कालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालः, पुं, (कलयति आयुः । कल् संख्याने पचा- द्यच् ततः प्रज्ञाद्यण् । यद्वा कालयति सर्व्वाणि भूतानि । कल् प्रेरणे ण्यन्तात् पचाद्यच् ।) क्षण- दण्डमुहूर्त्तप्रहरदिनरात्रिपक्षमासायनवत्सरादिः । इति दुर्गादासः ॥ तत्पर्य्यायः । दिष्टः २ अनेहा ३ समयः ४ । इत्यमरः । १ । ४ । १ ॥ “जन्यानां जनकः कालो जगतामाश्रयो मतः । परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः” ॥ (यथा विष्णुपुराणे । १ । २ । १४ । “परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ! । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम्” ॥) अस्य गुणाः । सङ्ख्या १ परिमितिः २ पृथक्त्वम् ३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥ “अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतः । कलनात् सर्व्वभूतानां स कालः परिकीर्त्तितः” ॥ इति तिथ्यादितत्त्वम् ॥ * ॥ (“कालस्तु त्रिविधो ज्ञेयोऽतीतोऽनागत एव च । वर्त्तमानस्तृतीयस्तु वक्ष्यामि शृणु लक्षणम् ॥ कालः कलयते लोकं कालः कलयते जगत् । कालः कलयते विश्वं तेन कालोऽभिधीयते ॥ कालस्य वशगाः सर्व्वे देवर्षिसिद्धकिन्नराः । कालो हि भगवान्देवः स साक्षात्परमेश्वरः ॥ सर्गपालनसंहर्त्ता स कालः सर्व्वतः समः । कालेन कल्प्यते विश्वं तेन कालोऽभिधीयते ॥ येनोत्पत्तिश्च जायेत येन वै कल्प्यते कला । सोऽन्तवच्च भवेत्कालो जगदुत्पत्तिकारकः ॥ यः कर्म्मणि प्रपश्येत प्रकर्षे वर्त्तमानके । सोऽपि प्रवर्त्तको ज्ञेयः कालः स्यात् प्रतिपालकः ॥ येन मृत्युवशं याति कृतं येन लयं व्रजेत् । संहर्त्ता सोऽपि विज्ञेयः कालः स्यात् कलनापरः ॥ कालः सृजति भूतानि कालः संहरते प्रजाः । कालः स्वपिति जागर्त्ति कालो हि दुरतिक्रमः ॥ काले देवा विनश्यन्ति काले चासुरपन्नगाः । नरेन्द्राः सर्व्वजीवाश्च काले सव्व विनश्यति ॥ त्रिकालात् परतो ज्ञेय आगन्तुर्गतचेष्टकः । तथा वर्षाहिमोष्णाख्या स्त्रयः काला इमे मताः ॥ तथा त्रयोऽन्येऽपि ज्ञेया उद्यन्मध्यास्तरूपिणः । सूक्ष्मोऽपि सर्व्वगः स वै व्यक्ताद्व्यक्ततरः शुभः” ॥ इति प्रथमस्थाने ४ अः । हारीतेनोक्तम् ॥) यमः । (यथा गोः रामायणे । ३ । ३५ । ४३ । “आपतन्तीञ्चतां दृष्ट्वा कालदण्डोपमां गदाम्” ॥) कृष्णवर्णः । कृष्णगुणवति त्रि । इत्यमरः । १ । ५ । १४, १६ । (यथा गोः रामायणे । ६ । ६७ । २ । “उद्यतायुधनिस्त्रिंशे रथे च समलङ्कृते । कालाश्वयुक्ते महति स्थितः कालान्तकोपमः” ॥) मृत्युः । (यथा भागवते । ९ । ९ । २ । “दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान् भगीरथस्तस्य पुत्त्रस्तेपे स सुमहत् तपः” ॥) महाकालः । इति मेदिनी ॥ शनिः । इति दीपिका ॥ कासमर्द्दः । रक्तचित्रकः । रालः । कोकिलः । इति राजनिर्घण्ठः ॥ (सर्व्वकलनात् शिवः । यथा महाभारते । १३ । १७ । ४७ । “गजहा दैत्यहा कालो लोकधाता गुणाकरः” ॥ कालनियन्तृत्वात् विष्णुः । यथा महाभारते । १३ । १ । ४९ । ५८ । “ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः” ॥ पर्व्वतविशेषः । यथा गोः राभायणे । ४ । ४४ । २१ । “ततो महाश्रमं गत्वा देवगन्धर्व्वसेवितम् । कालं नाम सदा शान्तं गमिष्यथ शिलोच्चयम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कालः&oldid=495974" इत्यस्माद् प्रतिप्राप्तम्