कीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीरम्, क्ली, (कीलति बध्नाति शरीरम् । कील + अच् । लस्य रः ।) मांसम् । इति राजनिर्घण्टः ॥

कीरः, पुं, (कीति अव्यक्तं ईरयतीति । ईर + णिच् + अच् ।) शुकपक्षी । इत्यमरः २ । ५ । २१ ॥ (यथा, नैषधे २ । १५ । “खगवागियं इत्यतोऽपि किं न मुदं धास्यति कीरगीरिव” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर पुं।

शुकः

समानार्थक:कीर,शुक,हरि

2।5।21।2।5

द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः। आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर¦ पुंस्त्री कीति ईरयति ईर--णिच्--अच्।

१ शुके पक्षि-भेदे अमरः।
“खगवागियमित्यतोऽपि किं न मुदं धा-स्यति? कीरगीरिव” नैष॰ जातित्वात् स्त्रियां ङीष्।

२ काश्मीरदेशे पु॰ भूम्नि मेदि॰ अल्पार्थे कन्। कीरकशुकशावे संज्ञायां कन्। वृक्षभेदे क्षपणके च धरणिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर¦ m. (-रः)
1. A parrot.
2. Kashmir. m. plu. (-राः) The people of Kashmir, n. (-रं) Flesh. E. की bad, vile, ईर् to send or order, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीरः [kīrḥ], 1 A parrot; एवं कीरवरे मनोरथमयं पीयूषमास्वादयति Bv.1.58; स कीरवन्मानुषवागवादीत् N.3.12. -राः (pl.) The country and the people in Kāśmīra. -रम् Flesh.-Comp. -इष्टः the mango tree (liked by parrots), also walnut. -कर्णकः a kind of perfume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर m. a parrot Vet. etc.

कीर m. pl. N. of the people and of the country of Kashmir VarBr2S. Mudr.

कीर n. flesh L.

"https://sa.wiktionary.org/w/index.php?title=कीर&oldid=496326" इत्यस्माद् प्रतिप्राप्तम्