कूपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपकः, पुं, (कूपे गर्त्ते कायते प्रकाशते इति । कै + कः ।) नौकागुणबन्धनस्तम्भः । इत्यमरः । १ । १० । १२ । मास्तुल इति भाषा । तैलपात्रम् । कूपा इति भाषा । कुकुन्दरम् । उदपानम् । चिता । इति मेदिनी ॥ (शुष्कनद्यादौ जलार्थं कृतो गर्त्तः । इत्यमरः । १ । १० । १० ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपक पुं।

शुष्कनद्यादौ_कृतगर्तः

समानार्थक:कूपक,विदारक

1।10।10।1।3

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः। नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

कूपक पुं।

नौमध्यस्थरज्जुबन्धनकाष्ठम्

समानार्थक:कूपक,गुणवृक्षक

1।10।12।2।3

सांयात्रिकः पोतवणिक्कर्णधारस्तु नाविकः। नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

कूपक पुं।

पृष्ठवंशादधोगर्ताः

समानार्थक:कूपक,कुकुन्दर

2।6।75।1।1

कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे। स्त्रियाम्स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपक¦ पु॰ कूपे गर्त्ते कायति कै--क।

१ नौकायाम् गुणा-कर्षणयन्त्ररूपे वृक्षे (मास्तुल)

२ नदीमध्यस्थवृक्षे

३ तथा-भूतपर्वते च उणा॰। कूप + स्वार्थे क।

४ मृद्भाण्डेमेदि॰।

५ तैलादिस्नेहाधारपात्रभेदे (कूपा)

६ कुकुन्दरे

७ उदपाने

८ चितायाञ्च मेदि॰। ततः प्रेक्षादि॰ चतु-रर्थ्याम् इनि। कूपकिन् तत्सन्निकृष्टदेशादौ त्रि॰स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपक¦ m. (-कः)
1. The mast of a vessel.
2. A stake, &c. to which a boat is moored.
3. A leather oil vessel.
4. The hollow below the loins.
5. A funeral pile.
6. A well.
7. A temporary well, a hole dug for water in the dry bed of a rivulet.
8. A tree or rock in the middle of a stream. E. कन् added the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपकः [kūpakḥ], 1 A well (temporary).

A hole, cave, cavity.

The hollow below the loins.

A stake to which a boat is moored.

The mast of a ship.

A funeral pile.

A hole under a funeral pile.

A leather oil-vessel.

A rock or tree in the midst of a river.

A boat. -पिका A stone or rock in the midst of a stream.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपक m. ( g. प्रेक्षा-दि)a hole , hollow , cave L.

कूपक m. the hollow below the loins L.

कूपक m. a pore VarBr2S.

कूपक m. a small well

कूपक m. a hole dug for water in the dry bed of a rivulet L.

कूपक m. a stake etc. to which a boat is moored L.

कूपक m. the mast of a vessel L.

कूपक m. a rock or tree in the midst of a river L.

कूपक m. a funeral pile (or " a hole dug under a funeral pile ") L.

कूपक m. a leather oil vessel L.

कूपक m. = अ-च्युताL.

कूपक f. = अ-च्युताL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a commander of भण्ड. Br. IV. २१. ८२.

"https://sa.wiktionary.org/w/index.php?title=कूपक&oldid=496981" इत्यस्माद् प्रतिप्राप्तम्