गोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलम्, क्ली, (गुड + भावे घञ् डस्य लत्वं च ।) मण्डलम् । इति मेदिनी । ले । २५ ॥ (यथा, भागवते । ३ । २३ । ४३ । “प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया ॥”)

गोलः, पुं, (गुड + भावे घञ् अजित्येके । डस्य लत्वम् ।) सर्व्ववर्त्तुलः । इति हेमचन्द्रः ॥ मदन- वृक्षः । इति रत्नमाला ॥ जारात् विधवायाः सुतः । इति धरणी ॥ (यथा, याज्ञवल्क्यः । १ । २२२ । “अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥”) बोलः । इति जटाधरः ॥ भूगोलः खगोलश्च । (यथा, भागवते । ५ । २० । ४३ । “सूर्य्यास्तगोलयोर्मध्ये कोट्यः स्युः पञ्च विंशतिः ॥”) यथा, शिद्धान्तशिरोमणौ । “गोलं श्रोतुं यदि तव मतिर्भास्करीयं शृणु त्वम् ॥” एकराशौ षड्ग्रहयोगः । यथा, प्रश्नकौमुद्याम् । “ग्रहाणामेकस्मिन् यदि भवति षण्णां निवसति- स्तदा गोलो योगः प्रलयपदमिन्द्रोऽपि लभते । भवेल्लोको रक्षः परिहरति पुत्त्रञ्च जननी नृपाणां नाशः स्यात् ज्वलति वसुधा शुष्यति नदी ॥” एकराशौ सप्तग्रहयोगश्च । यथा, मयूरचित्रके । “सप्तग्रहा यदैकस्था गोलयोगस्तदा भवेत् । दुर्भिक्ष्यं राष्ट्रपीडा च तस्मिन् काले नृपक्षयः ॥” अपि च । “एकादिगृहोपेतैरुक्तान् योगान् विहाय संख्याख्याः । गोलयुक्शूलकेदारपाशदामाख्यवीनाः स्युः ॥ दुःखितदरिद्रघातुककृषिकरदुःशीलपशुप- निपुणानाम् ॥ जन्मक्रमेण दुःखिनः परभाग्यैः सर्व्व एवैते ॥” इति दीपिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोल¦ पु॰ गुड--अच् डस्य लः।

१ सर्ववर्त्तुले

२ मदनवृक्षेरत्नमा॰।

३ जारात् जाते विधवायाः सुते धरणी।

४ वोलेजटाधरः। गोलः विषतयाऽस्त्यस्य अच्। खगोलभूगो-लज्ञापके भास्करीये गोलाध्यायाख्ये

५ ग्रन्थे च।
“तं तां च प्रणिपत्य गोलममलं यालावबोधं ब्रुवे। [Page2718-b+ 38] मध्याद्यं द्युसदां यदत्र गणितं तस्योपपत्तिं विना प्रौटिंप्रौढसभासु नैति गणको निःसंशयो न स्वयम्। भोज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविव-र्जितं च। सभा न भातीव मुवक्तृहीना गोलान-भिज्ञो गणकस्तथात्र”।
“गोलः स्मृतः क्षेत्रविशेषएष प्राज्ञैरतः स्याद्गणितेन गम्यः” सि॰ शि॰ उक्ते

६ क्षेत्रभेदे

७ मण्डले न॰ मेदि॰

८ ज्योतिषोक्ते-ग्रहयोगभेदे पु॰।
“ग्रहाणामेकस्मिन् यदिभवति षण्णां निवसतिस्तदा गोलोयोग, प्रलयपद-मिन्द्रोऽपि लभते। भवेल्लोको रक्षः, परिहरतिं पुत्रञ्चजननी नृपाणां नाशः स्यात् ज्वलति वसुधा शुष्यतिनदी” प्रश्नकौमुदी
“सप्त ग्रहा यदैकस्था गोलयोग-स्तदा भवेत्। दुर्भिक्ष्यं राष्ट्रपीडा च तस्मिन् कालेनृपक्षयः” मयूरचित्रकम्।
“एकादिगृहोपेतैरुक्तान्योगान् विहायसंख्याख्यान्। गोलयुकशूलकेदारपाशदामाख्यवीणाः स्युः। दुःखितदरिद्रघातुककृषि-कर दुःशील पशुपनिपुणानाम्। जन्म क्रमेण दुःखिनःपरभाग्यैः सर्व एवैते” दीपिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोल¦ mn. (-लः-लं) A circle, a ball, any thing round or globular. m. (-लः)
1. A widow's bastard.
2. Myrrh.
3. A tree, (Vangueria spinosa.)
4. A globe, celestial or terrestrial.
5. Conjunction of planets, or the presence of several in one sign. f. (-ला)
1. A globe. a sphere, a Mandala.
2. A wooden ball with which children play.
3. A woman's female friend.
4. The Godavari river.
5. A large water jar.
6. Ink.
7. Red arsenic.
8. A name of the goddess DURGA. E. गो heaven, water, &c. and ल what gets or receives; again, गुड् to be round, &c. affix अच् and ड changed to ल। डलयोरैक्यात् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलः [gōlḥ] ला [lā] लम् [lam], ला लम् [गुड् अच् डस्य लः]

A ball, globe; कदम्बगोलाकृतिमाश्रितः कथम् Māl.7.1.

The celestial or terrestrial globe.

A circle.

A sphere, anything round or globular.

लः A widow's bastard; cf. कुण्ड; Y.1.222.

The conjunction of several planets or the presence of several in one sign.

Myrrh.

ला A wooden ball with which children play.

A large globular water-jar.

Red arsenic.

Ink.

A woman's female friend.

N. of Durgā.

N. of the river Godāvari. -Comp. -अध्यायः N. of an astronomical work by Bhāskarāchārya. -आसनम् 'ball thrower', a kind of gun. -क्रीडा playing with balls.-यन्त्रम् a kind of astronomical instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोल m. (= गुड)" a ball "See. -क्रीडा

गोल m. globe (as the celestial globe or as the globe of the sun or of the earth) Su1ryas. Su1ryapr. BhP. etc.

गोल m. a hemisphere (of the earth) Su1ryas.

गोल m. = -यन्त्रGol. xi , 2

गोल m. Vangueria spinosa L.

गोल m. myrrh L.

गोल m. a widow's bastard Ya1jn5. i , 222 VarP. S3u1dradh.

गोल m. the conjunction of all the planets in one sign Laghuj. x , 11

गोल m. N. of a country Romakas. (See. गोल्ल)

गोल m. of a son of आक्रीडHariv. ( कोलed. Calc.)

गोल nf. a circle , sphere( मण्डल) L.

गोल n. a large globular water-jar L.

गोल n. red arsenic L.

गोल n. ink L.

गोल n. a woman's female friend L.

गोल n. N. of दुर्गाL.

गोल n. of a river(= गो-दा, or गो-दावरी) L. (See. गल-गोलिन्.)

"https://sa.wiktionary.org/w/index.php?title=गोल&oldid=499387" इत्यस्माद् प्रतिप्राप्तम्