जाया

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

फलकम्:सिद्धरूपम्-अकारान्त स्त्रीलिङ्गम् विवाहेन बन्धेन गृहस्थाश्रमाय स्वीकृता नारी। सामान्येन "सहधर्मम् चरत" इति स्वीकरण वाक्यम्

संस्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

विवाहेन बन्धेन गृहस्थाश्रमाय स्वीकृता नारी। सामान्येन "सहधर्मम् चरत" इति स्वीकरण वाक्यम्। भार्यमाणा इति पदार्थः।

इतरलिङ्गम्[सम्पाद्यताम्]

पतिः

  • जाया च पतिश्च -दम्पती

अनुवादाः[सम्पाद्यताम्]

मलयाळम्-ഭാര്യ പത്നി आङ्गलम्-wife, spouse हिन्दी-पत्नी, तमिळ्-மனைவி, பெண்டாட்டி, இல்லத்தரசி, வீட்டுக்காரி

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाया, स्त्री, (जायते पुत्त्ररूपेणात्माऽस्यामिति । जन् + यक आत्वञ्च ।) भार्य्या । इत्यमरः । २ । ६ । ६ ॥ (यथा, मनुः । ९ । ८ । “पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाया स्त्री।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

2।6।6।1।2

भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी। पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाया¦ स्त्री जायतेऽस्यां जनेर्यक् आत्वञ्च।

१ पत्न्यां विधिनो-ढायाम् अमरः।
“पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेहजायते। जायायास्तद्धि जायात्वं यद्यस्यां जायते पुनः” मनुः
“पतिः शुक्ररूपेण भार्य्यां संप्रविश्य गर्भतामापद्यतस्यां भार्य्यायां पुत्ररूपेण जायते। तथा च श्रुतिः
“आत्मा वै पुत्रनामासीति। जायायास्तदेव जायात्वंयतोऽस्यां पतिः पुनर्जायते। तथाच बह्वृच ब्राह्मणम्,
“पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्। तस्यांपुनर्नवो भूत्वा दशमे मासि जायते। तज्जायाभवति यदस्यां जायते पुनः। ततश्चासौ रक्षणीयेत्येत-दर्थं नाम निर्वचनम्” कुल्लू॰।
“अथ प्रजानामधिप{??}प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्” रघु।
“कः सन्नद्धेविरहविधुरां त्वय्युपेक्षेत जायाम्” मेघः।

२ ज्योति-षोक्ते लग्नावधिकसप्तमस्थाने। तत्र स्थाने जायायाःशुभाशुभचिन्तनीयत्वात् तथात्वम्। बहुब्री॰ जायाशब्दस्यनिङ्। युवती जायास्य युवजानिः
“युवजानिर्धनुष्पाणिः” भट्टिः। पतिशब्देन द्वन्द्वे तस्याः जम् दम वा भवति। जम्पती दम्पती वा पक्षे जायापती। [Page3115-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाया¦ f. (-या) A wife, one wedded according to the perfect ritual. E. जन् to be born, affix यक्; in whom a man is again born, that is to say, he is re-born in his children. जायते अस्याम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाया [jāyā], A wife. (The word is thus derived पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥ Ms.9.8; see also Malli. on R.2.1.) As last member of Bah. comp. जाया is changed to जानि; सीताजानिः 'one who has Sītā for his wife'; so युवजानिः, मामार्धजानिः -Comp. -अनुजीविन् m.,

आजीवः an actor, a dancer.

the husband of a harlot.

a needy man, pauper.

a kind of crane (बक).

घ्नः a murderer of his wife.

a mole or mark on the body indicative of the death of one's wife. -पती (dual) husband and wife. (The other forms of the comp. are दम्पती and जम्पती q. v.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाया f. " bringing forth(See. Mn. ix , 8 )" , a wife RV. AV. S3Br. etc.

जाया f. (in astron. ) the 7th lunar mansion VarBr2. Laghuj. i , 15.

जाया See. above.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JĀYĀ : Wife. The husband enters the wife in the form of semen and takes birth as the foetus and then is born from her as son and so the wife is called Jāyā.

“Patirbhāryāṁ sampraviśya
Garbho bhūtveha jāyate /
Jāyāyāstaddhi jāyātvaṁ
Yadasyāṁ jāyate punaḥ” //
(Manusmṛti, Chapter 9, Stanza 8).



_______________________________
*2nd word in left half of page 353 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāyā regularly denotes ‘wife,’ and, as opposed to Patnī, wife as an object of marital affection, the source of the continuance of the race.[१] So it is used of the wife of the gambler, and of the wife of the Brāhmaṇa in the Rigveda;[२] it is also frequently combined with Pati, ‘husband,’[३] both there and in the later literature.[४] Patnī, on the other hand, is used to denote the wife as partner in the sacrifice;[५] when no share in it is assigned to her, she is called Jāyā.[६] The distinction is, of course, merely relative; hence one text[७] calls Manu's wife Jāyā, another[८] Patnī. Later on Jāyā is superseded by Dāra.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाया स्त्री.
(जन् + यक् + टाप्) यजमान की पत्नी, जै.ब्रा. I.213।

  1. Delbrück, Die indogermanischen Verwandtschaftsnamen, 411, 412. Cf. Rv. i. 105, 2;
    124, 7;
    iii. 53, 4;
    iv. 3, 2;
    18, 3;
    ix. 82, 4;
    x. 10, 7;
    17, 1;
    71, 4, etc.;
    Av. iii. 30, 2;
    vi. 60, 1, etc.
  2. x. 34, 2. 3. 13, and x. 109.
  3. Rv. iv. 3, 2;
    x. 149, 4.
  4. Aitareya Brāhmaṇa, iii. 23, 1. Cf. vii. 13, 10;
    Śatapatha Brāhmaṇa, iv. 6, 7, 9. Cf. Maitrāyaṇī Saṃhitā, i. 6, 12.
  5. Śatapatha Brāhmaṇa, i. 9, 2, 14.
  6. i. 1, 4, 13.
  7. Ibid., i. 1, 4, 16.
  8. Maitrāyaṇī Saṃhitā, iv. 8, 1.
"https://sa.wiktionary.org/w/index.php?title=जाया&oldid=507457" इत्यस्माद् प्रतिप्राप्तम्