चुर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुर् [cur], 1 U. (चोरयति-ते, चोरित)

To rob, steal; Ms.8.333; V.3.17.

(Fig.) To bear, have, possess, take, assume; अचूचुरच्चन्द्रमसो$भिरामताम् Śi.1.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुर् cl.10. चोरयति(rarely तेMBh. xiii , 5508 Ma1rkP. xv , 23 ; aor. अचूचुरत्S3is3. i , 16 ; cl.1. चोरतिVop. xvii , 1 ) , to steal Mn. viii , 333 MBh. etc. ; to rob any one( acc. ) Hariv. 11146 ; to cause to disappear Sin6ha7s. Introd. 3/4 (1. sg. चूरयामि).

"https://sa.wiktionary.org/w/index.php?title=चुर्&oldid=499584" इत्यस्माद् प्रतिप्राप्तम्