घटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटकः, पुं, (घटयति परस्परसम्बन्धादिकमिति । घट् + णिच् + ण्वुल् ।) कुलाचार्य्यः । तस्या- स्पृश्यत्वम् । यथा, -- “वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः । तथाप्यस्पृश्यगणकं सर्व्वदा तं परित्यजेत् ॥ दूषिताः कलिकालेषु भारते विविधाः प्रजाः । अतएव महेशानि ! सर्व्वे संसर्गदूषिताः ॥ घटकं ब्राह्मणं देवि ! संस्पर्शे यत्नतस्त्यजेत् ॥” इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिष मर्द्दिनीतन्त्रवचनम् ॥ * ॥ योजकः । तत्पर्य्यायः । त्र्यक्षरः २ । इति त्रिकाण्डशेषः ॥ तस्य लक्षणं यथा, कुलदीपिकायाम् । “धावको भावकश्चैव योजकश्चांशकस्तथा । दूषकस्तावकश्चैव षडेते घटकाः स्मृताः ॥” अन्यच्च । “के नो विदन्ति पुरुषा पुरुषानुपूर्ब्बी- मुर्व्वीतले कुलभृतां परिवर्त्तनं वा । अत्यन्तसूक्ष्ममपि ये कुलतारतम्यं जानन्ति ते हि घटका न तु योजकाद्याः ॥” वनस्पतिः । पुष्पेण विना यः फलति सः । इति भूरिप्रयोगः ॥ (घटयति योजयति परार्थहिता- दिकं साधयतीत्यर्थः । योजके, त्रि । यथाह भर्त्तृहरिः । २ । ६६ । “ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्य वाधेन ये मध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरोधेन ये । ते वै मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते ये च घ्नन्ति निरर्थकं परहितं ते के न जानी- महे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटक¦ त्रि॰ घटयति घट--णिच्--ण्वुल्।

१ योजके। तद्भेदाः
“धावकोभावकश्चैव योजकश्चांशकस्तथा। दूषकः स्तावक-श्चैव षडेते घटकाः स्मृताः” इत्युक्ताः।
“घटकं ब्राह्मणंदेवि! स्पर्शेषु यत्नतस्त्यजेत्” महिषमर्द्दिनीत॰ तस्यास्मृश्यतोक्ता। योजकश्च वरकन्ययोर्विवाहे योजकः, वस्तु-मात्रयोर्योजकश्चेति द्विधा।

२ स्वविषयताव्यापकविषयताविशिष्टे
“यः स्वार्थघटका-र्थस्य स्वार्थान्वयिनि बोधने। अनुकूलोबहुव्रीहिः सत्त-योरथवादिमः” शब्द॰ प्र॰
“साध्याभावाधिकरणत्वंच साध्यवत्ताग्रहविरोधिताघटकसम्बन्धेनेति साध्या-भावप्रतियोगित्वञ्च साध्यताघटकसम्बन्धेन इति चनव्यनंया॰। तस्य भावः त्व घटकत्वम् स्वभिन्नत्वस्व-व्यापकत्वोभयसम्बन्धेन विषयताविशिष्टत्वे। भवति चवह्न्यभावे वह्नेर्घटकत्वम् वह्न्यभावज्ञानीयविषयतायावह्निविषयताव्याप्यत्वात्। [Page2779-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटक¦ m. (-कः)
1. A tree that produces fruit without apparent flowers.
2. A match-maker, an agent who ascertains or invents genealogies, and negociates matrimonial alliances.
3. A genealogist. E. घट् to endeavour, and णिच् ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटक [ghaṭaka], a. [घटयति घट्-णिच् ण्वुल्]

Exerting oneself, striving for; एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये Bh. 2.74.

Bringing about, accomplishing.

Forming a constituent part, constituent, component.

कः A tree that produces fruit without apparent flowers.

A match-maker, an agent who ascertains genealogies and negotiates matrimonial alliances.

A genealogist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटक mfn. accomplishing Bhartr2. ii , 66

घटक mfn. procuring , iii , 57 Sch.

घटक mfn. ready , skilful DivyA7v. xxx , 143

घटक mfn. forming a constituent part Jaim. i , 1 , 5 Sch.

घटक m. a pot , jar Katha1s. lvii , 45

घटक m. a genealogist Kulad.

घटक m. a match-maker , negotiator of matrimonial alliances RTL. p.377(See. घट-दासी)

घटक m. a tree that produces fruits without apparent flowers L.

घटक m. ( घाट्) Pan5cat.

घटक m. a period of time (= 24 [or 48 W. ] minutes) Su1ryas. BhP. v , 21 , 4 and 10 HYog. iii , 63 Sch. on Jyot. (YV) 25 and 40 f. Tantr.

घटक m. (= कलाKa1tyS3r. ii , 1 , 1 and 17 Sch. )

घटक m. the घारीor Indian clock(See. टी) Gol. xi , 8

घटक m. (= घुट्)the ancle L.

"https://sa.wiktionary.org/w/index.php?title=घटक&oldid=347301" इत्यस्माद् प्रतिप्राप्तम्