तन्द्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्द्रा, स्त्री, (तत् द्रातीति । तत् + द्रा + कः । निद्रातन्द्रेति नान्तत्वं निपात्यते । यद्बा, तन्द्र अवसादे + भावे घञ् ततष्टाप् ।) निद्रा । आलस्यम् । इति हेमचन्द्रः ॥ (यथा, हठ- योगप्रदीपिकायाम् । ३ । ३९ । “न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा ॥”) तस्या निदानं यथा । “तमोवातकफात्तन्द्रा ।” इति । लक्षणञ्च । “इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः । निद्रार्त्तस्येव यस्येहा तस्य तन्द्रा विनिर्द्दिशेत् ॥” इति माधवकरः ॥ (कारणपूर्ब्बकमस्याः सम्प्राप्तिर्लक्षणं चिकित्- सितञ्च यथा, चरके सिद्धिस्थाने नवमेऽध्याये । “मधुरस्निग्धगुर्व्वम्लसेवनाच्चिन्तनाद्भयात् । शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः ॥ यदासौ समवस्कन्द्य हृदयं हृदयाश्रयान् । समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते ॥ हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम् । मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम् ॥ कफघ्नं तत्र कर्त्तव्यं शोधनं शमनानि च । व्यायामो रक्तमोक्षश्च भोज्यञ्च कटुतिक्तकम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्द्रा स्त्री।

निद्रा

समानार्थक:निद्रा,शयन,स्वाप,स्वप्न,संवेश,तन्द्रा

3।3।176।2।2

शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥

वैशिष्ट्य : निद्राशीलः

पदार्थ-विभागः : , क्रिया

तन्द्रा स्त्री।

अत्यन्तश्रमादिना_सर्वेन्द्रियासामर्थ्यः

समानार्थक:तन्द्री,प्रमीला,तन्द्रा

3।3।176।2।2

शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्द्रा¦ स्त्री तद्रि--भावे अ।

१ ईषन्निद्रायाम्

२ आलस्ये चहेमच॰
“तमोवातकफात्तन्द्रा” इति वैद्यकम् तल्लक्षणञ्च
“इन्द्रियार्थेष्यसंवित्तिर्गौरवं जृम्भणं क्लमः। निद्रार्त्तस्येवयस्येहा तस्य तन्द्रां विनिर्द्दिशेत्” माधवः
“शुचिर्गुरुवचोदक्षस्तन्द्रानिद्राविवर्जितः”
“विषयेन्द्रियसंमोषस्तन्द्रालस्यविवर्जनम्” याज्ञ॰। निद्रायांप्रबुद्धस्य क्लमाभावः। तन्द्रायां तु प्रबुद्धस्यापि क्लम इत्य-नयोर्भेदः। तन्द्रा च सुखस्य मार्य्या निद्रायाः कन्याप्रीतेर्भगिनी यथाह
“निद्राकन्या च तन्द्रा सा प्रीति-रन्या सुखप्रिये। याभ्यां व्याप्तं जगत्सर्वम्” शब्दार्थचि॰[Page3229-b+ 38] धृतवाक्यम्

३ पङ्क्क्तिछन्दसि न॰।
“तन्द्रं छन्दः” यजु॰

१५ ।

५ । तद्रि सादे मोहे च तन्द्रति सीदतिस्थानसंकोचेनेति तन्द्रं श्रेणी
“पङ्क्तिर्वै तन्द्रंछन्दः” इति श्रुतेः” वेददी॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्द्रा¦ f. (-न्द्रा)
1. Lassitude, exhaustion, weariness, syncope.
2. Sleepi- ness, sluggishness. E. तदि a Sautra root, to be weary, affix भावे अ; also with किन् affix तन्द्रि f. (-न्द्रिः) and with ङीप् added तन्द्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्द्रा [tandrā], 1 Lassitude, weariness, fatigue, exhaustion.

Sleepiness, sluggishness; तन्द्रालस्यविवर्जनम् Y.3.158; Mv.7.42; H.1.33; Bhāg.12.3.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्द्रा f. lassitude , exhaustion , laziness Ya1jn5. iii , 158 MBh. iii , 3008 ; xiv , 874 R. Sus3r. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a कला of Rudra. Br. IV. ३५. ९६.

"https://sa.wiktionary.org/w/index.php?title=तन्द्रा&oldid=499875" इत्यस्माद् प्रतिप्राप्तम्