तनूनपात्

विकिशब्दकोशः तः

तनूनपात् अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनूनपात्, [द्] पुं, (तनूनपं घृतं अत्तीति । अद् + विच् क्विबित्येके । यद्बा, तनूं स्वशरीरं न पात यतीति । पत + णिच् + क्विप् । “नभ्राण्नपात् ।” ६ । ३ । ७५ । इति निपातितः ।) अग्निः । (यथा, ऋग्वेदे । ३ । २९ । ११ । “तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्बिजायते ॥”) चित्रकवृक्षः । इत्यमरः । २ । ४ । ८० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनूनपात् पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।53।2।4

अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः। कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्.।

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनूनपात्/ तनू--नपात् m. ( तनू-)" son of himself , self-generated (as in lightning or by the attrition of the अरणिs See. Nir. viii , 5 )", a sacred N. of Fire (chiefly used in some verses of the आप्रीhymns) RV. ( acc. पातम्, x , 92 , 2 ) AV. v , 27 , 1 VS. v , 5 ( dat. प्त्रे; = TS. i , 2 , 10 , 2 ) AitBr. ii , 4 S3Br. i , 5 , 3 ; iii ( gen. प्तुर्, 4 , 2 , 5 irr. nom. प्ता[only etymological See. 4 , 2 , 5] 4 , 2 , 11) Hit.

तनूनपात्/ तनू--नपात् m. fire (in general) Hcar.

तनूनपात्/ तनू--नपात् m. N. of शिव

तनूनपात्/ तनू--नपात् m. Plumbago zeylanica W.

"https://sa.wiktionary.org/w/index.php?title=तनूनपात्&oldid=506702" इत्यस्माद् प्रतिप्राप्तम्