गर्दभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्दभ पुं।

गर्दभः

समानार्थक:चक्रीवत्,वालेय,रासभ,गर्दभ,खर

2।9।77।2।4

उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम्. चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्दभः [gardabhḥ], (-भी f.) [गर्द्-अभच् Uṇ.3.122]

An ass; न गर्दभा वाजिधुरं वहन्ति Mk.4.17; प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् Subhāṣ. The ass is noted for three remarkable qualities: अविश्रान्तं वहेद्भारं शीतोष्णं च न विन्दति । ससंतोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥ Chāṇ.7.

Smell, odour. -भम् The white water-lily.

भी A she-ass.

An insect generated in cow-dung. -Comp. -अण्डः, -ण्डकः N. of two trees प्लक्ष & पिप्पली. -आह्वयम् a white lotus. -गदः a particular disease of the skin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्दभ m. " crier , brayer (?) " , an ass RV. AV. etc. ( ifc. f( आ). Katha1s. lxx )

गर्दभ m. a kind of perfume L.

गर्दभ m. pl. N. of a family Pravar. ii , 3 , 3 ; v , 4

गर्दभ n. the white esculent water-lily L.

गर्दभ n. Embelia Ribes L.

गर्दभ n. a kind of beetle (generated in cow-dung) Sus3r. v

गर्दभ n. N. of several plants( अपराजिता, कटभी, श्वेतकण्टकारी) L.

गर्दभ n. = गर्दभिकाL.

गर्दभ Nom. P. भति, to represent an ass Sa1h. x , 21 a/b.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gardabha, ‘the ass,’ is mentioned in the Rigveda[१] as inferior to the horse. In the Taittirīya Saṃhitā he again appears as inferior to the horse,[२] but at the same time as the best bearer of burdens (bhāra-bhāritama) among animals.[३] The same authority styles the ass dvi-retas, ‘having double seed,’[४] in allusion to his breeding with the mare as well as the she-ass. The smallness of the young of the ass, and his capacity for eating, are both referred to.[५] The disagreeable cry of the animal is mentioned in the Atharvaveda,[६] and in allusion to this the term ‘ass’ is applied opprobriously to a singer in the Rigveda.[७] A hundred asses are spoken of as a gift to a singer in a Vālakhilya hymn.[८] The mule (aśvatara) is the offspring of an ass and a mare, the latter, like the ass, being called dviretas,[९] ‘receiving double seed,’ for similar reasons. The male ass is often also termed Rāsabha. The female ass, Gardabhī, is mentioned in the Atharvaveda[१०] and the Bṛhadāraṇyaka Upaniṣad.[११]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्दभ पु.
गधा, आप.श्रौ.सू. 9.14.14, भा.श्रौ.सू. 9.16.18; ला.श्रौ.सू. 9.8.16; =रथ; जै.ब्रा. III.328.

  1. iii. 53, 23. A car drawn by asses is referred to in the Aitareya Brāhmaṇa, iv. 9;
    see also Khara.
  2. v. 1, 2, 1. 2.
  3. v. 1, 5, 5.
  4. v. 1, 5, 5;
    vii. 1, 1, 2;
    Jaiminīya Brāhmaṇa, i. 57, 4 (Oertel, Transactions of the Connecticut Academy of Arts and Sciences, 15, 177-180): of the Rāsabha, Śatapatha Brāhmaṇa, vi. 3, 1, 23.
  5. Taittirīya Saṃhitā, v. 1, 5, 5.
  6. viii. 6, 10.
  7. i. 29, 5.
  8. viii. 56, 3.
  9. Taittirīya Saṃhitā, vii. 1, 1, 2. 3;
    Pañcaviṃśa Brāhmaṇa, vi. 1, 6;
    Jaiminīya Brāhmaṇa, i. 57, 4.
  10. x. 1, 4.
  11. i. 4, 8. For other references to the ass as Gardabha, see Av. v. 31, 3;
    Aitareya Brāhmaṇa, iii. 34;
    Śatapatha Brāhmaṇa, iv. 5, 1, 9;
    xii. 7, 1, 5.

    Cf. Zimmer, Altindisches Leben, 232, 233.
"https://sa.wiktionary.org/w/index.php?title=गर्दभ&oldid=499056" इत्यस्माद् प्रतिप्राप्तम्