चन्द्रः

विकिशब्दकोशः तः
इन्दुः

संस्कृतम्[सम्पाद्यताम्]

  • चन्द्रः, शशाङ्क. इन्दु, शर्वरीश, शीतांसु, सोम, यामिनीपति।

नाम[सम्पाद्यताम्]

  • चन्द्रः नाम चन्द्र।

इन्दुः मतिः सोमः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रः, पुं, (चन्दयति आह्लादयति चन्दति दीप्यते इति वा । चन्द + “स्फायितञ्चीति ।” उणां ।

"https://sa.wiktionary.org/w/index.php?title=चन्द्रः&oldid=461728" इत्यस्माद् प्रतिप्राप्तम्