चित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्र, त् क क्षणिकेक्षणे । लेख्येऽद्भुते । इति कवि- कल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) क्षणिके- क्षणं कदाचिद्दर्शनम् । चित्रयति चित्रापयति राहुं लोकः कदाचित् पश्यतीत्यर्थः । चित्रयति प्रतिमां लोकः । इति दुर्गादासः ॥

चित्रम्, क्ली, (चित्रयतीति । चित्र + कर्म्मणि अप् । यद्वा, चीयते इति । “अमिचिमिशमिभ्यः क्त्रः ।” उणां ४ । १६४ । इति क्त्रः ।) तिलकम् । आलेख्यम् । (यथा, पञ्चदश्याम् । ६ । ५ । “उत्तमाधमभावेन वर्त्तन्ते पटचित्रवत् ॥”) अद्भुतम् । (यथा, रामायणे । १ । १० । “चित्रं संक्रीडमानास्ताः क्रीडनैर्विविधैस्तथा ॥”) कर्व्वुरवर्णः । (यथा, माधे । १ । ८ “निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा ॥”) तद्युक्ते त्रि । इति मेदिनी । रे, २५ ॥ (अल- ङ्कारविशेषः । यथा, -- “तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ।” सन्निवेशविशेषेण यत्रन्यस्ता वर्णाः खड्गमुरज- पद्माकारमुल्लासयन्ति तच्चित्रं काव्यम् ॥ * ॥ अष्टिसंज्ञकषोडशाक्षरावृत्तिच्छन्दोभेदः । तल्ल- क्षणं यथा, छन्दोमञ्जर्य्याम् । “चित्रसंज्ञमीरितं समानिकापदद्बयन्तु ।” उदाहरणं यथा, -- “विद्रुमारुणाधरोष्ठशोभि वेणुवाद्यहृष्ट- वल्लवीजनाङ्गसङ्गजातमुग्धकण्टकाङ्ग ! । त्वां सदैव वासुदेव ! पुण्यलभ्यपाद ! देव ! वन्यपुष्पचित्रकेश ! त्वां स्मरामि गोपवेश ! ॥”) आकाशः । कुष्ठविशेषः । इति हेमचन्द्रः । ६ । ३४ ॥ (आश्चर्य्यान्विते, त्रि । यथा, महाभारते । १ । १ । ३ । “चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥”)

चित्रः, पुं, (चित्रयति पापपुण्ये विचार्य्य चित्रं करोति लिखतीत्यर्थः । चित्र + णिच् + अच् । यद्वा चीयन्ते उपचीयन्ते प्रेतलोका येन । चि + “अमिचिमिशमिभ्यः क्त्रः ।” उणां । ४ । १६४ । इति क्त्रः ।) यमविशेषः । यथा, तिथ्यादितत्त्वे । “वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥” कर्व्वुरवर्णः । इत्यमरटीकायां भरतः ॥ (सर्प- विशेषः । यथा, महाभारते । २ । ९ । ८ । “कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्य्यवान् ॥” धृतराष्ट्र-पुत्त्रभेदः । यथा, तत्रैव । १ । ११७ । ४ । “चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥”) एरण्डवृक्षः । अशोकवृक्षः । चित्रकवृक्षः । इति राजनिघण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्र नपुं।

नानावर्णाः

समानार्थक:चित्र,किर्मीर,कल्माष,शबल,कर्बुर,शार

1।5।17।1।1

चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे। गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति॥

पदार्थ-विभागः : , गुणः, रूपम्

चित्र वि।

अद्भुतरसः

समानार्थक:विस्मय,अद्भुत,आश्चर्य,चित्र,अहह

1।7।19।2।4

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

चित्र नपुं।

आलेख्यम्

समानार्थक:चित्र

3।3।179।1।1

आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः। योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः॥

वृत्तिवान् : चित्रकारः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्र¦ क्षणिके--लेख्ये अद्भुते च अद॰ चु॰ उभ॰ सक॰ सेट्। चित्रयति ते अचिचित्रत् त। चित्रितः चित्रः।

चित्र¦ न॰ चित्र--भावे अच् चि--ष्ट्रन् वा।

१ तिलके।

२ आलेख्ये

३ अद्भुते

४ कर्वूरवर्ण्णे

५ तद्युक्ते त्रि॰ मेदि॰।

६ आकाशे

७ कुष्ठभेदे हेम॰।

८ यमभेदे पु॰
“वृकोदरायचित्राय” यमतर्पणमन्त्रः।

९ एरण्डंवृक्षे

१० अशोकवृक्षे

११ चित्रकवृक्षे राजनि॰

१२ चित्रगुप्ते चित्रगुप्तशब्दे दृश्यम्

१३ शब्दालङ्कारभेदे न॰ अलङ्कारशब्दे

३९

० पृ॰ दृश्यम्।
“चित्रसंज्ञमीरितं प्रमाणिकापदद्वयम्” वृ॰ र॰ उक्ते

१५ षोडशाक्षरपादके छन्दोभेदे।
“निसर्गचित्रोज्ज्वल-सूक्ष्मपक्ष्मणा”
“चित्रं चकार पदमर्द्धपुलायितेन”
“रुचिरचित्रतनूरुहशालिभिः” इति च माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्र¦ r. 10th cl. (चित्रयति-ते)
1. To paint, to delineate, to colour with various colours, &c.
2. To wonder.
3. To cause wonder or be won- derful.
4. To see a rare or wonderful sight. चु-उभ-सक-सेट् | [Page269-a+ 60]

चित्र¦ mfn. (-त्रः-त्रा-त्रं)
1. Variegated, spotted, speckled.
2. Wonderful, surprising. m. (-त्रः) A name of YAMA. f. (-त्रा)
1. A plant: see मूषिक- पर्णी।
2. A kind of cucumber: see गोडुम्बा।
3. A plant, commonly Danti: see दन्तिका।
4. A name of SUBHADRA, the sister of JAGAN- NATHA.
5. A star in the virgin's spike.
6. A kind of snake.
7. A name of river.
8. Illusion, wordly unreality.
9. The name of a nymph of Swarga.
10. A form of metre. (त्रं)
1. Wonder, surprize.
2. Painting, delineation, writting, &c.
3. Sky, heaven.
4. A circular ornament, a sectarial mark on the forehead.
5. White or spotted leprosy.
6. Facetious conver- sation, conundrums, riddles, &c.
7. Writing or arrange- ment of verses in mathematical or other fanciful figures. mn. (-त्रः-त्रं) Variegated colour. E. चि to accumulate. Unadi affix क्ति, or चित् the mind, and त्र what preserves, from त्रै with क affix, and the duplicate त rejected, or चित्र-भावे अच्, चि-ष्ट्रन् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्र [citra], a. [चित्र्-भावे अच्; चि-ष्ट्रन् वा Uṇ.4.163]

Bright, clear.

Variegated, spotted, diversified.

amusing, interesting, agreeable; Māl.1.4.

Various, different, manifold; Pt.1.136; Ms.9.248; Y.1.288.

Surprising, wonderful, strange; किमत्र चित्रम् R.5.33; Ś.2.15.

Perceptible, visible.

Conspicuous, excellent, distinguished; न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् Bhāg.1.5.1.

Rough, agitated (as the sea, opp सम).

Clear, loud, perceptible (as a sound).

त्रः The variegated colour.

A form of Yama.

The Aśoka tree.

= चित्रगुप्त q. v. below.

त्रम् A picture, painting, delineation चित्रे निवेश्य परिकल्पितसत्त्वयोगा Ś.2.9; पुनरपि चित्रीकृता कान्ता Ś.6.2,13,21 &c.

A brilliant ornament or ornament.

An extraordinary appearance, wonder.

A sectarial mark on the forehead.

Heaven, sky.

A spot.

The white or spotted leprosy.

(In Rhet.) The last of the three main divisions of Kāvya (poetry). (It is of two kinds शब्दचित्र and अर्थ-वाच्य-चित्र, and the poetical charm lies mainly in the use of figures of speech dependent on the sound and sense of words. Mammaṭa thus defines it: शब्दचित्रं वाज्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् K. P.1. As an instance of शब्दचित्र may be cited the following verse from R. G. मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे । गोत्रारिगोत्रजैत्राय गोत्रात्रे ते नमो नमः ॥

Anything bright which strikes the eye.

Playing upon words, punning, using conundrums, riddles &c.

A lotus. ...... मङ्गले तिलके हेम्नि व्योम्नि पद्मे नपुंसकम् । Nm. -त्रम् ind. Oh !, how strange !, what a wonder ! चित्रं बधिरो नाम व्याकरणमध्येष्यते Sk. -Comp. -अक्षी, -नेत्रा, -लोचना a kind of bird commonly called Sārikā. -अङ्ग a. striped, having a spotted body.

(ङ्गः) a kind of snake.

N. of Arjuna.

(ङ्गम्) vermilion.

yellow orpiment. -अङ्गद a. decked with brilliant bracelets. (-दा) N. of a wife of Arjuna and mother of Babhruvāhana. -अङ्गदसूः f. an epithet of Satyavatī, mother of Vyāsa. -अन्नम् rice dressed with coloured condiments; Y.1.34. -अपूपः a kind of cake. -अर्पित a. committed to a picture, painted. ˚आरम्भ a. painted; चित्रार्पितारम्भ इवावतस्थे R.2.31; Ku.3.42. -आकृतिः f. a painted resemblance, portrait.-आयसम् steel. -आरम्भः a painted scene, outline of a picture; V.1.4. v. l. -उक्तिः f.

agreeable or frequent discourse; जयन्ति ते पञ्चममित्रचित्रोक्तिसंदर्भविभूषणेषु Vikr.1.

a voice from heaven.

a surprising tale. -ओदनः boiled rice coloured with turmeric &c. -कण्ठः pigeon.-कथालापः telling agreeable or charming stories.

कम्बलः painted cloth used as an elephant's housing

a variegated carpet.

कर a painter.

an actor.-कर्मन् n.

an extraordinary act; धीर्न चित्रीयते कस्माद- भित्तौ चित्रकर्मणा Ks.6.5.

ornamenting, decorating.

a picture; Mu.2.4.

magic. (-m.)

a magician, one who works wonders.

a painter. ˚विद् m.

a painter.

a magician.

कायः a tiger in general.

a leopard or panther.

कारः a painter.

N. of a mixed tribe; (स्थपतेरपि गान्धिक्यां चित्रकारो व्यजायत Parāśara). -कूटः N. of a hill and district near Prayāga; दृप्तः कुकुद्मानिव चित्रकूटः R.12;15;13.47, U.1. -कृत्a. astonishing, surprising. (-m.) a painter. -कोलः a kind of lizard. -क्रिया, -कृत्यम् painting; आहूय स्वसुता- वासे चित्रकृत्ये न्ययुङ्क्त माम् Ks.71.82. -क्षत्र a. Ved. having manifold power, or one whose wealth is visible; चित्रक्षत्र चित्रतमं वयोधाम् Rv.6.6.7. -ग, -गत a.

painted, drawn in a picture; संपूर्णलक्षणा देवी प्रतिभाति स्म चित्रगा Ks.5.31.

coloured, variegated. -गन्धम् yellow orpiment.-गुप्तः one of the beings in Yama's world recording the vices and virtues of mankind; नामान्येषां लिखामि ध्रुवमहम- धुना चित्रगुप्तः प्रमार्ष्टु Mu.1.2. -गृहम् a painted room.-जल्पः a random or incoherent talk, talk on various subjects. -तण्डुलम् a medicinal plant said to possess anthelmintic virtues. -त्वच् m. the Bhūrja tree. -दण्डकः the cotton-plant. -धा ind. in many ways; तर्कयामास चित्रधा Bhāg.3.13.2. -न्यस्त a. painted, drawn in a picture; Ku.2.24. -पक्षः the francoline partridge.

पटः, ट्टः a painting, a picture.

a coloured or chequered cloth. -पद a.

divided into various parts.

full of graceful expressions. -पादा the bird called Sārikā. -पिच्छकः a peacock. -पुङ्खः a kind of arrow.-पृष्ठः a sparrow. -प्रतिकृतिः f. representation in colours, a painting, a picture. -फलः, -फलकः A kind of large flat fish; L. D. B.

फला A smaller kind of flat fish.

N. of several plants. -फलकम् a tablet for painting, a picture-board. -बर्हः a peacock; -भानु a. of a variegated colour, shining with light; चित्रभानुरुषसां भात्यग्रे R.7.9.3; प्रपूर्वगौ पूर्वजौ चित्रभानू Mb.1.3.57.

(नुः) fire; पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे Mb.1.53. 5.

the sun; (चित्रभानुर्विभातीति दिने रवौ रात्रौ वह्नौ K. P. 2 given as an instance of one of the modes of अञ्जन).

N. of Bhairava.

the Arka plant.

Śiva.

an epithet of the Aśvins.

the first year of the first cycle of Jupiter. -भाष्यम् A diplomatic speech; Mb. 5.35.71. -भूत a. painted. -मण्डलः a kind of snake.-मृगः the spotted antelope. -मेखलः a peacock. -योधिन्a. fighting in a wonderful manner; लब्धास्त्रश्चित्रयोधी च मनस्वी च दृढवतः 5.17.3. (-m.) an epithet of Arjuna.

रथः the sun.

N. of a king of the Gandharvas, one of the sixteen sons of Kaśyapa by his wife Muni; अत्र मुनेस्तनयश्चित्रसेनादीनां पञ्चदशानां भ्रातॄणामधिको गुणैः षोडश- श्चित्ररथो नाम समुत्पन्नः K.136; V.1. -लिखनम् painting.-लिखित a.

painted.

dumb, motionless (as in a picture). -लेख a. of beautiful outlines, highly arched; रुचिस्तव कलावती रुचिरचित्रलेखे श्रुवौ Gīt.1.

(खा) a portrait, picture.

N. of a friend and companion of Uṣā, daughter of Bāṇa. [When Uṣā related to her her dream, she suggested the idea of taking the portraits of all young princes in the neighbourhood; and on Uṣā's recognising Aniruddha, Chitralekhā, by means of her magical power, conveyed him to her palace.] -लेखकः a painter. -लेखनिका a painter's brush. -वदालः the sheat-fish. -वनम् N. of a forest near the Gaṇḍakī. -वाजः a cock. -विचित्र a.

variously coloured, variegated.

multiform. -विद्या the art of painting. -शाला a painter's studio. -शिखण्डिन्m. an epithet of the seven sages:मरीचि, अङ्गिरस्, अत्रि, पुलस्त्य, पुलह, क्रतु and वसिष्ठ; मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः ॥ Mb.12.335.29. ˚जः an epithet of Bṛihaspati. -शिरस् m. -शीर्षकः a kind of venomous insect. -श्रीः great or wonderful beauty. -संस्थ a. painted. -हस्तः a particular position of the hands in fighting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्र mf( आ)n. conspicuous , excellent , distinguished RV.

चित्र mf( आ)n. bright , clear , bright-coloured RV.

चित्र mf( आ)n. clear (a sound) RV.

चित्र mf( आ)n. variegated , spotted , speckled (with instr. or in comp. ) Nal. iv , 8 R. Mr2icch. VarBr2S.

चित्र mf( आ)n. agitated (as the sea , opposed to सम) R. iii , 39 , 12

चित्र mf( आ)n. various , different , manifold Mn. ix , 248 Ya1jn5. i , 287 MBh. etc.

चित्र mf( आ)n. (execution) having different varieties (of tortures) Mn. ix , 248 Das3. vii , 281

चित्र mf( आ)n. strange , wonderful Ra1jat. vi , 227

चित्र mf( आ)n. containing the word चित्रS3Br. vii , 4 , 1 , 24 Ka1tyS3r. xvii

चित्र mf( आ)n. in different ways R. i , 9 , 14

चित्र mf( आ)n. (to execute) with different tortures Das3. vii , 380

चित्र m. variety of colour L. Sch.

चित्र m. Plumbago zeylanica L.

चित्र m. Ricinus communis L.

चित्र m. Jonesia अशोकL.

चित्र m. a form of यमTithya1d.

चित्र m. N. of a king RV. viii , 21 , 18 ( चित्र)

चित्र m. of a जाबाल-गृहपति(with the patr. गौश्रायणि), KaushBr. xxiii , 5

चित्र m. of a king (with the patr. गाङ्ग्यायनि) KaushUp. i

चित्र m. of a son of धृतराष्ट्रMBh. i , vii

चित्र m. of a द्रविडking , PadmaP. v , 20 , 1 ( v.l. त्रा-क्ष)

चित्र m. of a गन्धर्वGal.

चित्र n. anything bright or coloured which strikes the eyes RV. VS. TS. S3Br. Ta1n2d2yaBr. xviii , 9

चित्र n. a brilliant ornament , ornament RV. i , 92 , 13 S3Br. ii , xiii

चित्र n. a bright or extraordinary appearance , wonder , ii S3ak. Pan5cat. Bhartr2. etc.

चित्र n. (with यदि[ S3ak. iii , 9/10 ] or यद्[ Hariv. 9062 S3ak. Katha1s. xviii , 359 ] or fut. [ Pa1n2. 3-3 , 150 f. ]) strange , curious( e.g. चित्रं बधिरो व्याकरणम् अध्येष्यते" it would be strange if a deaf man should learn grammar " Ka1s3. )

चित्र n. strange! Hariv. 15652 Katha1s. v , vii Ra1jat. i , iv

चित्र n. the ether , sky L.

चित्र n. a spot MBh. xiii , 2605

चित्र n. a sectarial mark on the forehead L.

चित्र n. = कुष्ठL.

चित्र n. a picture , sketch , delineation MBh. Hariv. 4532 (573680 स-चित्रmfn. = -ग) R. S3ak. etc. ( ifc. f( आ). Megh. 64 )

चित्र n. variety of colour L.

चित्र n. a forest( वनfor धन?)of variegated appearance Sch. on Ka1tyS3r. xxi , 3 , 23 and Shad2vBr. ii , 10

चित्र n. various modes of writing or arranging verses in the shape of mathematical or other fanciful figures (syllables which occur repeatedly being left out or words being represented in a shortened form) Sarasv. ii , 16 Kpr. ix , 8 Sa1h.

चित्र n. punning in the form of question and answer , facetious conversation , riddle , iv , 14/v Prata1par. Kuval.

चित्र n. See. a- and , सु-चित्र, दानु-, वि-

चित्र n. चैत्र.

चित्र त्रक, त्रट, etc. See. 4. चित्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Vasudeva and मदिरा. Br. III. ७१. १७२.
(II)--a son of अगावत. Br. III. ७१. २५७. [page१-601+ २६]
(III)--a commander of भण्ड killed by चित्रा. Br. IV. २५. ९९.
(IV)--a son of Citrasena. वा. ९६. २४८.
(V)--a नक्षत्र. वा. ६६. ४९.
(III)--a name of a constellation; फलकम्:F1:  वा. ८२. 8.फलकम्:/F श्राद्धम् on that day gets good children. फलकम्:F2:  Br. III. १८. 7.फलकम्:/F
(IV)--a daughter of मदिरा. वा. ९६. १७०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citra : m.: A mythical serpent.

One of the snakes who without fatigue wait upon Varuṇa in his sabhā; strong, marked with banner (patākin), and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 8, 10; one of the two big snakes (mahānāgau), the other being Airāvata, shaken on hearing the roar of Skanda; both held by Skanda in his two hands when he saw them approaching to attack him 3. 214. 22-23.


_______________________________
*1st word in left half of page p22_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citra : m.: A mythical serpent.

One of the snakes who without fatigue wait upon Varuṇa in his sabhā; strong, marked with banner (patākin), and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 8, 10; one of the two big snakes (mahānāgau), the other being Airāvata, shaken on hearing the roar of Skanda; both held by Skanda in his two hands when he saw them approaching to attack him 3. 214. 22-23.


_______________________________
*1st word in left half of page p22_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citra is the name of several persons. (a) The Rigveda[१] contains a Dānastuti (‘Praise of Gifts’) of a prince Citra. The later legend[२] attributes this panegyric to Sobhari, and describes Citra as king of the rats.

(b) Citra Gāṅgyāyani or Gārgyāyaṃ is mentioned in the Kauṣītaki Upaniṣad[१] as a contemporary of Āruṇi and Śvetaketu.

(c) Citra Gauśrāyaṇi is mentioned as a teacher in the Kauṣītaki Brāhmaṇa.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्र पु.
‘चित्र’ शब्द द्वारा संकेतित मन्त्र, अर्थात् वा.सं. 27.39; ‘कया नश्चित्र आभुवत्’ आदि, का.श्रौ.सू. 17.4.4 (पुरुषे चित्रे साम गायति), (चयन); तुल. श. ब्रा. 7.2.1.22-24; -वसी, जै. ब्रा. III.1०1।

  1. १.० १.१ viii. 21, 18.
  2. Bṛhaddevatā, vii. 58 et. seq., with Macdonell's notes.
  3. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx1b_ve1_974 इत्यस्य आधारः अज्ञातः
"https://sa.wiktionary.org/w/index.php?title=चित्र&oldid=499563" इत्यस्माद् प्रतिप्राप्तम्