चतुष्पथः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुष्पथः, पुं, (चत्वारः पन्थानो ब्रह्मचर्य्यादय आश्रमा यस्य । “ऋक्पूरिति ।” ५ । ४ । ७४ । इति अः ।) ब्राह्मणः । इति मेदिनी । थे २७ ॥

"https://sa.wiktionary.org/w/index.php?title=चतुष्पथः&oldid=133711" इत्यस्माद् प्रतिप्राप्तम्