कुलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलः, पुं, (कुल् + कः ।) कुलिकः । शिल्पिकुल- प्रधानः । इत्यमरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=कुलः&oldid=496713" इत्यस्माद् प्रतिप्राप्तम्