ग्रन्थकुटी

विकिशब्दकोशः तः

ग्नन्थकुटी - bookcase

अनुवादम्[सम्पाद्यताम्]

  • ग्रन्थकुटी नाम ग्रन्थकोष्ठः, ग्रन्थभाण्ठं, ग्रन्थभागः।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थकुटी, स्त्री, (ग्रन्थस्य कुटी गृहादिस्थानम् ।) लेख्यस्थानम् । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थकुटी¦ स्त्री ग्रन्थस्य कुटीव। लेख्यस्थाने त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थकुटी¦ f. (-टी) An office a study, a library. E. ग्रन्थ a book, and कुटी a house or room.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थकुटी/ ग्रन्थ--कुटी f. a library L.

ग्रन्थकुटी/ ग्रन्थ--कुटी f. a study W.

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थकुटी&oldid=506681" इत्यस्माद् प्रतिप्राप्तम्