खिन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिन्नः, त्रि, (खिद् + क्तः ।) दैन्यग्रस्तः । खेद- युक्तः । यथा, श्रीभागवते । “गौर्भूत्वास्रुमुखी खिन्ना रुदन्ती करुणं विभोः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिन्न¦ त्रि॰ खिद--क्त।

१ दैन्ययुक्ते,

२ अलसे,

३ खेदयुक्ते च।
“खिन्नः कार्य्येक्षणे नृपः!” मनुः
“तयोपचाराञ्जलि-खिन्नहस्तया” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Distrest, suffering pain or uneasiness.
2. Weari- ed, exhausted. E. खिद् to be pain, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिन्न [khinna], p. p. [खिद्-क्त]

Depressed, afflicted, dejected, distressed, suffering pain; गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु Ve.1.11; अनङ्गबाणव्रणखिन्नमानसः Gīt.3.

Fatigued, exhausted; खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र Me. 13,4; तयोपचाराञ्जलिखिन्नहस्तया R.3.11; Ch. P.3,2; Śi.9.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिन्न mfn. depressed , distressed , suffering pain or uneasiness Mn. vii , 141 MBh. etc.

खिन्न mfn. wearied , exhausted VarBr2S. xxxii , 1 etc.

"https://sa.wiktionary.org/w/index.php?title=खिन्न&oldid=498576" इत्यस्माद् प्रतिप्राप्तम्