयोरन्य-तरस्य प्राधान्यमुचितम्। तत्र कथं संवत्सरस्य प्राधान्यम्?इति चेत् ईश्वरेण प्रथमं सृष्टत्वादिति ब्रूमः। तथाच वाजसनेयिनः समामनन्ति
“सोऽकामयत द्वितीयोमआत्माजायेतेति स मनसा वाचा मिथुनं समभवद्यत्तद्रेतआसीत् स संवत्सरोऽभवदिति”। तस्मात्संवत्सरः प्रधा-नम्, अतएव वयं संवत्सरभारम्य कालविशेषं निर्ण्णयामः। तत्र संवत्सरोऽयनमृतुर्मासः पक्षः तिथिर्नक्षत्रं योगइत्येवं विधाः कर्म्मकालाः। यद्यपि पुराणषु मृत्युमार्कण्डे-यादीनां युगादिकल्पादिपरिमितं तपः स्मर्य्यते तथापिशतसंवत्सरायुषो मनुष्यानधिकृत्य धर्म्मशास्त्रप्रवृत्तेः युगा-दिनिर्ण्णयोनोययुक्तः। शास्त्राणां मनुष्याधिकारत्वंचास्माभिः पाराशरस्मृतिव्याख्याने
“मनुष्याणां हितंधर्म्मम्” इत्यस्मिन्वचने प्रपञ्चितम्। येतु
“कलौ पञ्च विव-र्जयेत्” इत्यादयोमनुष्यधर्म्मास्तेष्वपि न युगादिकं निर्णेतव्यसंदेहाभावात्। न च शतायुषामधिकारे कथं सहस्र-संवत्सरसत्रश्रुतिरिति शङ्कनीयम् तत्र संवत्सरशब्दोदिवस-पर इति षष्ठाध्याये सप्नमपादेनिर्ण्णीतत्वात्। येऽपिचतुर्दशसवत्सरावृत्तिसाध्या अनन्तव्रतादयस्तेष्वपि नसंवत्सराधिकः कश्चित्कालो निर्ण्णेतव्योऽस्ति। अतःसंवत्सरमारभ्यावांञ्च एव निर्ण्णेतव्याः कर्म्माङकालाः। न च कालस्य कर्म्माङ्गत्वे विवदितव्यम्
“सायं बुहोतिप्रातर्जहोतीतिः” श्रुतेः तत्तत्कर्म्मणस्तावदपूर्व्वविषयत्वात्(अपूर्व्वजनकत्वात्, प्राधान्यमभ्युगम्य तथा च कालस्यगुणत्वेनान्वयः परिशिष्यते अतएव गर्गः
“तिथिनक्षत्र-वारादि साधनं पुण्यपापयोः। प्रधानगुणभावेन स्वात-स्थ्येण न ते क्षमाः” इति। तस्मादङ्गभूतेष निर्ण्णेयेष[Page1989-a+ 38] कालेष्ववयवित्वेन संवत्सरस्याभ्यर्हितत्वादल्पवक्तव्यतयासूचीकटाहन्यायानुसारेण च सएव आदौ निर्ण्णीयत-इतिस्थितम्”। सू॰ सि॰ रङ्ग॰ कालविभागश्चेत्थं प्रदर्शितः(
“लोकानाममकृत्कालः कालोऽन्यः कलनात्मकः। स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते” सू॰ सि॰।
“कालो द्विधा तत्रैकः कालोऽखण्डदण्डायमानः शास्त्रा-न्तरप्रमाणसिद्धः। लोकानां जीवानामुपलक्षणादचेतना-नामपि। अन्तकृद्विनाशकः। यद्यपि कालस्तेषामुत्पत्ति-स्थितिकारकस्तथापि विनाशस्यानन्तत्वात् कालत्वप्रति-पादनाय चान्तकृदित्युक्तम्। अन्तकृदित्यनेनैवोत्पत्तिस्थि-तिकृदित्यक्तमन्यथा नाशकत्वासम्भवात्। अतएव
“कालःसृजति भूतानि कालः संहरति प्रजाः इत्याद्युक्तंग्रन्थान्तरे। अन्यो द्वितीयः कालः खण्डकालः। कल-नात्मको ज्ञानविषयस्वरूपः। ज्ञातुंशक्यैत्यर्थः। सद्वितीयः कलनात्मकः कालोऽपि द्विधा भेदद्वयात्मकः। तदाह स्थूलसूक्ष्मत्वादिति महत्त्वाणुत्वाभ्याम्। मूर्त्तः--इयत्तावच्छिन्नपरिमाणः। अमूर्त्तस्तद्भिन्नः कालतत्त्वविद्भिः कथ्यते। चकारो हेतुक्रमेण मूर्त्तामूर्त्तक्रमार्थकः। तेन महान् मूर्त्तकालोऽणृरमूर्त्तः काल इत्यर्थः। अथोक्तंभेदद्वयं स्वरूपेण प्रदर्शयन् प्रथमभेदं प्रतिपिपादयिषु-स्तदवान्तरभेदेषु भेदद्वयमाह” रङ्गनाथः।
“प्राणादिः कथितो मूर्तस्त्रुट्याद्योऽमूर्त्तसञ्ज्ञकः। षडभिःप्राणैर्विनाडी स्यात् तत्षष्ठ्या नाडिका स्मृता” सू॰ सि॰। (
“प्राणः स्वस्थसुखासीनस्य श्वासोच्छासान्तर्वर्ती कालोदशगुर्वक्षरोच्चार्य्यमाण आदिर्यस्यैतादृशः प्राणनान्तर्गतोमूर्त्तः काल उक्तः। त्रुटिराद्या यस्यैतादृशः काल एव प्रा-णान्तर्गतस्त्रटितत्परादिकोऽमूर्त्तसञ्ज्ञः। अथामूर्त्तस्य मूर्ता-दिभूतस्य व्यधहारायोग्यत्वेनाप्रधानतयानन्तरोद्दिष्टस्य भेदप्रतिपादनमुपेक्ष्य मूर्त्तकालस्य व्यवहारयोग्यत्वेन प्रधान-तया प्रथमोद्दिष्टभेदान् विवक्षुः प्रथमं पलघट्यावाह। षड्भिरिति। षडभिःप्राणैरसुभिः पानीयपलं भवतिपलानां षष्ठ्या चटिकोक्ता कालतत्त्वज्ञैः। अथ दिन-मासादिकमाह” रङ्ग॰। (
“नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्। तत्-त्रिंशता भवेन्मासः सावनोऽर्कोदयैग्नथा”। (
“ऐन्दवस्तिथिभिस्तद्वत् सङ्क्रान्त्या सौर उच्यते। मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते”। [Page1989-b+ 38](
“सुरासुराणामन्योऽन्यमहोरात्रं विपर्यवात्। तत्-षष्टिः षड्गुणा

३६

० दिव्यं वर्षमासुरमेश च”। (
“तद्द्वादश सहस्राणि चतुर्युगमुदाहृत्तम्। सूर्याब्दस-ङ्ख्यया द्वित्रिसागरैरयुताहतैः

४३

२०

००

० ”। (
“सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्। कृतादीनांव्यवस्थेयं धर्मपादव्यवस्थाया”।
“युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः। क्रमात् कृत-युगादीनां, षष्ठांशाः सन्धयः स्वकः{??}”। (
“युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते। कृताब्द-सङ्ख्य

१७

२८

००

० स्तस्थान्ते सन्धिः प्रोक्तोजलप्लवः”। (
“ससन्धयस्ते मनवः कल्पे ज्ञेन्याश्चतुर्दश। कृतप्रमाणःकल्पादौ सन्धिः पञ्चदशः स्मृतः”। (
“इत्यं युगसहस्रेण भूतसहारकारकः। कल्पो ब्राह्म-महः प्रोक्तं शर्वरी तस्य तावती”। (
“परमायुः शतं तस्य तयाऽहोरात्नसङ्ख्यया। आयु-षोर्द्धमितं तस्य शेषे कल्पोयमादिमः” सू॰ सि॰। अह-रादिकालभेदाः (अहन्) शब्दे उक्ताः। ( सि॰ शि॰ तु निमेषतत्परत्रुटिरूपाः सूक्ष्माः काला-वयवाः दर्शिताः तस्य वाक्यं

१७

८८ पृ॰ दर्शितम्। स चकालस्त्रिविधः वर्त्तमानभूतभविष्यद्भेदात् तत्र भूतभविष्यत्कालावपि प्रत्येकं द्विधा अद्यतनानद्यतनभेदात् तद्भेदे-नैव लकारविशेषं पाणिनिरनुशशास। ( सोऽयं कालः षडिन्द्रियवेद्यः इति मीमांसका मन्यन्ते
“न सोऽस्ति प्रत्ययोलोके यत्र कालो न भासते
“इति तेषा-मुक्तेः। वेदान्तिनस्तु तस्य साक्षिप्रत्ययभास्यत्वमङ्गीचक्रुः तत्रप्रमाणं कालमा॰ अनुपदमेव दर्शितम्। सोऽयं कालः देश-वृत्तरव्याप्यवृत्तितानियामकः। तथाहि यः पदार्थः स्वाधि-करणवृत्त्यभावप्रतियोगी सोऽव्याप्यवृत्तिरिति भण्यते तत्ता-निर्वाहकश्च कालोदेशश्च। क्वचिद्देशे स्थितस्य तादृशपदार्थस्यकालभेदेन तत्रैवाधिकरणेऽभावस्तिष्ठति यथा ज्ञानाश्रयेआत्मनि सुषुप्तिकाले इच्छादिविशेषगुणान्तरकाले चज्ञानाभावः। यथा वा गुणवति जन्यद्रव्ये उत्पत्तिकालेगुणाभावः श्यामले अपक्वे घटे रक्तत्वाभावः रक्तत्वस्यपाकीत्तरं जायमानत्वात्। कालसत्त्व च देशोऽपि तथा। यथा आत्मनि ज्ञानकाले शरारावच्छेदेन ज्ञानं, घटाद्यव-च्छेदेन तदभावः। तथा वृर्क्ष कपिसंयोगकालेऽपि मूलेतदभावः। कालेन कृतसम्बन्धश्च कालिकसम्बन्धः तेनसम्बन्धेन सर्व्वेषु जन्यभावेषु जन्यभावानां वृत्तिमत्ता[Page1990-a+ 38] नित्येषु गु कालिकसम्बन्धेन न कस्यापि सत्त्वम् नित्यानु-योगिककालिकतम्बन्यानुपगमात् इति नैयायिकाः। तस्यच
“पौरुषं दैवसम्पाया काले फलति पार्थिव!। त्रय-मेतन्मनुव्यस्य पिण्डितं स्यात् फलावहम्” इत्युक्तेः कार्य्य-मात्रे निमित्तकारणता। यद्यपि
“कृषेर्वृष्टिसमायोगे दृश्यन्तेफलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चनेति” शास्त्रान्तरेण तत्तत्कालानामेव यत्तत्कार्य्योत्पत्तौ हेतुताऽधिगता तथापि
“यद्विशेषयोः कार्य्यकारणभावस्तत्सामा-न्ययोरपीति” न्यायात् सामान्यतः कार्य्यमात्रं प्रतिकालसामान्यस्य हेतुत्वम्।
“कालः क्रीडति गच्छत्या-युस्तदपि न मुञ्चत्याशावायुः” मोहमु॰। काले भवःठञ्। कालिक कालभवे त्रि॰
“समासप्रत्यय-बिधौ प्रतिषेधो वक्तव्यः” बा॰ उक्तेः तदन्तविधिपरिभा-षायाः अप्रवृत्तेः कालान्तशब्दान्नास्य प्रवृत्तिः तेन तदन्तशब्दात् खएव साधुः समानकानीनः प्राक्कालीन इत्यादिभूरिप्रयोगात्। सि॰ कौ॰ समानकालोनप्राक्कालोन-शब्दयोरप्रामाणिकतोक्तिः प्रौढोक्तिरेव उदाहृतवार्त्तिकस्यजागरूकत्वात् इति गौडाआहुः। प्रतीच्यास्तु कौमुदी-कारश्रद्धावशात् ठञ्विधायकसूते कालसामान्यतद्विशे-षपर्य्यायाणां ग्रहणात् समानकालप्राक्कालयोरपि काल-विशेषत्वेन ततः ठञेव प्रवृत्तिर्न खस्येति भाष्यादिप्रयोगस्तुआर्षत्वात् समाधेयः इति मन्यन्ते। कालेन निर्वृत्तः ठञ्कालिक कालसाध्ये त्रि॰ स्त्रियां ङीप्। कर्त्तु-स्तात्कालिकी शुद्धिरिति” स्मृतिः तत्र तत्कालशब्दस्यैव ठञःप्रकृतित्वात् तेन न पूर्व्वोक्तवार्त्तिकसङ्कोचः अतएव तत्रतच्छब्दस्यैवाद्यचोवृद्धिः तेन निवृत्तमित्यधिकारात् प्रकृति-मात्रस्यैव ग्रहणात् न कालत्वेन तत्रप्रकृतिता। काले साधुःपुष्यन् पच्यमानो वा अण्। काल--काले साधौ काले यिकशमाने काले पच्यमाने च त्रि॰। अत्र सूत्रे कालविशेष-स्यैव ग्रहणं न स्वरूपस्य तेन न ततोऽण् इत्यन्ये। कालः प्राप्तोऽस्य यत्। काल्य प्राप्तकाले शीतादौ त्रि॰कालोदेवताऽस्य
“कालेभ्योभववत्” पा॰ ठञ्। कालिक कालदेवताके हविरादौ स्त्रियां ङीप्।

१५ तत्तत्कर्म्मोचितकाले
“वरमेकाहुतिः काले नाकाले लक्षकोटयः” त्रि॰ त॰।
“अकालेऽप्यथ वा काले गङ्गां प्राप्य सरिद्वराम्” प्रा॰ त॰।
“काले कालकृतो नश्येत् फलभोग्यो न नश्यति” या॰स्मृ॰। अर्द्धयामशब्दे

३७

६ पृ॰ दर्शिते रव्यादिवारेषुकालवेलाख्ये

१६ दिवानिशोरर्द्धयामभेदे
“यात्रायां मरणं[Page1990-b+ 38] काले वैधव्यं पाणिपीडने। ब्रते ब्रह्मबधः प्रोक्तः सर्व्वंकर्म्म ततस्तजेत्” ज्यो॰ त॰ तस्य सर्व्वकर्म्मसु वर्ज्यता-माह

१७ सांख्यीक्ते मेघास्व्ये विवेकसाक्षातकारान्तरायेतुष्टिभेदे
“यथा आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकाल-भाग्याख्याः। बाह्याविषयोपरमात् पञ्च, नव तुष्टयो-भवन्ति” सा॰ का॰(
“या तु प्रव्रज्यापि न सद्योनिर्व्वाणदेति सैव काल-परिपाकमपेक्ष्य सिद्धिन्ते विधास्यति अलमुत्तप्ततया तवे-त्यपदेशे या तुष्टिः सा कालाख्या मेघ (

१ ) उच्यते” कौ॰। विवृतञ्जैतदस्माभिः।
“प्रव्रज्यामात्रस्य विवेक-ख्यातिहेतुत्वे प्रब्रज्याग्रहणमात्रेण विवेकख्यात्यापत्ति-रूपम् उपदेशे असत्तवप्रयोजकं दूषणम् सहकार्य्य-न्तरापेक्षाकल्पनात् परिहरन्नुपदेशान्तरं दर्शयति नसद्यो निर्वाणदेति। सद्यः, ग्रहणमात्रात् न तु काल-रूपसहकार्य्यन्तरापेक्षणात न निर्व्वाणदा विवेकख्या-तिजननद्वारा न मुक्तिदेत्यर्थः। तथा च
“कृषेर्वृष्टि-समायोगे वृश्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्तेनैवाकाले कथञ्चन” इति शास्त्रेण कार्य्यमात्रं प्रतिकालस्य सहकारिताया अन्वयव्यतिरेकाभ्यां च प्रसिद्धत्वात्कालस्यैव तद्धेतुत्वमस्तु कृतं ध्यानाभ्यसादिनेति समुदि-तार्थः। कालस्यसाधनतासाधकशास्त्रेण कृष्यादेः प्रधानफलहेतुत्वं तत्र कालस्य सहकारितामात्रं प्रतिपादितं नतु तन्मात्रस्य हेतुत्वमेवञ्च कालस्य साधारणकारणत्वम्असाधारणकारणत्वन्तु कृष्यादेरेव एवञ्च प्रकृतेऽपि विवेक-ख्यातिं प्रति ध्यानाभ्यासादेरेवाराद्पकारकत्वात् असा-धारणहेतुत्वं, कालस्य साधारणहेतुत्वमित्यस्यासदुधदेशत्वमिति बोध्यम् इति। ( वर्स्सवाचिकालशब्दस्य स्त्रियां जनपदा॰ नि॰ ङीष्। काली
“काकाली कामधुरा काशीतलवाहिनो गङ्गा। ” बिदग्ध मु॰ समानप्रश्नोत्तरम्। (

१८ हिंसके त्रि॰ ततः स्त्रियां न ङीष्। कालात् वण्णश्चेत्” वार्त्तिकोक्तेः।
“कालान्या” सि॰ कौ॰। कालस्येयम् अण् ङीप्कालस्य पत्नी ङीष् वा। काली कालशक्तौ शिवकान्ता-याञ्च स्त्री। अधिकं कालीशब्दे वक्ष्यते।

१९ मृत्यौ मेदि॰सर्व्वस्याग्रहणानात्तस्य तथात्वम्।
“अशुमांश्च तपस्तेपेगङ्गानयनकाम्यया। कालं महान्तं नाशक्नीत् ततः कालेनसंस्थितः। दिलीपस्तत्सुतस्तद्बदशक्तः कालमेयिकान्” भाग॰










“कालं मृत्युम्” श्रीधरः। [Page1991-a+ 38]( वर्णवाचकात् तस्य भाव इत्यर्थे इमनिच् कालिमन् पु॰तल् कालता स्त्री, त्व कालत्व न॰। कृष्णवर्णे। तत्र
“यमे उपेत्य मुनिवेशोऽथ कालः प्रोवाच राघवम्” रघुः। यमपरत्वे

२० द्वित्वसंख्यायां

२१ तत्संख्यान्विते चभरण्यायमदैवतत्वात् तस्याश्च अश्विन्यादिनक्षत्रचक्रे द्विती-यत्वात् लक्षितलक्षणया तत्परत्वम्। शिवपरत्वे

२२ षट्-संख्यायां

२३ तदन्वते च शिवदैवतार्द्राया अश्विन्यादिषुषष्ठत्वादुक्तरीत्या तथात्वम्। ऋणिधनिचक्रशब्दे

१४

२८ पृ॰दर्शितं षट्कालकालेत्यादि वाक्यम् उदा॰
“कालस्य वेलारवितः शराक्षिकालानलागाम्बुधयो गजेन्दू” ज्यो॰ त॰। ( चन्द्रादिग्रहाणां दृष्टियोग्यताप्रापककालात्मके

२४ अंशभेदे च। स च सि॰ शि॰ दर्शितो यथा(
“दस्रेन्दवः

१२ शौलभुवश्च

१७ शक्रा

१४ रुद्राः

११ खचन्द्रा

१० स्तिथयः

१५ क्रमेण। चन्द्रादितः काललवानिरुक्ताः ज्ञशुक्रयोर्वक्रगयोर्द्विहीनाः” सि॰ शि॰। ( चन्द्रादीनामेने

१२ ।

१७ ।

१४ ।

११

१० ।

१५ । कालांशा ज्ञेयाः। बुधशुक्रयोस्तु वक्रगतयोर्द्विहीना

१२ ।

८ द्विवर्जिता ज्ञेयाः। ( अत्रोपपत्तिः। कालांशा इति कालात्मका अंशाःषड्भिर शैरेका घटिका। एकस्यांशस्य दश पानीयप-लानि। अत्रैतदुक्तं भवति। चन्द्रस्य किल द्वादश

१२ कालांशाः। अर्कस्यास्तमयादुदयाद्वा घटिकाद्वया-धिकेऽन्तरे चन्द्रो दृष्टियोग्यो भवति। तदूने तत्प्रभा-च्छादितत्वाददृश्यः। अतस्तस्य द्वादश कालांशाः। एवंभौमस्य सप्तदश

१७ षडंशोनास्तिस्रो घटिकाः

२ ।

५० इत्यर्थः। एबमन्येषां यथापठितास्तेषां विम्बस्य स्थूल-सूक्ष्मतावशात् न्यूनाधिकता। अत एव बुधशुक्रयोर्वक्रग-तयोर्विम्बस्य स्थूलत्वाद्द्विहीनाः। अत्रोपलब्धिरेववासना” प्रमि॰(
“यत्रोदयो वास्तमयोऽवगम्यस्तद्दिग्भवो दृक्खचरोरविश्च। अस्तोदयासन्नदिने कदाचित् साध्यस्तु पश्चात्तरणिः सषड्भः” सि॰ शि॰। (
“इह केन्द्रभागैर्ग्रहस्योदयोऽस्तमयो वा यस्मिन् दिनआयातस्तस्यासन्ने कस्मिंश्चिद्दिने तं ग्रहं रविं च स्फुटंकृत्वा यस्यां दिशि ग्रहोदयोऽस्तमयो वा तद्दिग्भवो दृग्ग्रहःकार्यः। यदि प्राच्यां तदौदयिकं ग्रहं कृत्वोदयलग्नंसाध्यम्। यदि च प्रतीच्यां तदास्तमयिकं ग्रहं कृत्वास्त-लग्नं साध्यमित्यर्थः। यदा प्रतीच्यां, तदारविः सषड्-[Page1991-b+ 38] भश्च कार्यः। इदानीमिष्टकालांशानयनमाह” प्रमि॰। (
“दृक्खेचरार्कान्तरजातनाड्यो रसाहताः काललवाःस्युरिष्टाः” सि॰ शि॰। (
“दृग्ग्रहार्कयोरन्तरघटिकाः साध्यास्ता रस

६ हताइष्टाः कालांशा भवन्ति। अथ तैरुदयास्तयोर्गतैष्याःनाड्यः” प्रमि॰। (
“उक्तेभ्य ऊनाभ्यधिका यदीष्टाः खेटोदयो गम्यगत-स्तदा स्यात्। अतोऽन्यथा वाऽस्तमयोऽवगम्यः प्रोक्ते-ष्टकालांशवियोगलिप्ताः। खाभ्राष्टभू

१८

०० घ्नाद्युचरो-दयाप्ताः खेटार्कभुक्यन्तरभाजिताश्च। वक्रे तु भुक्त्यैक्य-हृता अवाप्तास्तदन्तराले दिवसा गतैष्याः। तात्कालिकाभ्यांरविदृग्ग्रहाभ्यां मुहुः कृतास्ते स्फुटतां प्रयान्ति” सि॰ शि॰। (
“एवं य इष्टकालांशा आनीतास्ते प्रोक्तेभ्यो यदि स्वल्पाभवन्ति तदा ग्रहस्योदयो गम्यः। यद्यधिकास्तदा गतइति वेदितव्यम्। अतोऽन्यथास्तमय इति। अथ प्रोक्ता-उक्तेभ्योयदीष्टाः स्वल्पास्तदा ग्रहस्यास्तमयोगतोयद्यधिक-स्तदा गम्य इति। अथ प्रोक्तानामिष्टकालांशानां च या अन्तरेकलास्ता अष्टादशशतै

१८

०० र्गुण्या दृग्ग्रहाक्रान्तस्य राशेःस्वदेशोदयासुभिर्भाज्याः। फलकलानां ग्रहार्कभुक्त्यन्तरेणवक्रगे ग्रहे भुक्तियोगेन भागे गृहीते यल्लब्धं ते गता एष्यावादिवसा भवन्त्युदये वास्तमये वा। तैर्दिवसैस्तात्कालिकौदृग्ग्रहार्कौ कृत्वैवमसकृत्कर्मणा सम्यक् तत्कालज्ञानं भवति। ( अत्रोपपत्तिः। इष्टकालांशसाधने लग्नवासनैव। प्रोक्तानां कालांशानामनन्तर्वर्ती ग्रहो दृश्यो भवति। अतोयावदिष्टा न्यूनास्तावददृश्यः। उदये विलोक्यमानेउदेष्यति। अस्ते बिलोक्यमानेऽस्तं गत इत्यर्थाज्ज्ञायते। इष्टा यद्यधिकास्तदा प्रोक्तेभ्यो विलोक्यमानेऽस्तंगतेबहिर्भूताद्ग्रहोऽदृश्य उदये विलोक्यमान उदितः अस्तंयास्यतीत्यर्थाज्ज्ञायते। अथ तेषां प्रोक्तेष्टानां कालांशानांच या अन्तरे कलास्तासां क्षेत्रलिप्तीनां करणायानुपातः। यावत्यः कालकलास्तावन्त एवासवो भवन्ति। अथ यदिदृग्ग्रहोदयासुभिरष्टादशशतानि

१८

०० क्षेत्रलिप्ता लभ्यन्तेतदा तदन्तरकलासुभिः किमिति। फलं क्षैत्रलिप्ताः। ताग्रहार्कभुक्त्यन्तरेण भाज्याः। भुक्त्यन्तरं हि क्षेत्रलिप्तान्त-रात्मकमतः सजातीयकरणाय क्षेत्रलिप्तीकरणम्। भुक्त्यन्त-रेणैको दिवसो लभ्यत इति युक्तमुक्तम्। वक्रे तु भुक्तियोगएव भुक्त्यन्तरम्। दूरान्तरे स्थूलकालो भवतीत्यसकृत्कर्मसूक्ष्मार्थम्। अत्र विशेषमाह”। प्रमि॰[Page1992-a+ 38](
“प्राग्दृग्गर्हश्चेदधिको रवेः स्यादूनोऽथ वा पश्चिमदृग्-ग्रहश्च। प्रोक्तेष्टकालांशयुतेः कलाभिः साध्यस्तदानींदिवसागतैष्याः। तथा यदीष्टकालांशाः प्रोक्तेभ्योऽभ्यधि-कास्तदा। व्यत्ययश्चगतैष्यत्वे ज्ञेयोऽह्नां सुधिया खलु” सि॰ शि॰(
“यदि प्राग्दृग्ग्रहो रवेरधिको भवति। अथ वा पश्चि-मदृग्ग्रहो न्यूनो भवति तदाये इष्टकालांशा आनीतास्तेषांप्रोक्तानां च योगकलाभिर्दिवसाः साध्याः। नान्तरकलाभिःतथा प्राग्दृग्ग्रहेऽर्कादधिके सति पश्चाद्दृग्ग्रहे वा न्यूनेय इष्टकालांशा आगतास्ते च यदि प्रोक्तेभ्योऽधिकान्तराःतदा प्रोक्तेष्टकालांशयुतेः कलाभिर्ये दिवसाः साधिता-स्तेषां दिवसानां गतैष्यत्वे विपर्ययोज्ञेयः। ( अत्रोपपत्तिः। यो ग्रहःप्राच्यामुदेति प्रतितिष्ठति वाअसौ रवेरूनः सन् प्रश्चिमायाम् अधिकः सन् प्राच्यां दिशिप्रोक्तकालांशैरूनः सन् दृश्यतामेति। तावद्भिरेव पश्चिमायामधिकःसन्। अतो रवेः पृष्ठतः प्राच्यां प्रोक्तकालांशाःप्रतीच्यामग्रतः। प्राच्यामूने ग्रहे य इष्टकालांशाःसाध्यन्ते ते रवेः पृष्ठतः। अतः पृष्ठगतैरेव प्रोक्तकालां-शैस्तेषामन्तरं कर्तुं युज्यते। अथ प्राच्यां रवेरधिकेदृग्ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेरग्रतो भवन्ति। अतोऽग्रगतानां पृष्ठगतानाञ्च कालांशानां योगे कृते-सत्यन्तरं कृतं भवति तथा उक्तेभ्य ऊनाभ्यधिका यदीष्टाइति यद्गतगम्यलक्षणमुक्तं तत् सजातीयानामेव। यदापुनरेके पृष्ठगता एकेऽग्रगतास्तदा तद्गतगम्यलक्षणं व्यत्ययेनभवति। अत उक्तं व्यत्ययश्च गतैष्यत्व इत्यादि। अत्रसुधियेति विशेषणादुबुद्धिमतैददनुक्तमपि ज्ञायते” प्रमि॰। व्यवहारे वादिप्रतिवादिनोः प्रतिज्ञातार्थसाघनाय राज्ञादेये

२५ अवसररूपे समयभेदे च तत्कालविशेषः स्मृतौ दर्शितोयथा
“प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च। अर्थी तुप्रार्थयन् कालं तत्क्षणादेव हीयते”। प्रत्यर्थिनोऽपि क्वचि-द्विषयेन कालो देयः क्वचिच्चार्थिप्रत्यर्थिनोरिच्छया कालो-देयः यथाह याज्ञ॰
“साहसस्तेयपारुष्यगोऽभिशापात्ययेस्त्रियाम्। विवादयेत् सद्यएव कालोऽन्यत्रेच्छया स्मृतः”। ( समयरूपकालस्य वैशेषिकमते संयोगविभागपृथक्त्व-संख्यापरिमाणरूपा पञ्च गुणाः। भीमो भीमसेनवत्उत्तरपदलोपः। कालदण्डरूपे

२६ योगे कालदण्ड-शब्दे उदा॰। वारविशेषे दिग्भेदेन ज्योतिषोक्तेयात्रादौ निषिद्धे

२७ योगभेदे। स च योगः मु॰चि॰ उक्तः।
“कौवेरीतो वैपरीत्येन कालोऽर्काद्ये वारे[Page1992-b+ 38] सम्मुखे तस्य पाशः। रात्रावेतौ वैपरीत्येन गम्यौ यात्रायुद्धे संमुखौ वर्जनीयौ”। अयमर्यः। रवावुत्तरस्यां कालः,सोमे वायव्यां, भौमे पश्चिमायाम्, बुधे नैरृत्याम्, गुरौदक्षिणस्याम्, शुक्रे आग्नेय्यां, शनौ पूर्व्वस्याम्।
“रवावु-त्तरतः कालः सोमे वायव्यभागके। भौमे तु पश्चिमे भागेबुधे नैरृतभागके। जीवे च याम्यदिग्भागे शुक्रे चाग्नेय-कोणके। शनौ तु पूर्व्वदिग्भागे कालचक्रं प्रकीर्त्तितम्। स्वरोदये
“यत्रस्थस्तत्रकालः स्यात् पाशस्तस्य तु सम्मुखः। दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः। यात्रायांसमरे श्रेष्ठस्ततोऽन्यत्र न शोभवः। रात्रौ च वैपरीत्येनयथा रवौ रात्रौ दक्षिणस्यां कालः उत्तरस्यां पाश इत्या-दिक्रमेणेत्यूह्यम्।

२८ कलाये (मटर) शिम्बीभेदे, वैज॰।
“विकसत्कलायकुसुमम्” माघव्या॰ कालकुसुममिति मल्लि॰ध्रुवनामकवसोः

२९ पुत्रभेदे पु॰।
“ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः” हरिवं॰

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल¦ r. 10th cl. (कालयति) To count time.

काल¦ mfn. (-लः-ला-लं) Black, of a dark colour, dark blue especially, which is usually confounded with black. m. (-लः)
1. Time.
2. A name of YAMA, regent of the dead.
3. A black colour.
4. Death.
5. A form of SIVA.
6. The planet Saturn.
7. The Koil.
8. Cassia fistula.
9. Resin.
10. A plant, a red kind of plumbago. n. (-लं)
1. Iron.
2. A black agallochum: see कालीयक।
3. A vegetable poison, perhaps the fruit of the Cocculus Indicus. f. (-ला)
1. Indigo, (Indigofera tinctoria.)
2. A black sort of Teori.
3. Calonji, (Nigella Indica.)
4. Madder, (Rubia manjith.) (-ला or -ली) A name of the goddess DURGA the wife ef SIVA. (-ली)
1. The wife of SANTANU a king.
2. One of the Matris or divine mothers.
3. A female deity of the Baudd'has.
4. A row or succession of clouds.
5. Ink or black- ing.
6. A worm or animalcule generated in the acetous fermen- tation of milk.
7. Abuse, censure, defamation.
8. Night.
9. Trum- pet flower, (Bignonia suave-olens.)
10. One of the seven tongues or flames of fire. E. कल् to count or reckon, &c. in the causal form, अच् affix, fem. affix टाप् or ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल [kāla], a. (-ली f.)

Black, of a dark or dark-blue colour; Rām.5.17.9. Mb.8.49.48.

Injuring, hurting.

लः The black or dark-blue colour.

Time (in general); विलम्बितफलैः कालं निनाय स मनोरथैः R.1.33; तस्मिन्काले at that time; काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् H.1.1 the wise pass their time &c.

Fit or opportune time (to do a thing), proper time or occasion; (with gen., loc., dat., or inf.); R.3.12,4.6,12.69; पर्जन्यः कालवर्षी Mk.1.6; काले वर्षतु पर्जन्यः &c.

A period or portion of time (as the hours or watches of a day); षष्ठे काले दिवसस्य V.2.1. Ms.5.153.

The weather.

Time considered as one of the nine dravyas by the Vaiśeṣikas.

The Supreme Spirit regarded as the destroyer of the Universe, being a personification of the destructive principle; कालः काल्या भुवनफलके क्रीडति प्राणिशारैः Bh.3.39.

(a) Yama, the god of death; कः कालस्य न गोचरान्तरगतः Pt.1.146. (b) Death, time of death; स हि कालो$स्य दुर्मतेः Rām.7.64.1.

Fate, destiny.

The black part of the eye.

The (Indian) cuckoo.

The planet Saturn.

N. of Śiva; N. of Rudra; उग्ररेता भवः कालो वामदेवो धृतव्रतः Bhāg.3.12.12.

A measure of time (in music or prosody).

A person who distils and sells spirituous liquor.

A section, or part.

A red kind of plumbago.

Resin, pitch.

N. of an enemy of Śiva.

(with the Jainas) One of the nine treasures.

A mystical name for the letter म्.

N. of the one of four contentments mentioned in साङ्ख्यकारिका; प्रकृत्युपादानकालभागाख्याः Śāṅ. K.5.

ला N. of several plants.

N. of a daughter of Dakṣa.

An epithet of Durgā.

ली Blackness.

Ink, black ink.

An epithet of Pārvatī, Śiva's wife.

A row of black clouds.

A woman with a dark complexion.

N. of Satyavatī, mother of Vyāsa. जनयामास यं काली शक्तेः पुत्रात्पराशरात् Mb.1.6.2; Bu. ch.4.76.

Night.

Censure, blame.

One of the seven tongues of Fire: काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्तजिह्वाः ॥ Muṇḍ.1.2.4.

A form of Durgā कालि कालि महा- कालि सीधुमांसपशुंप्रिये Mb.4.6.17. कालीतनयः a buffalo.

One of the Mātṛis or divine mothers.

N. of a wife of Bhīma.

A sister of Yama.

A kind of learning (महाविद्या)

A small shrub used as a purgative.

A kind of insect.

लम् Iron. क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः Mb.1.14.89.

A kind of perfume. -Comp. -अयसम् iron. -अक्षरिकः a scholar, one who can read and decipher. -अगरु n. a kind of sandal tree, black kind of aloe; कालागुरुर्दहनमध्यगतः सम- न्ताल्लोकोत्तरं परिमलं प्रकटीकरोति Bv.1.7, R.4.81. (-n.) the wood of that tree. शिरांसि कालागुरुधूपितानि Ṛs.4.5;5.5.

अग्निः, अनलः the destructive fire at the end of the world.

an epithet of Rudra.

a kind of bead (रुद्राक्ष). -अङ्ग a. having a dark-blue body (as a sword with a dark-blue edge) Mb.4.8.1.; -अजिनम् the hide of a black antelope. -अञ्जनम् a sort of collyrium; न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् Ku.7.2,82. (-नी) a small shrub used as a purgative (Mar. काळी कापशी). -अण्डजः the (Indian) cuckoo.-अतिक्रमः, -क्रमणम् delay, being late; कालातिक्रमणं वृत्तेर्यो न कुर्वति भूपतिः Pt.1.154. -अतिपातः, -अतिरेकः loss of time, delay; Māl.2. -अतीत a. elapsed, passed by.

अत्ययः delay, lapse of time.

loss by lapse of time.

अध्यक्षः 'presiding over time', epithet of the sun.

the Supreme Soul. -अनुनादिन् m.

a bee.

the Chātaka bird.

अनुसारकः Tagara tree.

yellow sandal. -अनुसारिः, -अनु- सारिन्, -अनुसारिवा, -अनुसार्यः, -र्यकः benzoin or benjamin.

(र्यम्) a yellow fragrant wood (पीतचन्दन).

Sissoo wood. -अन्तकः time, regarded as the god of death, and the destroyer of every thing.

अन्तरम् an interval.

a period of time.

another time or opportunity. ˚आवृत a. hidden or concealed in the womb of time. ˚क्षम a. able to bear delay; अकालक्षमा देव्याः शरीरावस्था K.263; Ś.4. ˚प्रेक्षिन् Pt.3.172. ˚विषः an animal venomous only when enraged, as a rat.-अभ्रः a dark, watery cloud. -अयनम् See कालचक्र Bhāg.5.22.11. -अवधिः appointed time. -अवबोधः knowledge of time and circumstances; Māl.3.11.-अशुद्धिः f. -अशौचम् period of mourning, ceremonial impurity caused by the birth of a child or death of a relation in the family; see अशौच.

अष्टकम् first to eighth days of the dark half of the month आषाढ (festival period of कालभैरव)

a stotra of कालभैरव by Śhaṅkarāchārya. -आकृष्ट a.

led to death.

produced or brought by time. -आत्मक a. depending on time or destiny. -आत्मन् m. the Supreme Spirit. -आदिकः The month चैत्र.

आम्रः a mango-kind; कालाम्ररसपीतास्ते नित्यं संस्थित- यौवनाः Mb.6.7.18.

N. of a Dvīpa; Hariv. -आयसम् iron. -a. made of iron; ततः कालायसं शूलं कण्टकैर्बहुभिश्च तम् Rām.7.8.15. -उप्त a. sown in due season. -कञ्जम् a blue lotus. -कटम्, -कटः an epithet of Śiva; Mb.13.

कण्ठः a peacock.

a wagtail.

a gallinule.

an epithet of Śiva; कालिन्दीकालकण्ठः कलयतु कुशलं को$पि कापालिको नः Udb.; U.6. -कण्ठी Pārvatī, the wife of कालकण्ठ i. e. शिव. नृत्यन्तीमिव रजनी नटीं प्रतीमो गानश्री- र्विलसति नाथ कालकण्ठी Rām Ch.7.23. -कण्टक, -कण्ठकः a gallinule. -कण़्डकः a water-snake. -करणम् appointing or fixing time. -कर्णिका, -कर्णी misfortune. -कर्मन्n.

destruction; त्रैलोक्यं तु करिष्यामि संयुक्तं काल- कर्मणा Rām.3.64.62. -कलायः dark pulse. -कल्प a fatal, deadly. -कल्लकः A water-snake. -कालः Supreme Being. -कीलः noise. -कुण्ठः Yama. -कुष्ठः a myrrh.-कूटः, -टम् (a) a deadly poison; अहो बकी यं स्तनकाल- कूटं अपाययत् Bhāg.3.2.23; Ś.6. (b) the poison churned out of the ocean and drunk by Śiva; अद्यापि नोज्झति हरः किल कालकूटम् Ch. P.5. कालकूटस्य जननीं तां स्तुवे वामलोचनाम् Vb. -कूटकः a poison; Mb.1. -कृत् m.

the sun.

a peacock.

Supreme Spirit.

कृत produced by time.

fixed, appointed.

lent or deposited,

done for a long time. (-तः) the sun. -क्रमः lapse of time, course of time; कालक्रमेण in course or process of time; Ku.1.19.

क्रिया fixing a time.

क्षेपः delay, loss of time; कालक्षेप ककुभसुरभौ पर्वते पर्वते ते (उत्पश्यामि) Me.22; मरणे कालक्षेपं मा कुरु Pt.1.

passing the time. -खञ्जम्, -खञ्जनम् -खण्डम् the liver; स्वादुकारं कालखण्डोपदंशम् Śi.18.77. -गङ्गा the river Yamunā. -ग्रन्थिः a year. -घातिन् a. killing by degrees or slowly (as a poison).

चक्रम् the wheel of time (time being represented as a wheel always moving).

a cycle.

(hence fig.) the wheel of fortune, the vicissitudes of life. (-क्रः) an epithet of the sun.-चिह्नम् a symptom of approaching death. -चोदित a. summoned by the angel of death. -जोषकः One who is satisfied with sparse food at the proper time. -ज्येष्ठःa. senior in years, grown up; U.5.12. -ज्ञ a. knowing the proper time or occasion (of any action); अत्यारूढो हि नारीणामकालज्ञो मनोभवः R.12.33; Śi.2.83.

(ज्ञः) an astrologer.

a cock. -ज्ञानिन् m. an epithet of Śiva. -तिन्दुकः a kind of ebony. -त्रयम् the three times; the past, the present, and the future; ˚दर्शी K.46. -दण्डः death; श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः Dk. -दमनी an epithet of Durgā. -दष्ट a. doomed to death; कालदष्टं नृपं ज्ञात्वा Bm.1.18. -धर्मः, -धर्मन् m.

the line of conduct suitable to any particular time.

the law or rule of time.

effects proper to the time.

fated time, death; कालधर्मं गते सगरे Rām.1.42.1. न पुनर्जीवितः कश्चित्कालधर्ममुपागतः Mb.; परीताः काल- धर्मणा &c. -धारणा prolongation of time. -नरः (in astrology) the figure of a man's body. -नाथः; -निधिः Śiva.-नियोगः decree of fate or destiny; लङ्घ्यते न खलु काल- नियोगः Ki.9.13. -निरूपणम् determination of time, chronology. -निर्यासः Bdellium (Mar. गुग्गुळ).

नेमिः the rim of the wheel of time.

N. of a demon, uncle of Rāvaṇa, deputed by him to kill Hanūmat.

N. of a demon with 1 hands killed by Viṣṇu. ˚अरिः, रिपुः, हरः, हन् m. epithets of Kṛiṣṇa. -पक्व a. ripened by time; i. e. spontaneously; Ms.6.17,21; Y.3.49. -परिवासः standing for a time so as to become stale. -पर्णः the flower plant (Mar. नगर).-पर्ययः a delay (कालातिक्रम); वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये Rām.4.31.8. -पर्यायः the revolution or course of time; मन्ये लोकविनाशो$यं कालपर्यायनोदितः Mb.11.15.41.-पाशः the noose of Yama or death. -पाशिकः a hangman. -पु (पू) रुषः an attendant of Yama.

पृष्ठम् a species of antelope.

a heron.

(कम्) N. of the bow of Karṇa; Ve.4.

a bow in general.-प्रभातम् autumn or Śarad; (the two months following the rainy season considered as the best time).-बन्धन a. being under control of death (काल); प्रत्यक्षं मन्यसे कालं मर्त्यः सन् कालबन्धनः Mb.3.35.2. -भक्षः an epithet of Śiva. -भृत् m. the sun. -भैरवः an epithet of Śiva. -मल्लिका, -मान (लः) the plant ocimum (Mar. तुळस). -मालम् a measure of time. -मुखः a species of ape; Mb.3.292.12. -मेषी, -मेशिका,

-मेषिका f. the Manjiṣṭha plant. -यवनः a kind of yavanas and enemy of Kṛiṣṇa and an invincible foe of the Yādavas. Kṛiṣṇa, finding it impossible to vanquish him on the field of battle, cunningly decoyed him to the cave where Muchakunda was sleeping who burnt him down. -यापः, -यापनम् procrastination, delay, putting off. -योगः fate, destiny. -योगतः according to the requirements of the time; Pt.1.184. -योगिन्m. an epithet of Śiva. -रात्रिः, -रात्री f.

a dark night.

a sister of Yama.

the Amāvasyā on which lamps are lighted (in the Divali holidays).

the night of destruction at the end of the world (identified with Durgā); कालरात्रीति तां (सीतां) विद्धि सर्वलङ्का- विनाशिनीम् Rām.5.51.34.

a particular night in the life of man, on the 7th day of the 7th month of the 77th year. -रुद्रः Rudra regarded as the fire that is to destroy the world. -लवणम् the बिड salt. (Mar. संचळखार) -लोहक्, -लौहम् steel. -वलनम् the armour.-विप्रकर्षः prolongation of time. विषयबाहुल्यं कालविप्रकर्षश्च स्मृतिं प्रमुष्णाति Mv.5.9. -विभक्तिः f. a section or part of time; Ms.1.24. -वृद्धिः f. periodical interest (payable monthly, quarterly, or at stated times); Ms.8.153.-वृन्तः a kind of pulse (कुलत्थ). -वेला the time of Saturn,i. e. a particular time of the day (half a watch every day) at which any religious act is improper. -संकर्षा a girl nine years old personating Durgā at a festival.-संकर्षिन् a. shortening time (as a mantra); कालसंकर्षिणीं विद्यां दीक्षापूर्वमुपादिशत् Ks.68.65. -संगः a. delay; जानामि कार्यस्य च कालसंगम् Rām.4.33.53.

संरोधः keeping back for a long time; Ms.8.143.

lapse of a long period of time; Ms.8.143. -सदृश a. opportune, timely.-समन्वित, -समायुक्त a. dead; Rām.2.65.16. -संपन्नa. dated, bearing a date. -सर्पः the black and most poisonous variety of the snake; Gīt.1.12. -सारः the black antelope. (-रम्) a yellow sort of sandal wood.a. having a black centre or pupil; न कालसारं हरिणं तदक्षिद्वयं प्रभुर्बुद्धुमभून्मनोभूः N.6.19.

सूत्रम्, सूत्रकम् thread of time or death.

N. of a particular hell; Y.3.222; Ms.4.88. -स्कन्दः the Tamāla tree.-स्वरूप a. terrible as death, (deathlike in form).-हरः an epithet of Śiva. -हरणम् loss of time, delay; Ś.3; U.5; यात्वन्येन (वरेण) विहाय कालहरणं रामो वनं दण्डकाम् Mv.4.41. -हानिः f. delay; मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् R.13.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल mf( ईPa1n2. 4-1 , 42 )n. (fr. 3. कल्?) , black , of a dark colour , dark-blue MBh. R. etc.

काल m. a black or dark-blue colour L.

काल m. the black part of the eye Sus3r.

काल m. the Indian cuckoo L.

काल m. the poisonous serpent Coluber नाग(= कालसर्प) Vet.

काल m. the plant Cassia Sophora L.

काल m. a red kind of Plumbago L.

काल m. the resin of the plant Shorea robusta L.

काल m. the planet Saturn

काल m. N. of शिव

काल m. of रुद्रBhP. iii , 12 , 12

काल m. of a son of ह्रदHariv. 189

काल m. of the prince काल-यवनBhP. iii , 3 , 10

काल m. of a brother of king प्रसेन-जित्Buddh.

काल m. of a future बुद्ध

काल m. of an author of मन्त्रs (= अश्व-घोष) Buddh.

काल m. of a नाग-राजBuddh.

काल m. of a रक्षस्R. vi , 69 , 12

काल m. of an enemy of शिवL.

काल m. of a mountain R. iv , 44 , 21 Ka1ran2d2.

काल m. of one of the nine treasures Jain.

काल m. a mystical N. of the letter म्

काल m. the fruit of the कालाg. हरीतक्य्-आदि

काल m. N. of a शक्तिHcat.

काल m. of a daughter of दक्ष(the mother of the कालेयs or कालकेयs , a family of असुरs) MBh. i , 2520 Hariv.

काल m. N. of दुर्गाL.

काल n. a black kind of Agallochum L.

काल n. a kind of perfume( कक्कोलक) L.

काल n. iron L.

काल m. (3. कल्, " to calculate or enumerate ") , [ifc. f( आ). RPra1t. ], a fixed or right point of time , a space of time , time (in general) AV. xix , 53 and 54 S3Br. etc.

काल m. the proper time or season for( gen. dat. loc. , in comp. , inf. , or Pot. with यद्e.g. कालः प्रस्थानस्यor नायor ने, time for departure ; क्रिया-काल, time for action Sus3r. ; ना-यं कालो विलम्बितुम्, this is not the time to delay Nal. ; कालो यद् भुञ्जीत भवान्, it is time for you to eat Pa1n2. 3-3 , 168 Ka1s3. ) S3Br. MBh. etc.

काल m. occasion , circumstance MBh. xii , 2950 Mr2icch.

काल m. season R. etc.

काल m. meal-time (twice a day , hence उभौ कालौ, " in the morning and in the evening " MBh. i , 4623 ; षष्ठे काले, " in the evening of the third day " MBh. ; षष्ठा-न्न-काल, " one who eats only at the sixth meal-time , i.e. who passes five meals without eating and has no meal till the evening of the third day " Mn. xi , 200 ; or without अन्नe.g. चतुर्थ-कालम्, " at the fourth meal-time i.e. at the evening of the second day " Mn. xi , 109 )

काल m. hour (hence षष्ठे काले ऽह्नः, " at the sixth hour of the day , i.e. at noon " Vikr. )

काल m. a period of time , time of the world(= युग) Ra1jat.

काल m. measure of time , prosody Pra1t. Pa1n2.

काल m. a section , part VPra1t.

काल m. the end ChUp.

काल m. death by age Sus3r.

काल m. time (as leading to events , the causes of which are imperceptible to the mind of man) , destiny , fate MBh. R. etc.

काल m. time (as destroying all things) , death , time of death (often personified and represented with the attributes of यम, regent of the dead , or even identified with him: hence कालम्-इor कालं-कृ, " to die " MBh. etc. ; कालin this sense is frequently connected with अन्तक, मृत्युe.g. अभ्य्-अधावत प्रजाः काल इवा-न्तकः, " he attacked the people like Time the destroyer " R. iii , 7 , 9 ; See. काला-न्तक; कालpersonified is also a देवर्षिin इन्द्र's court , and a son of ध्रुवMBh. i , 2585 Hariv. VP. )

काल m. नित्य-क्, constantly , always Mn. ii , 58 and 73

काल m. दीर्घ-क्, during a long time Mn. viii , 145

काल m. with गच्छताid. VP.

काल m. दीर्घेण कालेन, during a long time MBh.

काल m. after a long time R. i , 45 , 40

काल m. कालेन महताor बहुनाid.

काल m. कालस्य दीर्घस्यor महतःid. Mn. MBh. etc.

काल m. कस्य-चित् कालस्य, after some time MBh. i , 5299 Hariv.

काल m. काले गच्छति, in the course of time

काल m. काले याते, after some time

काल m. काले काले, always in time MBh. i , 1680 Ragh. iv , 6

काल m. ([ cf. ? ; Lat. calen-doe: Hib. ceal , " death and everything terrible. "])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--time as the phase of the Universal Spirit. फलकम्:F1:  भा. I. 6. 4; ११. 6; १३. ४५; II. १०. ४३; VIII. १७. २७.फलकम्:/F Is ईश्वर, and only रूपभेद। फलकम्:F2:  Ib. III. १२. १२; २९. 4, ३७ & ४५; X. ५१. १९.फलकम्:/F Lord of creation and des- truction; fearful to look at. फलकम्:F3:  Ib. IV. १२. 3; वा. ३२. ११, २२.फलकम्:/F Vanquished by कृष्ण; फलकम्:F4:  भा. III. 3. १०; Br. III. 3. ८२; वा. ३२. २९.फलकम्:/F makes and unmakes things by keeping all things under control. फलकम्:F5:  Vi. V. ३८. ५५-64.फलकम्:/F [page१-359+ ३२]
(II)--a name for मृत्यु: एत्य्। as Lord of Death; अधिदेवत for राहु the planet; फलकम्:F1:  Br. II. ३६. १२८; M. ९३. १४; २१३. 5 & १८.फलकम्:/F described as having four faces each comprising a yuga. फलकम्:F2:  वा. ३२. 8-६७.फलकम्:/F One origin of. फलकम्:F3:  Ib. २१. ५२, ७३.फलकम्:/F
(III)--a son of Dhanva; a Vasava; a विश्वेदेव. Br. III. 3. २३, ३०; M. 5. २३; २०३. 4; वा. ६६. २१, ३१; Vi. I. १५. १११.
(IV)--a Bhairva god. Br. IV. २०. ८२.
(V)--one from ब्रह्मन्; see also Avyakta. Vi. I. 2. १४, १५ and २७.
(VI)--a Mt. west of the Sitoda lake. वा. ३६. २७.
(VII)--division of time--परमाणु defined: 2 परमाणुस् make 1 अणु 3 अणुस् make 1 त्रषरेणु 3 त्रसरेणुस् make 1 Truti १०० Trut2is make 1 Vedhas 3 Vedhas make 1 lava 3 lavas make 1 निमेष 3 निमेषस् make 1 क्षण 5 क्षनस् make 1 काष्ठ 15 काष्ठस् make 1 laghu १५ laghus make 1 नाडिक 2 नाडिकस् make 1 मुहूर्त 6 or 7 नाडिकस् make 1 Prahara or याम 4 यामस् make 1 day or night १५ days and nights make 1 पक्ष 2 पक्षस् make 1 मास or a day and night for पितृस् 2 मासस् make 1 ऋतु [page१-360+ २८] 6 months make 1 Ayanam 2 Ayanams make 1 year 1 day of ब्रह्मा make 1 period of १४ Manus 1 night of ब्रह्मा make 1 period of Pralaya 1 Yuga make 5 years. फलकम्:F1:  भा. III. ch. ११ (whole); Br. II. २४. ५८; १३. १०९; वा. ५०. १७९-82; ९७. ३०-31.फलकम्:/F based on सूर्य. फलकम्:F2:  वा. ३१. २४; ५३. ३९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀLA I : (**.) Kāla and Dharma are not the same person. See under Dharma.**)(YAMA). The god of Death. When the life span of each living being allotted by Brahmā is at an end Yama sends his agents and takes the soul to Yama- purī (the city of Yama). From there, the holy souls are sent to Vaikuṇṭha (Heaven, the abode of Viṣṇu) and the sinful souls to Hell.

1) Genealogy and birth of Yama. From Mahāviṣṇu were descended in the following order--Brahmā, Marīci, Kaśyapa, Sūrya (Sun), Yama (Kāla).

Sūrya married Saṁjñā, daughter of Viśvakarmā. They had three children, Manu, Yama and Yamī. Of them, Yama has the task of taking away the souls of those whose life-span is at an end. Once Saṁjñā who was unable to bear the dazzling brilliance of Sūrya, ordered her maid Chhāyā to attend on him and went to the forest for performing penance. Mistaking her for his wife Saṁjñā, Sūrya begot of her three sons namely, Śaniścara, Manu and Tapatī. Once Chhāyā cursed Yama for disobedience. Then Sūrya and Yama under- stood that she was not Saṁjñā. After that the Aśvinī- kumāras, Revanta and Bhayā were born to Sūrya and Saṁjñā. Thus Viṣṇu Purāṇa, Part III, Chapter 2 says that Yama was the brother of Manu, Yamī, the Aśvinī Kumāras, Tapatī, Śanaiścara and Bhayā. Yama's sister Bhayā was married by the Asura, Heti. Sunīthā was the eldest daughter of Yama. Aṁga married her. The famous King Vena was her son. (Viṣṇu Purāṇa, Part I, Chapter 13).

2) Yama is a Dikpālaka. Once Kubera offered penance to Brahmā for ten thousand years in water, head down- wards and in the middle of Pañcāgni. Brahmā who was pleased, appeared before him and Kubera prayed to him that he should be made one of the Lokapālakas. Accord- ingly Brahmā ordered that thenceforth, Indra should rule in the East, Yama in the South, Varuṇa in the West and Kubera in the North. Yama's city is called Saṁyaminī. (Uttara Rāmāyaṇa).

3) Curse on Yama. Yama was once cursed by the sage Aṇi Māṇḍavya. It was as a result of it that Yama was born as Vidura. (For details see under Aṇimāṇḍavya).

4) Yama became Maharṣi. Śrī Rāma who returned after his forest life became king of Ayodhyā. He ruled over the country for 11,000 years. Then it was time to recall Mahāviṣṇu who had incarnated as Śrī Rāma, to Vai- kuṇṭha. Brahmā sent Yama to the earth to bring back Śrī Rāma. Yama who assumed the guise of a young Maharṣi, went to Ayodhyā and visited Śrī Rāma. He said that he was the disciple of the sage Atibala and had come to tell him a secret. So Lakṣmaṇa was posted at the entrance to prevent anyone from entering the room. It was announced that anyone who tried to enter would be slaughtered. After that, while Śrī Rāma and Yama were having their secret talk, Durvāsas, the sage, who was hungry after a fast of 1,000 years, arrived at the door, asking for food. Lakṣmaṇa told him humbly that he could not be allowed to enter just then. Durvāsas, who became furious, was about to curse the whole race of Kings. So Lakṣmaṇa entered the room and informed Śrī Rāma of the arrival of Durvāsas. At the same time, in fulfilment of the order, he was ready to be slaughtered. Vasiṣṭha suggested that it would be enough if Lakṣmaṇa was banished from the palace. Accordingly he was expelled and he went and drowned himself in the depths of the river Sarayū. Śrī Rāma who was broken-hearted at his separation from Lakṣ- maṇa went to the same river and drowned himself there shortly after. Yama then took their souls to Vaikuṇṭha. (Uttara Rāmāyaṇa).

5) Yama became crow. In Uttara Rāmāyaṇa there is a story that at Marutta's Yāga, Yama who was frighten- ed at the sight of Rāvaṇa, escaped in the form of a crow. (For details, see under Crow).

6) An Age without Yama. In the Purāṇas there are refe- rences to three periods when there was no Yama.

(1) One such period was in Kṛtayuga. At that time there was no death on earth which became overcrowded with living beings. Unable to bear their weight, the earth sank down to a depth of 100 yojanas. The goddess of Earth offered tearful prayers to Mahāviṣṇu, who incarnated as Varāha (pig) and lifted up the earth 100 yojanas. (M.B. Vana Parva, Chapter 142).

(2) When Mārkaṇḍeya reached the age of sixteen, Yama went to him to take away his life. Mārkaṇḍeya hid himself behind the idol of Śiva. Yama threw his noose at him but it fell round Śiva's neck. Śiva opened his third eye and glared at Yama who was burnt to ashes in its fire. (See under Mārkaṇḍeya).

(3) See under Pāñcālī, Para 1, Sub Para 2.

7) Yama returned Satyavān's Life. (See under Satyavān).

8) Yama and King Nṛga. See under Nṛga.

9) Yamapurī (the city of Yama). Yamapurī is thousand yojanas in extent. There is an entrance on each of the four sides. On one side of the city stands Citragupta's mansion. The fort surrounding the city is made of iron. There are a hundred streets in Yamapurī. They are all decorated with banners and festoons. There is a group of people in Citragupta's mansion. They are engaged in calculating the life-span of living beings. They take into account the vices and virtues of human beings. To the south of Citragupta's residence is situated “Jvara- mandira” (the abode of diseases). Adjacent to it are the abodes of all kinds of diseases, each disease having its own abode. Yama's home is situated at a distance of twenty yojanas from the abode of Citragupta. It has an area of two hundred yojanas and a height of fifty yojanas. It is supported by one thousand columns. On one side of it there is an extensive assembly hall. It is here that those who have led virtuous lives in the world, find their abode after death. They lead a life of eternal heavenly bliss there. (Garuḍa Purāṇa, Chapter 14).

(10) Naraka (Hell). There is a world called Pitṛloka in the middle of the three worlds, on their southern side below the earth and above the Atala loka. The Agniṣ- vāttas and other piṭrs stay there in meditative trance for securing prosperity to those who come to pitṛloka. Yama is the ruler of pitṛloka. Since he is scrupulous in imparting justice, Yama is also called Yamadharma. He administers justice with an even hand to all living beings brought there by his agents, according to their virtues and vices during their earthly lives. He has power to assess the virtues and vices of people and to assign suitable punishments to them, but not to alter the laws or methods of punishment. Sinners are sent to the different Narakas by Yamadharma according to the nature and seriousness of their sins. The Purāṇas refer to twentyeight Narakas in all. They are:--

(1) Tāmisraṃ. Those who rob others of their wealth, wives, children etc, are bound with ropes by Yama's servants and cast into the Naraka known as Tāmisram. There, they are given sound beating until they faint. After they recover their senses, the beating is repeated and those who try to escape are bound hand and foot and pushed again into this hell. This is repeated as long as Fate has ordained.

(2) Andhatāmtsram. This hell is intended for the wife who takes food after deceiving the husband or the hus- band who takes food after deceiving his wife. The punishmen there is the same as that of Tāmisram except the beating. But the excruciating pain suffered by the victims on being tied fast with Yama's rope by his servants, makes them fall down senseless.

(3) Rauravam. This is the hell into which those who have persecuted other living beings are cast. Those who seize and enjoy another man's property or resour- ces, also come under ‘Persecution’. When such people are thrown into this hell, those whom they had per- secuted or cheated while on earth, assume the shape of “ruru” and torment them severely. “Ruru” is a kind of dreadful serpent. This hell is known as “Raura- vam” because of the abundance of rurus there.

(4) Mahārauravam. Here also there are ruru serpents. Only they are of a fiercer type. Those who deny the legitimate heirs, their inheritance and possess and enjoy others’ property, are squeezed to death by these terrible serpents coiling round them.

(5) Kumbhīpākam. This is the hell for the punishment of those who kill and eat birds and animals. Here, oil is kept boiled in huge vessels. Yama's servants plunge sinners into this oil. The period of their torture extends to as many years as there were hairs on the bodies of the birds or animals which they killed and ate.

(6) Kālasūtram (Yamasūtra). This hell is terribly hot. It is here that those who do not respect their father, mother, elders, etc. are cast. They rush about in the unbearable heat of this hell and drop down exhausted, from time to time.

(7) Asi(ta)patram. This is the hell in which those sinners who abandon svadharma (one's own duty) and accept Paradharma (others’ duty) are flogged by Yama's servants with whips made of asipatra (sharp-edged sword-shaped leaves). When they run about under the flogging they trip over stones and thorns and fall on their faces. Then they are stabbed with knives made of asipatra. They drop down unconscious and when they recover their senses, the same process is repeated.

(8) Sūkaramukham. Kings who neglect their duties and oppress their subjects by misrule, are punished in this hell. They are crushed to a pulp by beating until they fall down unconscious and when they recover, they are again subjected to the same treatment.

(9) Andhakūpam. This is the hell for punishing those who oppress Brāhmaṇas, gods and the poor. In this Kūpa (well) there are wild beasts like tiger, bear etc. carnivorous birds like eagle, kite etc. venomous crea- tures like snakes and scorpions and insects like bugs, mosquitoes, etc. The sinners have to endure the cons- tant attacks of these creatures, until the expiry of the period of their punishment.

(10) Kṛmibhojanam (Food for worms). Depraved Brāh- maṇas who take their food without worshipping gods and honouring guests, are thrown into this “Kṛmi- bhojana” Naraka which is one lakh yojanas in extent. Worms, insects and serpents sting them and eat them up. Once their bodies are completely eaten up by these creatures, they are provided with new bodies, which are also eaten up in the above manner. They have to continue there in this manner, till the end of their term of punishment.

(11) Taptamūrti. Those who plunder or steal other people's gold, jewels, ornaments or money are cast into the furnaces of this Naraka, which is built of iron and always remains red hot with blazing fire.

(12) Śālmali. This Naraka is intended for men and women who have committed adultery. A figure made of iron, heated red-hot is placed there. The victim is urged to embrace it. Yama's servants flog the victim from behind.

(13) Vajrakaṇṭakaśāli. This Naraka is for the punishment of those who have unnatural intercourse with cows and other animals. Here, the guilty people are made to embrace iron images full of diamond needles.

(14) Vaitaraṇī. This is the Naraka for Kings who have violated all ordinances of Śāstras and for adulterers. It is the most terrible place of punishment. Vaitaraṇī is a river filled with human excreta, urine, blood, hair, bones, nails, flesh, fat and all kinds of dirty substances. There are various kinds of ferocious beasts in it. Those who are cast into it are attacked and mauled by these creatures from all sides. The sinners have to spend the term of their punishment, feeding upon the contents of this river.

(15) Pūyodakam. This is a well, filled with excreta, urine, blood, phlegm etc. Brāhmaṇas and others who have intercourse with women of low caste against customs, ordinances etc. vagabonds who wander about irresponsibly like animals and birds and other such sinners are cast into this Naraka.

(16) Prāṇarodham. This Naraka is for the punishment of Brāhmaṇas who keep dogs, asses and other mean animals and constantly hunt and kill animals for food. Here the servants of Yama gather round the sinners and cut them limb by limb with their arrows and subject them to constant insult.

(17) Viśasanam. This Naraka is for the torture of those who perform Yāga by killing cows to display their wealth and splendour. They will have to remain there during the whole term of their punishment under the constant flogging of Yama's servants.

(18) Lālābhakṣam. This is the Naraka for lustful people. The lascivious fellow who makes his wife swallow semen, is cast into this hell. Lālābhakṣam is a sea of semen. The sinner lies in it feeding upon semen alone.

(19) Sārameyāśanam. Those guilty of unsocial acts like incendiarism, poisoning food, mass slaughter, ruining the country, etc. are cast into the Naraka called Sārameyāśana. There, nothing but the flesh of dogs is available for food. There are 700 dogs in that Naraka and all of them are as ferocious as leopards. They attack the sinners who come there from all sides and tear their flesh from their bodies with their teeth.

(20) Avīci. This Naraka is for those guilty of bearing false witness, false swearing or assuming false names. They are hurled into Avīci from a mountain which is 100 yojanas in height. The whole region of Avīci is always shaken like an ocean with turbulent waves. As soon as the sinners fall into it they are utterly smashed into dust. They are again restored to life and the punishment is repeated.

(21) Ayaḥpānam. Those who belong to the first three castes--viz. Brāhmaṇas, Kṣatriyas and Vaiśyas--who indulge in drinking Soma, Surā etc. are bound and thrown into this hell. They are forced to drink melted iron in liquid form.

(22) Kṣhārakardamam. Braggarts and those who insult people of noble birth are cast into this hell. Here, Yama's servants keep the sinners upside down and torture them in various ways.

(23) Rakṣobhakṣam. This Naraka is for the punishment of meat-eaters. There are separate compartments in this hell for those who perform human sacrifice, eat human flesh or the flesh of other creatures. All the living beings they had killed before, would have arrived here in advance. They would all join together in attacking, biting and mauling these sinners. Their shrieks and complaints would be of no avail there.

(24) Śūlaprotam. People who take the life of others who have done no harm to them, by deceiving them or by treachery, with weapons like the trident, are thrown into the “Śūlaprotam” hell. Yama's servants fix each of the sinners of the above class, on the top of a trident. They are forced to spend the whole term of their punishment in that position, suffering intense thirst and hunger, enduring all the tortures inflicted on them by Yama's servants.

(25) Dandaśūkam. Sinners who persecute fellow creatures like venomous serpents are cast into this Naraka. There are many wild beasts and many hooded serpents here. They eat alive, the sinners who fall into this hell.

(26) Vaṭarodham. This hell is for those who persecute the creatures living on mountain-peaks, dense forests, hollow trunks of trees, etc. It resembles mountains, caves, forests etc. After throwing them into this hell the sinners are tortured with fire, snake, poison and weapons, just as they had tortured other creatures, while on earth.

(27) Paryāvartanakam. One who denies food to a person who happens to come at meal-time and abuses him, is thrown into this Naraka. The moment he falls into it, his eyes are put out by being pierced with the beaks of cruel birds like the crow, eagle etc. It is the most painful experience for them.

(28) Sūcīmukham. Proud and miserly people who refuse to spend money even for the bare necessities of life, find their place in this hell. Those who do not repay the money they have borrowed, will also be cast into this hell. Here, their bodies will be continually pricked and pierced with needles. (Devī Bhāgavata, 8th Skandha; Viṣṇu Purāṇa, Part 2, Chapter 6).

12) Mantra (incantation) to invoke Yama.

“Mahiṣastha Yamāgaccha
daṇḍahasta mahābala /
rakṣa tvaṁ dakṣiṇadvāraṁ
Vaivasvata namo'stu te”. //
After invoking Yama with this mantra, one should worship with the mantra “Vaivasvataṁ Saṁgamanam”. (Agni Purāṇa, Chapter 56).

13) Yama Defeated by Rāvaṇa. Once the sage Nārada went to Rāvaṇa and expatiated on the glory and splen- dour of Yama. Immediately Rāvaṇa set out to Saṁya- manī with the intention of subduing Yama. Accepting Rāvaṇa's challenge, Yama came out. After a terrible battle between them, which lasted for seven days neither of them was able to defeat the other. Both of them had received Brahmā's boon. In the night of the seventh day, Yama rushed forth with his staff to beat Rāvaṇa to death. Then Rāvaṇa took his Brahmāstra. At that critical moment, Brahmā came to the battle- field and persuaded Yama to withdraw from the fight. Yama retreated to his city and closed the gate. Rāvaṇa went back with a triumphant shout. (Uttara Rāmāyaṇa).

14) Other details concerning Yama.

(i) Yama attended Draupadī's Svayaṁvara. (M.B. Ādi Parva, Chapter 186, Verse 6).

(ii) It was Yama who performed “Śāmitra” (killing of animals) at the yāga done by devas in the Naimi- śāraṇya. (M.B. Ādi Parva, Chapter 196, Verse 1).

(iii) In the fight between Indra and Arjuna in Khāṇḍavadāha, Yama joined the side of Indra. (M.B. Ādi Parva, Chapter 226, Verse 32).

(iv) Once in a thousand years, Yama comes to Bindusarovara and performs a yāga. (M.B. Sabhā Parva, Chapter 3, Verse 15).

(v) Yama is a member of Brahmā's assembly. (M.B. Sabhā Parva, Chapter 11, Verse 51).

(vi) When Arjuna performed tapas and received Pāśupatāstra from Śiva, Yama was pleased and presented Daṇḍāstra to Arjuna. (M.B. Vana Parva, Chapter 41, Verse 25).

(vii) Yama was one of the devas who tested and then blessed Nala who went to Damayantī's Svayaṁvara. (See under NALA).

(viii) Indra made Yama, the King of Pitṛs. (M.B. Udyoga Parva, Chapter 16, Verse 14).

(ix) Mahābhārata, Droṇa Parva, Chapter 69, Verse 26 says that when Devas milked Bhūmidevī, Yama took the form of a calf. (See under Vena).

(x) In Tripuradahana (burning of Tripura) Yama remained in Śaivabāṇa (the arrow of Śiva, (M.B. Droṇa Parva, Chapter 202, Verse 77. See also under TRIPURA).

(xi) Yama presented two warriors, Unmātha and Pramātha to god Skanda). (M.B. Śalya Parva, Chapter 45, Verse 30).

(xii) Once Yama gave advice to the sage Gautama on the subject of Dharma. (M.B. Śānti Parva, Chapter 192).

(xiii) Yama once gave a boon to a Brāhmaṇa named Jāpaka. (See under JĀPAKA. M.B. Śānti Parva, Chapter 199).

(xiv) Once Mahāviṣṇu taught Yama, Śiva-Sahasra- nāma. Yama taught it to Nāciketa. (See under ŚIVA and NĀCIKETA. Also M.B. Anuśāsana Parva, Chapter 17).

(xv) Yama sent his special agents to bring a Brāhmaṇa named Śarmi. (See under ŚARMI. Also M.B. Anuśāsana Parva, Chapter 68).

(xvi) Yama once lectured on the efficacy of giving “tila” (gingelly seed) “jala” (water) and anna (rice) to a Brāhmaṇa. (M.B. Anuśāsana Parva, Chapter 68).

(xvii) Yama once explained the secrets of Dharma. (M.B. Anuśāsana Parva, Chapter 130).

(xviii) Yama used to worship Śiva on the mountain Muñjavān. (M.B. Aśvamedha Parva, Chapter 8).

(xix) Dhūmorṇā is the name of Yama's wife. (M.B. Udyoga Parva, Chapter 117, Verse 9).

(xx) There is a story in Mahābhārata, Ādi Parva about the condition of the world in the absence of Yama. Once Yama started a prolonged yāga at Naimiṣāraṇya. At that time there was no death in the world. All living beings continued to live indefinitely. The Devas all joined together and approached Yama with a request to solve the problem. Yama concluded his yāga and resumed his duties and death came to the world again. (M.B. Ādi Parva, Chapter 199).


_______________________________
*1st word in right half of page 367 (+offset) in original book.

KĀLA II : A Maharṣi. Mahābhārata, Sabhā Parva, Chapter 7, Verse 14, refers to this sage as offering worship to Indra, in Indra's assembly.


_______________________________
*1st word in right half of page 370 (+offset) in original book.

KĀLA : See under the word Kālamāna.


_______________________________
*3rd word in right half of page 370 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāla, the generic expression for ‘time,’ first occurs in the Rigveda,[१] where, however, it is used only once, in the late tenth book. It is known to the Atharvaveda,[२] where Kāla has already developed the sense of time as fate. The word is frequent in the Brāhmaṇas,[३] superseding the earlier use of Ṛtu. The more general division of time is into ‘past’ (bhūta), ‘present’ (bhavat), and ‘future’ (bhaviṣyat).[४] For other divisons see Ahan, Māsa, Saṃvatsara.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काल न.
= स्थानम्, अवस्थिति, बौ.श्रौ.पू. 6.22; स उत्करस्य कालः अथोपरवाणां कालात्स्तम्बयजुर्हरति।

  1. x. 42, 9.
  2. xix. 53. 54.
  3. Śatapatha Brāhmaṇa, i. 7, 3, 3;
    ii. 4, 2, 4;
    iii. 8, 3, 36;
    vii. 2, 2, 21, etc.
  4. E.g., Sāṅkhāyana Āraṇyaka, vii. 20.
"https://sa.wiktionary.org/w/index.php?title=काल&oldid=495972" इत्यस्माद् प्रतिप्राप्तम्