तथा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा, व्य, (तेन प्रकारेण । तद् + “प्रकारवचने थाल् ।” ५ । ३ । २३ । इति थाल् । तेन प्रकारे- णेत्यर्थः । यथा, मनुः । १ । ४ । “स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । प्रत्युवाचार्च्च्य तान् सर्व्वान् महर्षीन् श्रूयता- मिति ॥”) साम्यम् । इत्यमरः । ३ । ४ । ९ ॥ (यथा, मनुः । ६ । ९० । “यथा नदीनदाः सर्व्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्व्वे गृहस्थे यान्ति संस्थितिम् ॥”) अभ्युपगमः । पृष्टप्रतिवाक्यम् । समुच्चयः । (यथा, देवीभागवते । १ । २ । २६ । “सपादलक्षञ्च तथा भारतं मुनिना कृतम् । इतिहास इति प्रोक्तं पञ्चमं वेदसम्मतम् ॥”) निश्चयः । इति मेदिनी । थे, ३६ ॥ (यथा, रघुः । १ । २९ । “तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्व्वे तस्यासन् परार्थैकफला गुणाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा अव्य।

साम्यम्

समानार्थक:व,वा,यथा,तथा,इव,एवम्

3।4।9।1।4

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा¦ अव्य॰ तेन प्रकारेण तद् + प्रकारे थाल् विभक्तित्वात्।

१ तेन प्रकारेणेत्यर्थे

२ साम्ये च अमरः।

३ अभ्युपगमे

४ पूर्वप्रतिवचने

५ समुच्चये,

६ निश्चये च मेदि॰। तत्र साम्ये
“यथा नदोनदः सर्वे सागरे यान्ति संस्थितिम्। तथै-वाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्” मनुः। समुच्चये।
“विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्”
“ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथा परे” मनुः। तेन प्रकारेणेत्यर्थे
“कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मांगतः” भा॰ व॰

११ नलोपाख्यानम्।
“यथा क्रतु-रस्मिन् लोके भवति तथेत्य भवति” छा॰ उप॰।
“यथा कामो भवति तथा क्रतुर्भवति” शत॰ व्रा॰

१४ ।

७ ।

२ ।

७ ।

७ सत्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा¦ ind.
1. So, like, correlative to यथा as, &c.
2. Thus, (implying certain- ty.)
3. So, so be it, (implying assent or promise.)
4. Thus, then, therefore, (or reply.)
5. And, so, in (conjunction.) E. तद् in that, थाल् affix, implying manner.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा [tathā], [तद् प्रकारे थाल् विभक्तित्वात्] ind.

So, thus, in that manner; तथा मां वञ्चयित्वा Ś5; सूतस्तथा करोति V. 1.

And also, so also, as well as; अनागतविधाता च प्रत्युत्पन्नमतिस्तथा Pt.1.318; R.3.21.

True, just so, exactly so; यदात्थ राजन्यकुमार तत्तथा R.3.48; Ms.1. 42.

(In forms of adjuration) As surely as (preceded by यथा); see यथा. (For some of the meanings of तथा as a correlative of यथा, see under यथा). तथापि (oft. corr. of यद्यपि) 'even then,' 'still', 'yet', 'neverthe-less', प्रथितं दुष्यन्तस्य चरितं तथापीदं न लक्षये Ś.5; वरं महत्या म्रियते पिपासया तथापि नान्यस्य करोत्युपासनां Chāt.2.6; वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत R.3.34,62. तथेति shows 'assent' or 'promise'; तथेति शेषामिव भर्तुराज्ञा- मादाय मूर्ध्ना मदनः प्रतस्थे Ku.3.22; R.1.92;3.67; Ku. 6.3; तथेति निष्क्रान्तः (in dramas). तथैव; 'even so', 'just so'; 'exactly so'; तथैव च 'in like manner', तथा च 'and also', 'and likewise', 'in like manner', 'so it has been said; तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि Ms.9.19; तथाहि 'for so', 'as for instance', 'for this (it has been said)'; तं वेधा विदधे नूनं महाभूतसमाधिना । तथाहि सर्वे तस्यासन् परार्थैक- फला गुणाः ॥ R.1.29; S.1.32. -Comp. -कृत a. thus done, or made; made true; Bri. S.32.4.-गत a.

being in such a state or condition; तथागतायां परिहासपूर्वम् R.6.82.

of such a quality.

(तः) Buddha; काले मितं वाक्यमुदर्कपश्यं तथागतस्येव जनः सुचेताः Śi. 2.81.

a Jina; स्थिता तथागतमुखे श्रुतिं श्रुतिविदो यथा Śiva. B.5.44. -गुण a. endowed with such qualities.

भावः that state or condition.

reality; Māl.1.31. -भूत a.

of such qualities or nature.

so circumstanced, in that condition; तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयाम् Ve.1. 11. -राजः an epithet of Buddha. -रूप, -रूपिन् a. thus shaped, looking thus.

वादिन् telling the exact truth; एवं निराकृतो देवो वैरिणा तथ्यवादिना Bhāg.8.11.11.

professing to be so. -विध a. of such a sort, of such qualities or nature; तथाविधस्तावदशेषमस्तु सः Ku.5.82; R.3.4.-विधम् ind.

thus, in this manner.

likewise, equally. -विधान, -व्रत a. following this practice; H.3; Ms.4.246. -विधेय a. of such a sort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथा/ त-था ind. ( त-था, correlative of य-थाPa1n2. 5-3 , 26 ; g. चा-दिKa1s3. and Gan2ar. )in that manner , so , thus (the correlative standing in the preceding or in the subsequent clause , e.g. यथा प्रियं, तथा-स्तु, " as is agreeable , so let it be " ; तथा प्रयत्नम् आतिष्ठेद् यथा-त्मानं न पीडयेत्, " he should so make effort as that he may not injure himself. " Mn. vii , 68 ; तथा तथा-यथा, so much that VP. iv ; also correlative of इवMn. iii , 181 R. i , 4 , 12 ; of येनKatha1s. iii , 18 ; of यादृशMn. i , 42 ; used in forms of adjuration e.g. यथा-हम् अन्यं न चिन्तये तथा-यम् पततां क्षुद्रः परा-सुः, " as surely as I do not think on any other man , so surely let this wretch fall dead " Nal. xi , 36 ) RV. etc.

तथा/ त-था ind. yes , so be it , so it shall be (particle of assent , agreement , or promise ; generally followed by इति) AV. iii , 4 , 5 S3Br. AitBr. etc. ( तथे-त्य् उक्त्वा, having said " so be it " or " yes " Nal. etc. )

तथा/ त-था ind. so also , in like manner( e.g. सुखं सेवेद् दुःखं तथा, " let him make use of prosperity and also adversity ") Mn. MBh. etc.

तथा/ त-था ind. = तथा हिNal. xix , 25

तथा/ त-था ind. तथा चand likewise , accordingly (introducing quotations) Mn. ix , 19 and 45 Dhu1rtas. Hit.

तथा/ त-था ind. तथा-पिeven thus , even so , nevertheless , yet , still , notwithstanding (correlative of यद्य् अपि[ R. iii , 3 , 3 Dhu1rtas. etc. ] , अपि[ Amar. ] , अपि यदि[ Prab. ] , कामम्[ S3ak. ] , वरम्) MBh. etc.

तथा/ त-था ind. तथा-पि तुid. S3ak.

तथा/ त-था ind. तथा हि( g. स्वर्-आदि)for so , for thus (it has been said) , for instance Ragh. S3ak. etc.

तथा/ त-था ind. तथैवexactly so , in like manner Mn. etc.

तथा/ त-था ind. तथैव(with चor अपिfollowing) likewise Mn. etc.

तथा/ त-था ind. अथो तथाid. ib.

तथा/ त-था ind. यथा तथाin whatever way , in any way , by all means , iv , 17 MBh. i , 45 , 17 ; vii , 6332 Nal. Naish. ix , 29

तथा/ त-था ind. यथा यथा -- तथा तथाin whatever manner or degree-in that manner or degree the more-the more Mn. MBh. ( Nal. viii , 14 ) VarBr2S. xi Vet.

तथा/ त-था ind. यथा यथा -- तथा तथाSee. यथा-तथम्, अ-and वि-तथ.

"https://sa.wiktionary.org/w/index.php?title=तथा&oldid=499851" इत्यस्माद् प्रतिप्राप्तम्