तरु

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

तरुः

पादॆन पाति इति पादपम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुः, पुं, (तरति समुद्रादिकमनेनेति । तॄ + “भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (यथा, रघुः । ३ । ७० । “मुनिवनतरुच्छायां देव्या तया सह शिश्रिये ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरु पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

2।4।5।1।6

वृक्षो महीरुहः शाखी विटपी पादपस्तरुः। अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरु¦ पु॰ तरन्त्यनेन नरकमारोपकाः तॄ--उन्।

१ वृक्षे अमरः।
“तरवोऽभिनेदुः” भाग॰

१ ।

२ ।


“मुनिर्वनतरुच्छायां देव्यातया सह शिश्रिये” रघुः।
“तरुषु चुचुवुरुच्चैः पक्षिणश्चानुकूलाः” भट्टिः।
“उप-रिजतरुजानि याचमानाः” माघः।

२ तारके त्रि॰
“भूर्भुवःस्वस्तरुस्तारः” विष्णुस॰ भूर्भुवःस्वस्तरुः लोक-त्रयतारकः” भा॰

३ तरुविकारे च।
“संजर्मुराणस्तरुभिःसुते गृभम्” ऋ॰

५ ।

४४ ।


“तरुभिस्तरुविकारैर्ग्रहैः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरु¦ m. (-रुः) A tree. E. तॄ to proceed, Unadi affix उन्, what goes or grows; or from what flowers and fruits arise, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरु [taru], a. [तॄ-उन् Uṇ.1.7] Protecting.

रुः A tree; नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् M.1.8.

Ved. Velocity.

A wooden ladle for taking up Soma. -Comp. -कूणिः a kind of bird. -कोटरम् the hollow of a tree.-खण्डः, -ण्डम्, -षण्डः, -ण्डम् an assemblage or clump of trees. -जीवनम् the root of a tree. -तलम् the ground about the foot of a tree, foot of a tree तू(धू)लिका A bat, flying fox (because it suspends itself from branches).-नखः a thorn. -मण्डपः a bower; अस्तीह प्रमदोद्याने तरु- मण्डपमध्यगः । दृष्टप्रभावो वरदो देवदेवो विनायकः ॥ Ks.2.55.-मृगः a monkey.

राग a bud or blossom.

a young shoot, sprout. -राजः the Tāla tree. -राजन् m. 'the king of trees', N. of the tree Pārijātaka; also -˚वरः, -रुहा a parasitical plant. -वल्ली a creeper; Ks.53.59. -विला- सिनी the Navamallikā creeper. -शीयिन् m. a bird.-सारः camphor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरु mfn. " quick " or subst. " speediness " , ( pl. ) RV. v , 44 , 5 (See. ii , 39 , 3 ).

तरु m. ( g. व्याघ्रा-दि[not in Ka1s3. ] See. नभस्-)a tree Nal. xii , 75 R. vi , 82 , 115 Sus3r. Ragh. etc.

तरु m. N. of a son of मनुचाक्षुषMatsyaP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taru, the usual term for ‘tree’ in classical Sanskrit, never occurs in Vedic literature, except perhaps in one passage of the Rigveda,[१] where Sāyaṇa finds it, and where it can be so translated. But the form (tarubhiḥ) is probably to be interpreted otherwise.[२]

  1. v. 44, 5.
  2. Roth, St. Petersburg Dictionary, s.v., cites tarobhiḥ in Rv. ii. 39, 3, as a parallel, and so Oldenberg, ṚgvedaNoten, 1, 341.
"https://sa.wiktionary.org/w/index.php?title=तरु&oldid=499904" इत्यस्माद् प्रतिप्राप्तम्