ग्रामः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • ग्रामः, अवसथः, आवसथः, उपवसथः, ग्रामकः, ग्रामस्थः, निवसथः, परिवसथः, प्रतिवसथः, सद्वसथः, संवसथः, कर्पटकः।
ग्रामः

==vnnbm

Nnmm N. Nnmm

नाम ==[सम्पाद्यताम्]

  • ग्रामः नाम कश्चन जनवसतिप्रदेशः।

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • कर्न्नाडकदेशे संस्कृतग्रामं अस्ति।
  • ग्रामजनाः प्रकृतिम् अवलम्ब्य जीवन्ति ।
  • ग्रामः पशुपालनं, कृषिः च तेषां जीवनोपायः भवति ।
  • ग्रामजनाः कष्टजीविनः भवन्ति ।
  • भारतदेशः ग्रामबहुलः देशः ।

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामः, पुं, (ग्रस् + “ग्रसेरात् ।” उणां । १ । १४२ । इति मन् धातोराकारान्तादेशश्च ।) विप्रादि- वर्णप्राया प्राकारपरिखादिरहिता बहुजन- वसतिः । इति भरतः ॥ तत्पर्य्यायः । संवसथः २ । इत्यमरः । २ । ३ । १९ ॥ हट्टादिशून्यवसतिः । इति श्रीधरस्वामी ॥ यथा, मार्कण्डेयपुराणे । “तथा शूद्रजनप्राया सुसमृद्धकृषीबला । क्षेत्रोपयोगभूमध्ये वसतिर्ग्रामसंज्ञिका ॥” (तथा च मनुः । १० । ५४ । “अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥”) शब्दादिपूर्ब्बकश्चेत् समूहार्थः । इति विश्वः ॥ यथा शब्दग्रामः भूतग्रामः गुणग्रामः । इत्यादि ॥ (यथा, मनुः । २ । २१५ । “बलवानिन्द्रियग्रामो विद्बांसमपि कर्षति ॥” शिवः । यथा, महाभारते । १३ । १७ । ११३ । “गोपालिर्गोपतिर्ग्रामो गोचर्म्मवसनो हरिः ॥”) स्वरभेदः । यथा, -- “षड्जमध्यमगान्धारास्त्रयो ग्रामा मता इह । षडजग्रामो भवेदत्र मध्यमग्राम एव च । सुरलोके च गान्धारो ग्रामः प्रचरति स्वयम् ॥” इदानीं षड्जग्रामस्य मूर्च्छनाः क्रियन्ते । मूर्च्छना प्रस्तार इत्यर्थः । ष ऋ ग म प ध निश्च । इति षड्जस्य । म-पौ ध-नी ष ऋ च गः । इति मध्यमस्य । ऋ-गौ म-पौ ध नी षोऽन्ते । इति गान्धारस्य मूर्च्छनाः । ष ऋ ग म प ध निश्च । नि-षौ ऋ-ग-म-पाश्च धः । ध नि ष ऋ ग म पोऽन्ते । प-धौ नि-षौ ऋ-गौ त्त मः । म-पौ ध-नी च ष ऋ ग । ग म प ध नि षश्च ऋः । ऋ-गौ म-पौ ध-नी गोऽन्ते । मूर्च्छनाः सप्त षड्जाः ॥ “आदि द्वित्रिचतुःपञ्चषट्सप्तस्वपि समे मता । मध्यमो मो यदा तेषु मध्यमग्राममूर्च्छना ॥ आदौ गकारो यत्रास्ति गान्धारग्राममूर्च्छना ॥” तत्र षड्जग्रामप्रस्तारस्यायं क्रमः । “षड्जान्निषधान्तं नेर्धान्तं धात् पान्तमिष्यत । पान्मान्तं मध्यमाद्गान्तं गादृषभान्तमिष्यते ॥ ऋषभात् षान्तमित्याहुः षड्जग्रामस्य मूर्च्छनाः । मध्यमग्रामजास्त्वेवं मूर्च्छनाः परिकीर्त्तिताः ॥ मकारादिक्रमेणैव गकारान्तास्तु ता मताः । तारो मन्द्रश्च आवश्च इति ग्रामनिरूपणाः ॥ षड्जग्राममूर्च्छनायाः सप्त कोष्ठानि । ब्रह्मविष्णुशिवैरुक्तास्त्रयो ग्रामा मनोहराः ॥” इति सङ्गीतदामोदरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामः [grāmḥ], [ग्रस्-मन् आदन्तादेशः]

A village, hamlet; पत्तने विद्यमाने$पि ग्रामे रत्नपरीक्षा M.1; त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ H.1.129; R.1.44; Me.3.

A race, community; कथा ग्रामं न पृच्छसि Rv.1.146.1.

A multitude, collection (of anything); e. g. गुणग्राम, इन्द्रियग्राम; Bg.8.19;9.8. शस्त्रास्त्र- ग्रामकोविदः Bm.1.611,613.

A gamut, scale in music; स्फुटीभवद्ग्रामविशेषमूर्च्छनाम् Śi.1.1. -Comp. -अक्षपटलिकः a village archioist; Hch.7.23. -अधिकृतः, -अधिपः, -अधिपतिः, -अध्यक्षः, -ईशः, -ईश्वरः superintendent, head, chief of a village; ग्रामाधिपस्य तरुणीमहं भार्यां सदा भजे Ks.64.115; Ms.7.115. -अन्तः the border of a village, space near a village; Ms.4.116;11.78. -अन्तरम् another village. -अन्तिकम् the neighbourhood of a village.-अन्तीय a. situated in the neighbourhood of a village; Ms.8.24. -यम् space near a village. -आचारः a village custom. -आधानम् hunting. -उपाध्यायः the village priest.

कण्टकः 'the village-pest', one who is a source of trouble to the village.

a tale-bearer.-काम a.

one wishing to take possession of a village.

fond of living in villages. -कायस्थ a village scribe.-कुक्कुटः a domestic cock; Ms.5.12,19.

कुमारः one beautiful in a village.

a village-boy.

कूटः the noblest man in a village.

a Śūdra. -गृह्य a. being outside a village. -गृह्यकः a village-carpenter.-गोदुहः the herdsman of a village. -घातः plundering a village; Ms.9.274. -घोषिन् a. sounding among men or armies (as a drum); प्रवेदकृद् बहुधा ग्रामघोषी Av. 5.2.9. -m. an epithet of Indra. -चर्या sexual intercourse; (स्त्रीसंभोग). -चैत्यः a sacred fig-tree of a village; नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः Me.23. -ज, -जात a.

village-born, rustic.

grown in cultivated ground; Ms.6.16. -जालम् a number of villages, a district.

णीः the leader or chief of a village or community; तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः Mb.7.19.3.

a leader or chief in general.

a barber.

an epithet of Viṣṇu.

a libidinous man.

a yakṣa; उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः Mb.12.11.48. (-f.)

a whore, harlot.

the indigo plant. ˚पुत्रः a bastard, the son of a harlot. -तक्षः a village-carpenter; P.V.4.95.-देवता the tutelary deity of a village. -द्रुमः a sacred tree in a village.

धर्मः the observances or customs of a village.

sexual intercourse. -धान्यम् a cultivated grain (like rice); ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः Mb.12.36.48. See ग्राम्यधान्यम्.

पालः the guardian of a village.

army for the protection of a village. -पुरुषः the chief of a village. -प्रेष्यः the messenger or servant of a community or village.

मद्गुरिका a riot, fray, village tumult.

N. of a fish (or a plant) -मुखम् a market. -मृगः a dog. -याजकः, -याजिन् m.

'the village priest,' a priest who conducts the religious ceremonies for all classes and is consequently considered as a degraded Brāhmaṇa; Ms.4.25.

the attendant of an idol. -युद्धम् a riot, fray.-लुण्ठनम् plundering a village. -वासः (ग्रामेवासः also)

residence in a village. -विशेषः a variety of scales in music; स्फुटीभवद्ग्रामविशेषमूर्च्छना Śi.-वृद्धः an old villager; प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् Me.3. -षण्डः an impotent man (क्लीब). -संकरः the common sewer or drain of a village. -संघः a villagecorporation. -सिंहः a dog; व्यमुञ्चन्विविधा वाचो ग्रामसिंहास्त- तस्ततः Bhāg.3.17.1. -स्थः a.

a covillager. -हासकः a sister's husband.

"https://sa.wiktionary.org/w/index.php?title=ग्रामः&oldid=508488" इत्यस्माद् प्रतिप्राप्तम्