गणित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणितम्, त्रि, (गण + कर्म्मणि क्तः ।) कृतगण- नम् । तत्पर्य्यायः । संख्यातम् २ । इत्यमरः । ३ । १ । ६४ ॥ (चिन्तितम् । यथा, शिवपुराणे ज्ञानसंहितायाम् । १२ । २७ । “दुःखं च विविधं तत्र गणितं न तया तथा ॥”)

गणितम्, क्ली, (गण्यते इति । गण + क्तः ।) अङ्क- शास्त्रम् । तत् द्बिविधं व्यक्तं पाटीगणितम् । अव्यक्तं बीजगणितम् । इति लीलावती ॥ गण- नम् । यथा, नैषधे । ३ । ४० । “पारे परार्द्धं गणितं यदि स्यात् ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित वि।

सङ्ख्यातम्

समानार्थक:सङ्ख्यात,गणित

3।1।64।2।4

परः शताद्यास्ते येषां परा संख्या शतादिकात्. गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित¦ न॰ गण--भावे क्त।

१ गणने
“पारेपरार्द्धं गणितंयदि स्यात्” नैष॰। ग्रहाणां

२ गतिस्थित्यादिगणनेयथा गणिताध्यायः। करणे क्त।

३ व्यक्ताव्यक्तरूपेअङ्कशास्त्रे
“द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदव-गमननिष्ठः शब्दशास्त्रे पटिष्ठः। यदि भवति तदेवंज्यौतिषं भूरिभेदं प्रपठितुमधिकारी सोऽन्यथा नाम-धारी” सि॰ शि॰। कर्म्मणि क्त।

४ कृतगणने संख्याते त्रि॰अमरः
“विद्यां प्रमादगणितामपि चिन्तयामि” चौरप॰गणनया आगते

५ क्षेत्रफलादौ (कालि)
“क्षेत्रस्य पञ्चकृति-तुल्यचतुर्भुजस्य कर्ण्णौ ततश्च गणितं गणक! प्रचक्ष्व”।
“सूर्य्योन्मितश्च गणितं वद तत्र किं स्यात्” लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित¦ mfn. (-तः-ता-तं) Numbered, counted, reckoned, calculated. n. (-तं)
1. The science of computation, comprising arithmetic, algebra, and geometry, distinguished as पाटीगणितं, वीजगणितं and रेखागणितं।
2. Calculating, numbering. E. गण to count, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित [gaṇita], p. p. [गण्-क्त]

Counted, numbered, calculated.

Regarded, cared for &c.; see गण्. -Comp. -दिवसकa. Consisting of a definite number of days; विचाली हि संवत्सरशब्दः सावनो$पि गणितदिवसकः ŚB. on MS.6.7.39.

तम् Reckoning, calculating.

The science of computation, mathematics; (it comprises पाटीगणित or व्यक्त- गणित 'arithmetic', बीजगणित, 'algebra', and रेखागणित geometry'); गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा Mk.1.4.

The sum of a progression.

A sum (in general).

Study, practice; वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् Mb.12.62.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित mfn. counted , numbered , reckoned , calculated MBh. BhP. Vet.

गणित n. reckoning , calculating , science of computation (comprising arithmetic , algebra , and geometry , पाटी-or व्यक्त-, बीज-, and रेखा-) MBh. i , 293 Mr2icch. i , 4 VarBr2S. etc.

गणित n. the astronomical or astrological part of a ज्योतिःशास्त्र(with the exception of the portion treating of nativities) VarBr2S.

गणित n. the sum of a progression

गणित n. sum (in general).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the science of computation (Algebra, Geome- try and Arithmetic). वा. ७०. १५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GAṆITA A : Viśvadeva, who used to calculate the course of time and ages. (Anuśāsana Parva, Chapter 91, Verse 36).


_______________________________
*9th word in left half of page 279 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गणित&oldid=498789" इत्यस्माद् प्रतिप्राप्तम्