तातः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • तातः, जनकः, पितृः, आवुकः, क्षान्तुः, जनयित्नुः, जनयितृः, जनित्वः, जन्मकीलः, जन्यः, देहकरः, प्रसवितृः, वपिलः, वप्तृः, वाप्यः, शरीरकर्तृः, शरीरप्रभवः, शास्तृः, जः, वप्रः, सूः।

नामः[सम्पाद्यताम्]

  • तातः नाम जनकः, पिता।

जनयिता,जनकः,पिता

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तातः, पुं, (तनोति विस्तारयति गोत्रादिकमिति । तन + “दुतनिभ्यां दीर्घश्च ।” उणां । ३ । ९० । इति क्तः दीर्घश्च । अनुदात्तेति नलोपः ।) पिता । इत्यमरः । २ । ६ । २८ । (यथा, रघुः । ९ । ७५ । “हा तातेति क्रन्दितमाकर्ण्यविषण्ण- स्त स्यान्विष्यन् वेतसगूढं प्रभवं सः । शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्त्रं तापादन्तःशैल्य इवासीत् क्षितिपोऽपि ॥”) अनुकम्प्यः । इति मेदिनी । ते, २१ ॥ (यथा, भागवते । १ । १४ । ३९ । “कच्चित्तेऽनामयं तात ! भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञातः किं वा तात ! चिरो- षितः ॥”) पूज्ये, त्रि । इति शब्दरत्नावली ॥ (यथा, रघौ । १ । ७२ । वशिष्ठं प्रति दिलीपोक्तिः । “तस्मात् मुच्ये यथा तात ! संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदघीना हि सिद्धयः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तातः [tātḥ], [तन्-क्त दीर्घश्च Uṇ3.9]

A father; मृष्यन्तु लवस्य बालिशतां तातपादाः U.6; हा तातेति क्रन्दितमाकर्ण्य विषण्णः R.9.75.

A term of affection, endearment of pity, applied to any person, but usually to inferiors or juniors, pupils, children &c.; तात चन्द्रापीड K.16; Māl.6.16; रक्षसा भक्षितस्तात तव तातो वनान्तरे Mb.

A term of respect applied to elders or other venerable personages; ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः R.11.4.; तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि 1.72.

Any person for whom one feels pity. -Comp. -गुa.

agreeable to a father.

paternal. (-गुः) a paternal uncle. -तुल्यः a paternal uncle, or the most respectable of a man's male relations.

"https://sa.wiktionary.org/w/index.php?title=तातः&oldid=499929" इत्यस्माद् प्रतिप्राप्तम्