केसरिः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

सिम्हः,हरिः मृगराजः

सिम्हः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरिः [kēsariḥ], N. of the father of Hanūmat; Rām.4.

"https://sa.wiktionary.org/w/index.php?title=केसरिः&oldid=506661" इत्यस्माद् प्रतिप्राप्तम्