चातक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातकः, पुं, (चतते याचते जलमम्बुदमिति । चत याचने + ण्वुल् ।) स्वनामख्यातपक्षी । तत्- पर्य्यायः । स्तोककः २ सारङ्गः ३ मेघजीवनः ४ । इति राजनिर्घण्टः ॥ तोककः ५ । इत्यमरः । २ । ५ । १७ ॥ शारङ्गः ६ । इति भरतः ॥ (यथा, मेघदूते । ९ । “वामश्चायं नुदति मधुरं चातकस्ते सगर्व्वः ॥”) तन्मांसगुणाः । लघुत्वम् । शीतत्वम् । कफरक्त- पित्तनाशित्वम् । अग्निकारित्वञ्च । इति राज- वल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातक पुं।

चातकपक्षी

समानार्थक:शारङ्ग,स्तोकक,चातक,सारङ्ग,दिवौकस्

2।5।17।1।4

दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः। कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातक¦ पुंस्त्री चत--याचने कर्त्तरि ण्वुल्। सारङ्गे स्वनामख्याते खगभेदे स्त्रियां जातित्वात् ङीष्। अयञ्च पक्षीत्र्याहणेषु सुश्रुते पठितः।
“त्र्याहणा विकिराश्चेत्युक्त्वा
“मघुराः कषाया दोषशमनाश्चेति” सामान्यतस्तद्गु-णास्तत्रोक्ताः।
“स्थगयन्त्यमूः शमितचातकार्त्तस्वराः” माघः।
“किं चातकः फलमपेक्ष्य सवज्रपाताम्” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातक¦ m. (-कः) A bird, a kind of cuckoo, (Cuculus melanoleucus.) E. चत् to beg, affix कर्त्तरि ण्वुल्; begging water from the clouds, the supposed sole source of the fluid which this bird drinks.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातकः [cātakḥ], (-की f.) [चत् याचने कर्तरि ण्वुल्] N. of a bird which is supposed to live only on rain-drops; सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः Bh.2.121; see also 2.51 and R.5.17.

Comp. आनन्दनः the rainy season.

a cloud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातक m. the bird Cucculus melanoleucus (said to subsist on rain-drops) S3ak. vii , 7 Ragh. xvii , 15 Megh. etc.

"https://sa.wiktionary.org/w/index.php?title=चातक&oldid=499543" इत्यस्माद् प्रतिप्राप्तम्