ताम्रक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रकम्, क्ली, (ताम्र + स्वार्थे संज्ञायां वा कन् ।) ताम्रम् । इत्यमरः । २ । ९ । ९७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रक नपुं।

ताम्रम्

समानार्थक:ताम्रक,शुल्ब,म्लेच्छमुख,द्व्यष्ट,वरिष्ठ,उदुम्बर

2।9।97।1।3

रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम्. शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च॥

वृत्तिवान् : ताम्रकारः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रक¦ n. (-कं) Copper. E. ताम्र as above, and कन् pleonastic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रकम् [tāmrakam], Copper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रक m. N. of a गन्धर्वGal.

ताम्रक n. copper Ya1jn5. i , 296 VarBr2S. civ , 15

ताम्रक n. Abrus precatorius L.

"https://sa.wiktionary.org/w/index.php?title=ताम्रक&oldid=499942" इत्यस्माद् प्रतिप्राप्तम्