क्षप्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षप्¦ स्त्री चु॰ क्षप--क्विप्। रात्रौ
“स क्षपः परि षस्वजे” ऋ॰

८ ।

४१ ।

३ ।
“क्षपोरात्रीः भा॰
“क्षप उस्रा वरिवस्यन्तुदेवाः”

६ ।

५२ ।

१५ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षप् [kṣap], 1 U. (क्षपति-ते, क्षपित) To fast, to be abstinent; अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहमेव च Ms.5.69. -Caus. or 1 U. (क्षपयति-ते, क्षपित)

To throw, send, cast.

To miss.

क्षप् [kṣap], f. Ved.

Night.

A measure of time.

Darkness; क्षपो जिन्वन्तः पृषतीभिर्ऋष्टिभिः Rv.1.64.8.

Water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षप् cl.1 P. A1. क्षपति, ते( pr. p. क्षपमाण; inf. क्षपितुम्BhP. iii , 23 , 6 ) , to be abstinent , fast , do penance SV. Kaus3. Mn. v , 69 MBh. etc. ; (for क्षिप्R2itus. v , 9. )

क्षप् cl.10 P. क्षपयति, to throw , cast Dha1tup. xxxv , 84 (See. क्षिप्.)

क्षप् = Caus. 4. क्षिSee.

क्षप् f. night RV.

क्षप् f. a measure of time equivalent to a whole day of twenty-four hours RV.

क्षप् f. darkness RV. i , 64 , 8

क्षप् f. water Naigh. i , 12

क्षप् f. ([ cf. Gk. , ? ; Lat. crepus-culum])

"https://sa.wiktionary.org/w/index.php?title=क्षप्&oldid=497885" इत्यस्माद् प्रतिप्राप्तम्