ग्रसति

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

आक्रमति उदा‌- राहुग्रस्त इवेन्दुः

ग्रस् धातु परस्मै पदि[सम्पाद्यताम्]

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः ग्रसति ग्रसतः ग्रसन्ति
मध्यमपुरुषः ग्रससि ग्रसथः ग्रसथ
उत्तमपुरुषः ग्रसामि ग्रसावः ग्रसामः

अनुवादाः[सम्पाद्यताम्]

मलयाळम्

  1. ആക്രമിക്കുന്നു
  2. ഗ്രസിക്കുന്നു

आम्गलम्-

  1. to seize with the mouth, take into the mouth, swallow, devour, eat, consume
  2. to swallow up, cause to disappear
  3. to eclipse
  4. to swallow or slur over words, pronounce indistinctly
  5. to suppress, stop or neglect (a lawsuit)
  6. to consume, swallow

References[सम्पाद्यताम्]

  • Monier-Williams Sanskrit-English Dictionary, page 371
  ==नामरूपाणी==

शतृ[सम्पाद्यताम्]

ग्रसन्

शानच्[सम्पाद्यताम्]

ग्रस्यमानः

क्तवतु[सम्पाद्यताम्]

ग्रस्तवान्

क्त[सम्पाद्यताम्]

ग्रस्तः

णिच्[सम्पाद्यताम्]

ग्रासयति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

ग्रसितुम्

त्वा[सम्पाद्यताम्]

ग्रसित्वा

"https://sa.wiktionary.org/w/index.php?title=ग्रसति&oldid=499399" इत्यस्माद् प्रतिप्राप्तम्