विकिशब्दकोशः तः

छेकोक्ति:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छ, छकारः । स तु व्यञ्जनसप्तमवर्णः । चवर्गद्वितीय- वर्णश्च । (वङ्गाक्षरैः) तस्य लेखनप्रकारो यथा, “ऊर्द्ध्वादधोगता रेखा कुञ्चिता कुण्डली ततः । पुनश्चाधोगता तासु सन्ति ब्रह्मेशविष्णवः ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्योच्चारणस्थानं तालु । इति व्याकरणम् ॥ (“इचुयशानान्तालु ।” इति सूत्रकारेणोक्तम् । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठाजावुपू ॥” इति शिक्षाग्रन्थः ॥) अस्योत्पत्तिर्यथा । प्रपञ्चसारे । “विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यन्तथा ।” अत्रोत्तरत्रापि वर्गस्य द्वितीयादिवर्णोच्चारणे स्वरस्पर्शनादिति स्तोकगम्भीरसंस्पर्शादिति च यथास्थानमन्वेतीति तट्टीकाकारो विश्वरूपः ॥ अस्या ध्यानं यथा, वर्णोद्धारतन्त्रे । “ध्यानमस्याः प्रवक्ष्यामि द्बिभुजान्तु त्रिलोचनाम् । पीताम्बरधरां नित्यां वरदां भक्तवत्सलाम् । एवं ध्यात्वा छकारन्तु तन्मन्त्रं दशधा जपेत् ॥” अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “छकारं परमाश्चर्य्यं स्वयं परमकुण्डली । सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा । त्रिबिन्दुसहितं वर्णं सदा ईश्वरसंयुतम् ॥ पीतविद्युल्लताकारं छकारं प्रणमाम्यहम् ॥” तस्य नामानि यथा, तन्त्रशास्त्रे । “छश्छन्दनं सुषुम्णा च पशुः पशुपतिर्म्मृतिः । निर्म्मलं तरलं वह्निर्भूतमात्रा विलासिनी ॥ एकनेत्रश्च वृषली द्विशिरा वामकूर्परः । गोकर्णा लाङ्गली वामकाममत्ता सदाशिवः ॥ माता निशाचरः पायुर्विक्षतः स्थितिशब्दकः ॥”

छम्, त्रि, (छायते परिस्क्रियते यत् इति । छो + कर्म्मणि घञर्थे कः ।) निर्म्मलम् । इति मेदिनी । छे, १ ॥ तरलम् । इत्येकाक्षरकोषः ॥

छः, पुं, (छो + भावे डः घञर्थे को वा ।) छेदनम् । इत्येकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰

१ छकारवर्णे। छो--घञर्थे भावे क।

२ छेदने स्त्री[Page2976-a+ 38] कर्म्मणि घञर्थे क।

३ निर्म्मले त्रि॰ मेदि॰।

४ गृहे न॰शब्दार्थचि॰। छद--बा॰ भावे ड।

५ छादने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छ¦ The aspirated letter corresponding to the preceding, and expressed by Ch'h.

छ¦ mfn. (छः-छा-छं)
1. Pure, clean.
2. Trembling, tremulous, unsteady. m. (छः) Cutting, dividing.
2. A part, a fragment. f. (छा)
1. Covering, concealing.
2. An infant, a child, any young animal. E. छो to cut, or छद् to cover, &c. affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छ [ch], a.

Pure, clean.

Trembling, unsteady.

छः A part, fragment.

Cutting, dividing. Enm. says: छः सोमः

छा Covering, concealing.

An infant, a child.

Quick-silver.

The number seven; छा च रुट् ibid. -छम् A house; छमर्चिर्भूतलं स्वः स्यात् कूटं कूलं मुखं कुलम् । ibid. Nm. says: 'छ इत्याच्छादने$ब्जे च छं क्लीबे संवृतौ पुमान् । त्रिष्वयं निर्मले नित्ये मलिने भेदके$पि च ॥

छम् [cham], 1 P. (छमति) To eat, consume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छ the 7th consonant (aspirate of the preceding).

छ m. ( छो)dividing L.

छ m. a fragment L.

छ mfn. pure , clean L.

छ mfn. tremulous , unsteady L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



chatravatī .................................. p528
chāvī ............................................ p355

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



chatravatī .................................. p528
chāvī ............................................ p355

"https://sa.wiktionary.org/w/index.php?title=छ&oldid=507763" इत्यस्माद् प्रतिप्राप्तम्