ज्वल्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

पठ् धातु परस्मै पदि

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः
Translations[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

ज्वलन्

शानच्[सम्पाद्यताम्]

ज्वल्यमानः

क्तवतु[सम्पाद्यताम्]

ज्वलितवान्

क्त[सम्पाद्यताम्]

ज्वलितः

यत्[सम्पाद्यताम्]

ज्वाल्यम्- ज्वलितुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

ज्वलनीयम्

तव्यम्[सम्पाद्यताम्]

पठितव्यम्

णिच्[सम्पाद्यताम्]

ज्वालयति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

ज्वलितुम्

त्वा[सम्पाद्यताम्]

ज्वलित्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल् [jval], 1 P. (ज्वलति, ज्वलित)

To burn brightly, blaze, glow, shine; ज्वलति चलितेन्धनो$ग्निः Ś.6.3; Ku. 5.3.

To be burnt up, be consumed or afflicted (as by fire) अमृतमधुरमृदुतरवचनेन ज्वलति न सा मलयजपवनेन Gīt.7.

To be ardent; जज्वाल लोकस्थितये स राजा Bk.1.4.

To burn (as a wound). -Caus. (ज्वलयति-ते, ज्वालयति-ते, but प्रज्वलयति)

To set on fire, light, kindle.

To irradiate, illuminate, brighten.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल् cl.1 P. ज्वलति( ep. also A1. ; p. लत्; aor. अज्वालीत्Pa1n2. 7-2 , 2 ; 3. pl. अज्वलिषुर्Bhat2t2. xv , 106 )to burn brightly , blaze , glow , shine TS. i S3Br. Gobh. MBh. etc. ; to burn (as a wound) Sus3r. : Caus. ज्वलयतिor ज्वाल्, to set on fire , light , kindle , make radiant , illuminate GopBr. ii , 5 , 5 ( A1. ) MBh. etc. : Intens. जाज्वलति( MBh. )or ल्यते( Pa1n2. 3-1 , 22 Ka1s3. ; p. ल्यमान)to flame violently , shine strongly , be brilliant MBh. R. VP. iii , 2 , 10 Ra1jat. i , 154.

"https://sa.wiktionary.org/w/index.php?title=ज्वल्&oldid=499795" इत्यस्माद् प्रतिप्राप्तम्