चर्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मन् नपुं।

मृगचर्मः

समानार्थक:अजिन,चर्मन्,कृत्ति

2।7।46।2।2

अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी। अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्.।

सम्बन्धि1 : संन्यासी

वृत्तिवान् : चर्मकारः

पदार्थ-विभागः : अवयवः

चर्मन् नपुं।

फलकः

समानार्थक:फलक,फल,चर्मन्,खेटक

2।8।90।2।3

त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्. फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥

अवयव : फलकमुष्टिः

वृत्तिवान् : फलकधारकः

वैशिष्ट्य : फलकधारकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मन् [carman], n. [चर्-मनिन् Uṇ.4.144] Skin (of the body).

Leather, hide; Ms.2.41,174.

The sense of touch.

A shield; Śi.18.21. -Comp. -अन्तः a piece or strap of leather. -अम्भस् n. lymph. -अवकर्तन working in leather. -अवकर्तिन्, अवकर्तृ m. a shoe-maker; तक्ष्णश्चर्मावकर्तुश्च Mb.12.36.29; आयुः सुवर्णकाराणां यशश्चर्माव- कर्तिना Ms.4.218 -कषा N. of a plant, Mimosa abstergens (Mar. शिकेकाई). -कारः, -कारिन्, -कृत् m.

a shoe-maker, currier; वंशचर्मकृतस्तथा Rām.

a mixed caste (from a Chāṇḍāla woman and fisherman). -कारकः a worker in leather. -कलिः, -लम् a wart. -चटकः, -का, -चटिका, -चटी a bat. -चित्रकम् white leprosy.

जम् hair.

blood. -तरङ्गः a wrinkle. -तिल a. covered with pimples. -दण्डः, -नालिका, -नासिका a whip. -दलम्, -दूषिका a kind of leprosy, cutaneous disease. -द्रुमः, -वृक्षः the Bhūrja tree. -पट्टिका a flat piece of leather for playing upon with dice. -पत्रा a bat, the small house-bat. -पादुका a leather shoe. -पुटः, -पुटकः A leather bag for carrying water. L. D. B. -प्रभेदिका a shoe maker's awl.-प्रसेवकः, -प्रसेविका a bellows. -बन्धः a leather band or strap. -मुण्डा an epithet of Durgā. -म्नः A warrior using leather-armour; चर्मम्णा अभितो जनाः Rv.8.5.38.-यष्टिः f. a whip. -रङ्गाः m. (pl.) N. of a people in the north-west of Madhyadeśa; मरुकुत्सचर्मरङ्गाख्याः Bṛi. S.14. 23. -वसनः 'clad in skin', N. of Śiva. -वाद्यम् a drum tabor &c. -संभवा large cardamoms. -सारः lymph, serum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मन् n. hide , skin RV. AV. iv f. , x ff. TS. etc.

चर्मन् n. bark W.

चर्मन् n. parchment W.

चर्मन् n. a shield MBh. R. BhP. Katha1s.

चर्मन् n. = र्मा-ख्यCar. vi , 7 , 11

चर्मन् n. ([ cf. गल-, दुश्-; ? ; Lat. corium ; Hib. croicionn.])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Carman, denoting ‘hide’ in general, is a common expression from the Rigveda onwards.[१] The oxhide was turned to many uses, such as the manufacture of bowstrings, slings, and reins (see Go). It was especially often employed to place above the boards[२] on which the Soma was pressed with the stones.[३] It was possibly also used for making skin bags.[४] Carmaṇya denotes leather-work generally in the Aitareya Brāhmaṇa.[५]

The art of tanning hides (mlā) was known as early as the Rigveda,[६] where also the word for ‘tanner’ (carmamna) occurs.[७] Details of the process are lacking, but the Śatapatha Brāhmaṇa[८] refers to stretching out a hide with pegs (śañkubhiḥ), and the Rigveda[९] mentions the wetting of the hide.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मन् न.
(बैल का) चमड़ा, ‘रोहिते चर्मण्यानुडुहे हविष्यपात्राणि मिमीते तं चातुष्प्राश्यं पचति’, का.श्रौ.सू. 4.8.2 (आधान); ला.श्रौ.सू. 3.1०.11; द्रा.श्रौ.सू. 1०.2.12 (महाव्रत में चमड़ों का जोड़ा); ‘चर्माण्युत्तरलोमानि प्राग्ग्रीवाणि’, का.श्रौ.सू. 1.1०.4 (इष्टि में चर्म को भूमि पर प्राग्ग्रीव=पूर्व की ओर गरदन करके फैला दिया जाता है); द्रष्टव्य-मलमूद, BSL 169(1), 1974, पृ. 73-83.

  1. Rv. i. 85, 5;
    110, 8;
    161, 7;
    iii. 60, 2;
    iv. 13, 4, etc.;
    Av. v. 8, 13;
    x. 9, 2;
    xi. 1, 9, etc.;
    Taittirīya Saṃhitā, iii. 1, 7, 1;
    vi. 1, 9, 2, etc. The stem carma, neuter (loc., carme), is found in the Taittirīya Brāhmaṇa, ii. 7, 2, 2.
  2. Hillebrandt, Vedische Mythologie, 1, 148-150;
    181-183.
  3. Rv. x. 94, 9;
    116, 4.
  4. Rv. x. 106, 10, is so taken by Zimmer, Altindisches Leben. 228, who compares Odyssey, x. 19.
  5. v. 32. Cf. paricarmaṇya, Sāṅkhāyana Āraṇyaka, ii. 1.
  6. viii. 55, 3 (a late hymn).
  7. viii. 5, 38;
    Vājasaneyi Saṃhitā, xxx. 15;
    Taittirīya Brāhmaṇa, iii. 4, 13, 1. For the form, cf. Macdonell, Vedic Grammar, p. 38, n. 1;
    p. 249, n. 4.
  8. ii. 1, 1, 9.
  9. i. 85, 5.

    Cf. Zimmer, Altindisches Leben, 228, 253.
"https://sa.wiktionary.org/w/index.php?title=चर्मन्&oldid=499535" इत्यस्माद् प्रतिप्राप्तम्