कोण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोणः, पुं, (कुणति वादयत्यनेन कुणति वादयतीति वा । कुण शब्दे + करणे घञ् । कर्त्तरि + अच् वा ।) वीणादिवादनम् । भेरीप्रभृति यन्त्र वाजाइ- वार काठी इति भाषा ॥ (यथा, रामायणे २ । ७१ । २९ । “भेरीमृदङ्गवीणानां कोणसंघट्टितः पुनः” ॥) अस्त्रादेरग्रभागः । तत्पर्य्यायः । पालिः २ अश्रिः ३ कोटिः ४ । इत्यमरः । २ । ८ । ९३ ॥ (यथा, कादम्बर्य्याम् । “कनक कोणैरभिहन्यमानः” ॥) वाद्यप्रभेदः । गृहादेरेकदेशः । (यथा, कथा- सरित्सागरे । १९ । ३३ । “स्वगृहस्याङ्गने तेन चत्वारः स्वर्णपूरिताः । कुम्भाश्चतुर्षु कोणेषु निगूढाः स्थापिता भुवि” ॥) लगुडः । इति मेदिनी । मङ्गलग्रहः । इति हेम- चन्द्रः ॥ शनिः । इति विश्वः ॥ द्वयोर्दिशोर्म्मध्य- भागः । इति राजनिर्घण्टः ॥ अस्य विवरणं विदिक्शब्दे द्रष्टव्यम् ॥ (कोणमात्रम् । यथा, तन्त्रसारे । “विन्दुत्रिकोणवसुकोणदशारयुग्मम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोण पुं।

वीणादिवादनम्

समानार्थक:कोण

1।7।6।2।3

स्याद्यशः पटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्. आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम्.।

वैशिष्ट्यवत् : वीणादिध्वनिः

पदार्थ-विभागः : , क्रिया

कोण पुं।

खड्गादिप्रान्तभागः

समानार्थक:कोण,पाली,अश्रि,कोटि

2।8।93।2।3

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोण¦ पु॰ कुण--करणे घज् कर्त्तरि अच् वा। येन धनुरा-कृतिना काष्ठेन वीणादयोवाद्यन्ते तस्मिन् वांदनसाधने

१ काष्ठभेदे

२ अश्रौ, अमरः।

३ गृहादोनामेकदेशे,

४ अ-स्त्राणामग्रभागे,

५ लगुडे, मेदि॰

६ मङ्गलग्रहे हेम॰

७ श-निग्रहे विश्वः। द्वयो र्दशोर्मध्यभागे

८ विदिशि राजनि॰
“कनककोणैरभिहन्यमानः” काद॰
“भेरीमृदङ्गवीणानांकोणसंघटितः पुनः” रामा॰
“स्वगृहस्याङ्गणे तेन चत्वारःस्वर्णपूरिताः। कुम्भाश्चतुर्षु कोणेषु निगूढाः स्थापिताभुवि” कथास॰।
“सुवर्णकीणाभिहतः प्राणदद्वामदु-न्दुभिः” रामा॰
“विन्दुत्रिकोणवसुकोणदशारयुग्मम्” तन्त्रण॰। समकोणं विषमकोणम् क्षेत्रम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोण¦ m. (-णः)
1. A corner, an angle.
2. The quill or bow of a lute, a fiddle-stick, &c.
3. A drum stick.
4. A sort of stringed musical instrument.
5. The sharp edge of a sword.
6. A stick, a staff, a club.
7. A name of Mangala, the planet MARS.
8. A name of the planet SATURN.
9. An intermediate point of the compass. E. कुण, to sound, &c. घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोणः [kōṇḥ], [कुण्-करणे घञ् कर्त्तरि अच् वा Tv.]

A corner, an angle (of anything); भयेन कोणे क्वचन स्थितस्य Vikr.1. 99. युक्तमेतन्न तु पुनः कोणं नयनपद्मयोः Bv.2.173.

An intermediate point of the compass.

The bow of a lute; a fiddle-stick.

The sharp edge of a sword or weapon.

A stick, staff, club.

A drum-stick; ... कोणैर्भे- र्यो निजघ्निरे Bk.14.2.

N. of the planet Mars.

N. of the planet Saturn.

A sort of musical instrument [cf. Gr. gonia]. -Comp. -आघातः striking of drums, tabors &c., used in the sense of 'a mingled sound of various musical instruments'; कोणाघातेषु गर्जत्प्रलयघनघटान्योन्य- संघट्टचण्डः Ve.1.22. (It is thus defined by Bharata: ढक्काशतसहस्राणि भेरीशतशतानि च । एकदा यत्र हन्यन्ते कोणाघातः स उच्यते ॥). -कुणः, -पारावतम् (see कपोतपालिका) A dove-cot or doveridge, a bug. -वादिन् m. an epithet of Śiva.-वृत्तम् a vertical circle extending from north-east to south-west or from north-west to south-east. -शङ्कुः the sinus of the height of the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोण m. a corner , angle Pan5cat. Das3. Ra1matUp. Katha1s.

कोण m. an intermediate point of the compass VarBr2S.

कोण m. (hence) the number , " four " Hcat.

कोण m. the quill of a lute , fiddle-stick , drum-stick , etc. R. ii , 71 , 26 and 81 , 2 Ka1d.

कोण m. a sort of musical instrument , stringed musical instrument L.

कोण m. the sharp edge of a sword W.

कोण m. a staff , club Hcar.

कोण m. the planet Saturn (fr. ?) A1ryabh. VarBr2.

कोण m. the planet Mars L.

"https://sa.wiktionary.org/w/index.php?title=कोण&oldid=497411" इत्यस्माद् प्रतिप्राप्तम्