जनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिः, स्त्री, (जननमिति । जन + “जनिघसि- भ्यामिण् ।” उणां ४ । १२९ । इति इण् । जनिवध्योश्चेति वृद्धिनिषेधः ।) उत्पत्तिः । इत्यमरः । १ । ४ । ३० ॥ (यथा, हरि- वंशे । २०८ । ४० । “वनस्पत्योषधींश्चैव युगपत् प्रतिपद्यसे । बालभावाय वसुधां पक्षे पक्षे जनिस्तव ॥” जायते यस्याम् । जन + आधारे इण् ।) नारी । माता । इति शब्दरत्नावली ॥ (जायते सुख- मनयेति । करणे इण् ।) जनीनामगन्धद्रव्यम् । इत्यमरटीकायां रायमुकुटः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनि स्त्री।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

1।4।30।1।4

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनि(नी)¦ स्त्री जनं--भावे इन् वा ङीप्।

१ उत्पत्तौ
“जनिःकर्त्तुः प्रकृतिः” पा॰

२ अभूतप्रादुर्भावे। जायते स्वयं गर्भोवाऽस्याम्, आधारे इ।

२ नार्य्याम्।

३ मातरि

४ स्नुषायां चअमरः

५ जायायाम्। जायते आरोग्यमनया।

६ ओषधि-भेदे

७ जतुकायाञ्च शब्दरत्ना॰।

८ जनीनामगन्धद्रव्येरायमुकुटः।
“उदीर्य्य धुर्य्यं कपटाज्जनीं जनः” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनि¦ f. (-निः-नी)
1. A woman in general.
2. A mother.
3. Birth, pro- duction.
4. The wife of a son, or brother's son, &c.
5. A fragrant plant: see जतूका। E. जन् to be born or to bear, Unadi affix भावे इन्, and optionally वा ङीप् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिः [janiḥ] जनिका [janikā] जनी [janī], जनिका जनी f.

Birth, creation, production; अम्भोजन्मजनिस्तदन्तरगतः Bhāg.1.13.15.

A woman.

A mother.

A wife; जन्युः पतिस्तन्वं 1 मा विविश्याः Rv.1.1.3.

A daughtert-in-law.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनि f. a woman , wife( gen. न्युर्RV. x , 10 , 3 ) RV. ( pl. also fig. " the fingers ") VS.

जनि f. birth , production Sarvad. KapS. i , 97 , Sch.

जनि f. a kind of fragrant plant L.

जनि f. a mother L.

जनि f. birth , i.e. life AgP. xxxviii , 1

जनि f. birthplace Hariv. 11979

जनि f. the root जन्Ba1dar. iii , 1 , 24 Sch.

जनि f. See. ग्ना.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jani, Janī.--These words appear to denote ‘wife,’ usually applying to her in relation to her husband (Pati). The more general sense of ‘woman’ is doubtful; for when Uṣas is called a fair Janī,[१] ‘wife’ may be meant, and the other passage[२] cited for this sense by Delbrück,[३] which refers to the begetting of childern, seems to demand the sense of ‘wives.’ Since the words usually appear in the plural,[४] it is possible they may refer not to ‘wives’ proper, but to Hetairai. This is, however, rendered unlikely because the Rigveda[५] uses the phrase patyur janitvam, denoting ‘wifehood to a husband,’ as well as the expression janayo na patnīḥ,[६] ‘like wives (who are) mistresses,’[७] besides containing passages in which the word has reference to marriage.[८] The singular occurs in the dialogue of Yama and Yamī.[९]

  1. Rv. iv. 52, 1.
  2. v. 61, 3.
  3. Die indogermanischen Verwandschaftsnamen, 413.
  4. i. 85, 1;
    iv. 5, 5;
    19, 5;
    vii. 18, 2;
    26, 3;
    ix. 86, 32;
    Vājasaneyi Saṃhitā, xii. 35;
    xx. 40. 43, etc. Cf. Rv. x. 43, 1. In x. 110, 5, the phrase is patibhyo na janayaḥ, where both plurals may be generic
  5. x. 18, 8. Cf. janitvana in viii. 2, 42.
  6. i. 62, 10;
    186, 7.
  7. The distinction of sense was probably this: jani meant ‘wife,’ as bearing children (from jan, ‘beget’), while patnī was ‘wife,’ as being mistress of the house (feminine of pati, ‘lord,’ ‘husband’).
  8. v. 61, 3. So in x. 40, 10, the word seems certainly to refer to marriage.
  9. x. 10, 3.
"https://sa.wiktionary.org/w/index.php?title=जनि&oldid=499668" इत्यस्माद् प्रतिप्राप्तम्