गञ्जा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गञ्जा, स्त्री, (गञ्ज + टाप् ।) मदिरागृहम् । इत्य- मरः । २ । २ । ८ ॥ खनिः । इति मेदिनी ॥ पामरसद्म । मद्यभाण्डम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गञ्जा स्त्री।

क्षारसमुद्रः

समानार्थक:गञ्जा,रुमा,लवणाकर

2।1।19।2।2

द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी। दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

गञ्जा स्त्री।

मद्यसन्धानगृहम्

समानार्थक:गञ्जा,मदिरागृह

2।2।8।1।2

मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम्. गर्भागारं वासगृहमरिष्टं सूतिकागृहम्. कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गञ्जा f. a tavern Ra1jat. viii , 3028

गञ्जा f. a drinking-vessel ( esp. one for intoxicating liquors) L.

गञ्जा f. hemp Bhpr. v , 1 , 233

गञ्जा f. a hut , hovel , abode of low people( पामर-सद्मन्) W.

गञ्जा f. for गुञ्जा(Abrus precatorius) W.

गञ्जा f. See. गगन-, धर्म-.

"https://sa.wiktionary.org/w/index.php?title=गञ्जा&oldid=498747" इत्यस्माद् प्रतिप्राप्तम्